Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020848/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / ||caaritrcuuddaamnni AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka:1 ArAdhanA vIra jaina zrI mahAvI kobA. amRtaM amRta tu vidyA tu zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir namaAYAKARNMAY BARAMARIKAMAVASA344MAINER RAMANAGrt // zrIjinAya nmH|| ||shriinpdeshmaalaattiikaa // mUlaka -zrIdharmadAsagaNi-TIkAkAra-zrIrAmavijayagaNi. upAvI prasiha karanAra. paMmita zrAvaka hIrAlAla haMsarAja. ( jAmanagaravAlA) saMvat-1966. sane 10 kiM. ru.-0-0-0 For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir EENA * jAmanagara jainannAskarodaya gapakhAnAmAM gapyu. For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI. // zrIjinAya namaH // // atha zrInapadezamAlATIkA prArabhyate // upAvI prasiha karanAra-paMmita zrAvaka hIrAlAla haMsarAja ( jAmanagaramAlA zreyaskaraM kAmitadAnadadaM / praNamya vIra jitakarmapadaM // padArthamAtrasphuTadarzaneno-pade. ra zamAlAM vivRNomi kiMcit // 1 // yadyapyanekAH kila saMti TIkA-stathApyaniMdyA kriyate mayaiSA // sati prakAze'pi vidhorjagatyAM / na yujyate kiM sadane pradIpaH // // zrIdharmadAsena kilAtmasUnu-prabodhanArthaM vidadhe subodhH|| graMtho bahUnAmupakArakArI / navyAtmanAM nAvi. tasarvanAvaH // 3 // pUrva tadaMgajAtasya / raNasiMhasya kathyate // caritraM cArucaritaM / karmakSayavidhAyakaM // 4 // atra raNasiMhodAharaNaM nigadyate jaMbUhIpe samRI vijayapuraM puramasti, tatra vijayaseno nRpaH, tahe ajayAvijayAnAnyau rAjhyau, tayormadhye vijayAnAmnI rAjJo'tIvavakSannA, na; sAI viSayasukhamupabhuMjA Su For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI // 2 // nA vijayA garnavatI jAtA, tAmApanasattvAM dRSTvA ajayayA ciMtitaM mama putro nAsti, yadi vijayAyAH putro naviSyati tadA sa rAjyAdhipatinaviSyatIti vijJAya Savazena mUtikArikAmAya bahudhanadAnaM pratizrutya kathayatisma, yadA vijayAyAH putro navettadavasare kamapyanyasatkaM mRtaputramAnIya tasyA darzayeH, tadIyamaMgajaM ca mamArpayerityagratastayA sAI vicAraH ku. taH, pazcAhijayArAjhyA saMpUrNakAle putraH prasUtaH, tadavasare pApIyasyA sUtikArikayA mRto'nyasatkaH kazcidvAlastasyai darzitaH, tadIyoMgajazca sapatnyai ajayArAiyai samarpitaH, tayApi dAsImAkArya kathitaM enaM bAlaM baneMdhakUpe pradipeti sApi taM gRhItvA vanaM gatA, kUpasamIpe ca samAgatyaivaM vicArayatisma-dhigmAM duSkarmakArikAM yadayaM laghuvAlo mayA nihanyate, idaM maha. tpApaM, etadAcaraNena mama na kApyarthasidiH, pratyutAnoM narakAdigatirUpaH sphuTatara eveti vicArya kUpakaMThe bahutRNAcAdite nUpradeze taM muktvA pazcAdAgatya tatkAryaM kRtamityajayAyai rA iyai nirUpitaM. tat zrutvA sA'tIvahRSTA'ciMtayannavyaM kRtaM mayA yatsapatnIputro maaritH| __ atha tadavasare sugrAmavAsI kazcitsuMdaranAmA kauTuMbikastatra tRNAzramAgatastena ca tatra // 2 // For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 3 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir rutaM bAlaM dRSTvA saMjAtakAruNyenotpanna harSaprakarSeNa samAnIya nijagRhe svapriyAyai samarpitaH sa bAlaH kathitaM ca jo sulocane samarpito'yaM vanadevatayAsmAkamato'yaM yatnena rakSaNIyaH svaputravatpAlanIyazca sApi taM samyak pAlayati, raNamadhye labdhatvAttasya raNasiMha iti nAma dattaM dvitIyoditacaM vatsa pratidinamedhate. atha