________________
आचार-1म्बांगुलौ पञ्चरत्नं वध्यते । वृत्तं-"स्वर्णमौक्तिकसविद्रुमरूप्य राजपदृशकलेन समेतम् । पञ्चरत्नमिह मंगल- विभागः २ दिनकरः कार्ये देव दोषनिचयं विनिहन्तु ॥१॥" ततः स्लात्रकाराः पूर्वोक्तरूपाः प्रत्येकं चतुः चतुः कलशैः कलशमु- प्रतिष्ठा
द्रया बहुगीताद्यविस्तरेण स्लानं कुर्वन्ति, चत्वारोपि कलशचतुष्कं जिनबिम्बोपरि प्रक्षिपन्ति । कलशक्षेपान-15 विधिः ॥१५२॥
न्तरं चंदनतिलककरणं पुष्पारोपणं धूपोत्क्षेपणं बिम्बस्य कुर्वन्ति । एतेषु कलशक्षेपेषु नमस्कारपाठ एव । ततः प्रथमं हिरण्योदकेन लपनं । वृत्तं-"सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसंमिश्रम् । पततु जलं बिम्बोपरि सहिरण्यं मन्त्रपरिपूतम् ॥१॥” द्वितीयं पञ्चरत्नस्नात्रं, अत्र पञ्चरत्नं प्रवालमौक्तिकसुवर्णरजतताम्ररूपं । वृत्तं यथा-"नानारत्नौघयुतं सुगंधि पुष्पाधिवासितं नीरम् । पतताद्विचित्रवर्ण मन्त्राढ्यं स्थापनाबिम्बे ॥१॥" तृतीयं प्लक्षाश्वत्थशिरीषोदुम्बरवटमध्यछल्लीकषायजलस्लानं । वृत्तं-"प्लक्षाश्वत्थोदुम्बरशिरीषवल्कादिकल्कसंसृष्टम् । बिम्बे कषायनीरं पततादधिवासितं जैने ॥१॥" चतुर्थ पर्वतपद्मतडागनदीसंगमनदीतटद्वयमृत्तिकागोशृंगवल्मीकमृत्तिकादिलानं वृत्तं-"पर्वतसरोनदीसंगमादिमृद्भिश्च मन्त्रपूतानि । उद्वर्त्य जैनबिम्ब स्लपयाम्यधिवासनासमये ॥१॥" पञ्चमं पञ्चगव्यदर्भोदकरलात्रं । वृत्तं-"दधिदुग्धघृतछगणप्रस्रवणैः पञ्चभिर्गवांगभवः। दीदकसंमिश्रः लपयामि जिनेश्वरप्रतिमाम् ॥१॥" षष्ठं सहदेवीवलाशतमूलीशता- ॥१५२॥ वरीकुमारीगुहसिंहीव्याघीसदौषधिस्नात्रं । वृत्तं यथा-"सहदेव्यादिसदौषधिवर्गेणोद्वर्तितस्य बिम्बस्य । सं-| |मिश्रं बिम्बोपरि पतजलं हरतु दुरितानि ॥१॥" सप्तमं मयूरशिखाविहरकअंकोल्ललक्ष्मणाप्रभृति पवित्र-18
15595%252
Jan Education inte
For Private & Personal Use Only
S
wainelibrary.org