SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आचार- दिनकरः ॥२७३॥ राय २ गिहवइ ३ सागरि ४ साहम्मि ५ उग्गहे पंच । गुरुउग्गहो पुणो इह आउपमाणे चउदिसंपि ॥१॥ विभागः २ अत्रावग्रहेऽनुज्ञाग्रहणं दक्षिणार्धवामिनो देवेन्द्रस्य विहारे वचसा अवग्रहो ग्राह्यः १, स्थितौ च राजावग्रहो आवश्यकविहारे स्थितौ च पृथ्वीपतिदेशपतिनगरग्रामपतीनामनुज्ञा २, गृहपत्यवग्रहः गृहपतिसार्थपतिपुराध्यक्षादी- विधिः नामनुज्ञा ३, सागार्यनुज्ञायां प्रातिवेश्मिकहितप्रकृष्टानां श्राद्धानामनुज्ञा ४, साधर्मिकावग्रहः तत्काले : पार्थस्थितानां ज्येष्ठकनिष्ठसाधूनां विहारस्थित्यादावनुज्ञा ५, गुर्ववग्रहः पुनरिह वन्दनादौ सर्वकार्येषु च आयुःप्रमाणः चतुर्दिशमपि वन्दनादौ चतुर्दिक्ष्वपि आत्मप्रमाणः निजाङ्गदैर्घ्यं यावत् गुरोर्दूरतः स्थेयं ।। एवं १०९॥ पश्चाभिधानानि यथा-'वंदण १ चिइ २ किइकम्मं ३ पूयाकम्मं च ४ विणयकम्मं च ५। वंदणगस्स इमाई नामाइं हवंति पंचेव ॥१॥ वन्दनं वन्द्यते अनेनेति वन्दनं १, चितिः सुकृतसंचयः तस्येदं कर्म चितिकर्म २, कृतिः पुण्यक्रिया तस्या इदं कर्म कृतिकर्म ३, पूजायाः कर्म पूजाकर्म ४, विनयस्य कर्म विनयकर्म ५, वन्दनकस्य इमानि पञ्चैव नामानि भवन्ति । एवं ११४ ॥ पञ्चप्रतिषेधा यथा-'विक्खित्त १ पराहुत्ते २ पम्मत्ते ३ मा कया हु वंदिज्जा । आहारं च करंतो ४ नीहारं वा जइ करेइ ॥१॥ व्याक्षिप्त पठनपाठनप्रतिक्रमणोपधिग्रथनपरालापलिखनपरमेष्ठिजापध्यानप्रभृतिव्याक्षेपयुक्तं व्याक्षिप्तं १, पराभूतं मिथ्यादृष्टि-18 ॥२७३॥ देवदानवमानवैर्वाक्योपसर्गादिभिः पराभूतं, मतान्तरे पराङ्मुखं वा २, प्रमत्तं निद्राहास्यकलहतृष्णादिप्रमायुक्तं ३, आहारं कुर्वाणं पानान्नौषधादिभुञानं ४, नीहारं कुर्वाणं विष्ठामूत्रोत्सर्गपादशौचवस्त्रक्षालना lan Education Inter For Private & Personal use only Jawrww.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy