SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Jain Education Internatio वात्सल्यं संघपूजा च । एतत्फलं उपशमश्रेणिप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं बृहत्सिंहनिःक्रीडितं ॥ अथ भद्रतपः । एकद्वित्रिचतुःपञ्चत्रिचतुःपञ्चभूद्वयैः । पश्चैकद्वित्रिवेदैश्च द्वित्रिवेदेषु भूमिभिः तपः ॥ १८ ॥ ॥ १ ॥ पञ्चैकद्वित्रिभिश्चोपवासकैः श्रेणिपञ्चकं । भद्रे तपसि मध्यस्थपारणाश्रेणिसंयुतं ॥ २ ॥ भद्रकारित्वाद्भ । तत्र प्रथमश्रेणी क्रमात् एकद्वित्रिचतुःपञ्चोपवासैर्निरन्तरैः पारणकानि द्वितीयश्रेणौ त्रिचतुःपञ्चकन्युपवासैर्निरन्तरैः पारणकानि । तृतीयश्रेणौ पञ्चैकद्वित्रिचतुरुपवासैर्निरन्तरैः पारणकानि चतुर्थश्रेणी द्वित्रिच - उ १ पा उ ३ पा उ ५ पा उ २ उ ४ पा १९ भद्रतप आगाढं दिन १०० पा उ ३ उ ५ उ २ पा उ २ उ ४ पा पा उ १ उ ३ उ ५ उ २ ॥ अथ तुः पञ्चैकोपवासैर्निरन्तरैः पारणकानि पञ्चमश्रेणौ चतुःपञ्चैकद्वित्रिरुपवासैर्निरन्तरैः पारणकानि एवं उपवासाः पञ्चसप्ततिः ७५ पारणकदिनानि पञ्चविंशतिः २५ सर्वसंख्या शतं । यन्त्रन्यासः । उद्यापने जिनस्नात्रं संघवात्सल्यं संघपूजा च । एतत्फलं कल्याणं । इति यतिश्राद्धकरणीयमागाढं भद्रतपः ॥ १९ ॥ महाभद्रतपः । एकद्वित्रिचतुःपञ्चषट्सप्तनिरुपोषणैः । निरन्तरैः पारणकमाद्यश्रेणौ प्रजायते ॥ १ ॥ द्वितीय| पाल्यां वेदेषुषट्स सैकद्विवह्निभिः । तृतीयपाल्यां ससैकद्वित्रिवेदशरै रसैः ॥ २ ॥ चतुर्थपाल्यां त्रिचतुःपञ्चषट्सप्तभूभुजैः । पञ्चम्यां रसससैकद्वित्रिवेदशिलीमुखैः ॥ ३ ॥ षष्ठ्यां द्वित्रिचतुःपञ्चषट्स सैकै रुपोषणैः । सप्तम्यां उ १ उ ३ उ ५ पा पा उ ४ पा पा पा पा पा उ १ उ ४ पा पा पा पा पा उ ५ उ २ उ ४ उ १ पा पा पा पा पा उ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy