________________
आचार
KI७॥ उत्पन्नोत्पत्स्यमानो वा यत्र दोषस्ततस्ततः । क्षेत्राद्रव्यात्तथा भावात्कालादरे दधीत तम् ॥ ८॥ याव- विभागः२ दिनकरः
Pन्मानं पुराकालं येन पापं समादृतम् । तावत्कालं स कुर्वीत तपोऽनन्तरभाषितम् ॥९॥ एकाकी मौन सं- प्रायश्चि
यक्तो बहिर्भूतो गणाजनात् । ध्यानमुज्झितभिक्षावान्कुर्याचिन्ताविवर्जितं ॥१०॥” इति पराश्चिकप्रायश्चित्तं ताधिकारः ॥२४८॥ संपूर्णम् ॥ अनवस्था तपःकर्मप्रायश्चित्तं पराश्चिकम् । श्रुतकेवलिना छिन्नं शेषं तीर्थावधि स्फुटम् ॥ इति जीव-8
कल्पानुसारेण नानाविधप्रायश्चित्तं संपूर्णम् ॥
संक्षेपात्कथितः पूर्वो जीवकल्पोऽनगारिणाम् । अथ संश्रावकाणां तु कथ्यते तपसैव हि ॥१॥ यथा"शङ्कां कानां विचिकित्सां मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवं मनाकृत्वा शीतं बाढं गुरुः पुनः ॥२॥ अवन्दने । जिनानां च पूजापत्रादिताडने । प्रतिमायाश्च पतने मार्जने विधिवर्जिते ॥ ३॥ एतेषु प्रायश्चित्तं तु क्रमाद४ ग्रत उच्यते । पञ्चविंशतिमन्त्रैश्च पञ्चभिः पञ्चभिस्तथा ॥ ४॥ यतिखभावेन पुनश्चतुर्यः शुद्धिरिष्यते । पार्श्व
स्थादिमुनीनां च गुरुबुद्ध्यानुदानतः ॥ ५॥ पञ्चविंशतिसंख्येन मन्त्रजापेन शुद्ध्यति । पट्टिकापुस्तकादीनां
ज्ञानोपकरणस्य च ॥ ६॥ पातनात्पादसंघद्दात्पञ्चमन्त्रजपाच्छुभम् । प्रत्याख्याने मन्त्रयुते ग्रन्थिमुष्टियुते तथा ४॥७॥ भग्ने त्रिशतसंख्येन मन्त्रजापेन शुद्ध्यति । एतेषां ज्ञातशङ्केषु त्रिगुणो जाप इष्यते ॥८॥ अदाने त्यक्तविकृतेः प्रायश्चित्तं च पूर्ववत् । केचिच्छंकादिके प्राहुः पश्चरूपेऽतिचारके ॥९॥ प्रत्येकमुत्तमं तत्र गाढागाढे
॥२४८॥ विशेषतः । द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरक्षभृतामपि ॥१०॥ संघहे चाल्पसंतापे सुभोजनमुदाहृतम् ।
Jan Education Internat
For Private & Personal Use Only
Daw.jainelibrary.org