________________
अ
लजातिनैवेद्यढीकनं संघवात्सल्यं संघपूजा च । एतत्फलं कर्मक्षयावाप्तिः । इति यतिश्राद्धकरणीयमागाढं
लघुसिंहनिःक्रीडितं तपः ॥ १७॥ ॥ अथ बृहत्सिहनिःक्रीडितं तपः । एकटेककृपीटयोनियमलैर्वेदत्रिवी४ाणाब्धिभिः षट्पश्चाश्च रसाष्टसप्तनवभिर्नागैश्च दिग्नन्दकैः। रुद्राशारविरुद्रविश्वविबुधैर्तिण्डमन्वन्वितैर्विश्वे-18
FFFFFFFFFFFFFFFFFFFFFFFFFFFFFE|
१८ बृहत्सिहनिःक्रीडिततपोदिन ४९७ पारणकदिन ६१ सर्वदिन ५५७ आगाढं
SARKAALCHAKRA
Dononymoonm pronoun m.F| देवतिथिप्रमाणमनुभिश्चाष्टिप्रतिथ्यान्वितैः ॥१॥ कलामनुतिथित्रयोदशचतुर्दशाकान्वितैस्त्रयोदशशिवांशुभिर्दशगिरीशनन्दैरपि । दशाष्टनवसप्तभिर्गजरसाश्च बाणे रसैश्चतुर्विशिखवहिभियुगभुजत्रिभू-दुभिः॥२॥ उपवासैः क्रमाकार्याः पारणा अन्तरान्तराः। सिंहनिःक्रीडितं नाम बृहत्संजायते तपः ॥ ३ ॥ अत्र बृहत्सिहनिःक्रीडिते एकोपवासः पारणकं द्वौ उपवासौ पारणकं एकोपवासः पारणकं त्रय उपवासाः पारणकं द्वौ , उपवासौ पारणकं चत्वार उपवासाः पारणकं त्रय उपवासाः पारणकं पञ्चोपवासाः पारणकं चत्वार उपवासाः
आ.दि.६०
Jain Education Inter
For Private & Personal use only
|www.jainelibrary.org