kiyatsu dineSu gateSu vijayasenarAjJo'gre kenApi tatsarvaM putramAraNasvarUpaM nirUpitaM tena tasya mahadduHkhaM samutpannaM, hA hA dhigastvimAM duSTAM rA yayA putraratnaM vinAzitaM, aho dhik saMsArasvarUpaM yatra rAgadveSAnibhUtAH svArthavazata etAdRkkarma samAcaraMti; ato'sminnavasthAnamaghaTamAnaM, caleyaM lakSmIH, calAH prANAH, asthiro'yaM gRhavAsaH pAzarUpaH, ataH pramAdamutsRjya dharmodyamo vidheyaH, yaduktaM - saMpado jalataraMgavilolA | yauvanaM tricaturANi dinAni / zAradAbhramiva caMcalamAyuH / kiM dhanaiH kuruta dharmamaniMdyaM // 1 // sA naci kalA taM navi nasadaM / taM naci kiMpi vinnAyaM // jeNa dharija kA yA / khajjaMtI kAlasappeNa // 2 // ityAdivairAgyaparAyaNena vijayasenarAjJA svapriyayA vijayarAjJyA tadvaMdhunA sujayanAmnA For Private And Personal mAlATI. // 3 // Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- kumAreNa sAI, kasyApi gotriNaH svarAjyaM samarpayitvA zrIvIrasamIpe cAritraM gRhItaM. nagamAlATI. 1vatApi sthavirANAM samarpito vijayasenanAmA navadIkSitamuniH siAMtAdhyayanena krameNa mhaa||4|| jJAnI jAtastena tasya dharmadAsagaNiriti nAma dattaM, svakIyazAlakena sujayanAmnA tu jina dAsagaNiriti nAma dattaM. pazcAdekadA nagavaMtamApRvya te bahusAdhuparivRtA namitale navyajI. vAn bodhayaMto viharaMti. athAsau raNasiMhanAmA bAlo vAlye rAjakrIDAM kurvan yauvanamanuprAtaH suMdaragRhe kSetrakAryANi karoti. atha tatketrasamIpe ciMtAmaNiyakAdhiSTitamekaM zrIpArzvanAthacaityaM vartate, tatra vijayapuravAsino bahavo lokAH samAgatya zramApUrvakaM pratidinaM pUjAsnAtrAdi kurvati, teSAM mano'nISTaM yataH pUrayati. zcamekavAraM kautukavilokanArtha raNasiMho'. pi tatra gataH, tatra ca pratimAnimukhaM vilokayan sthito'sti; etadavasare cAraNaSayo jitha navaMdanArthamAgatAH, tAnannivaMdya raNasiMho'pi tatpArce sthitaH, sAdhunApi yogyo'yamiti vi. // 4 // jJAya tasmai dharmopadezo dattaH, yaduktaM-khaM strokudimadhye prazramamiha nave garnavAse narANAM / bAlatve cApi duHkhaM malalulitavapuH strIpayaHpAnamizraM // tAruNye cApi puHkhaM navati vi. For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza mAlATI. // 5 // rahajaM vRkSnAvo'pyasAraH / saMsAre re manuSyA vadata yadi sukhaM svalpamapyasti kiMcit // 1 // etat zrutvA raNasiMhenoktaM satyametat. sAdhunApi taM rucitadharma vijJAya pRSTaM he vatsa pratidinamatra prAsAde pUjArthamAgasi ? tenoktaM kvedRzaM mama nAgyaM yadatrAgatya pUjAM karomi, sAdhunoktaM jinapUjAyA mahatphalamasti. yauktaM-sayaM pamajaNe pusa / sahassaM ca vilevnne|| sayasahassiyA mAlA / aNaMtaM gIyavAe // 1 // iti. ataH pratidinaM yadi pUjAM kartumasamayastadA devadarzanaM kRtvA nojanaM vidheyamityanigrahato'pi tvaM sukhanAga naviSyatIti zrutvA tenApi tatpratipanaM. atha cAraNarSayo'pyAkAze samutpatitAH, raNasiMho'pi pratidinaM kSetre yadA nojanamAyAti, tadA halaM muktvA kUrakaraMvAdinaivedyaM gRhItvA zrIpArzvaprabhudarzanaM kRtvA pazcAdAgatya nojanaM karoti. evamannigrahaM pAlayatastasya bani dinAni gatAni. ekadA ciMtAmaNiyanaH parIkAkaraNAthai siMharUpeNa hAre sthitaH, madhyAhne raNasiMhakumAro'pi naivedyaM gRhItvA jinadarzanAzramAgataH, siMhaM dRSTvA ca ciMtayatisma gRhItaniyamastu prANAMte'pi na naMktavyaH, yadyayaM siM For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nupadeza- ho'sti tadAhamapi raNasiMho'smi, kiM kariSyati mamAyamiti zUratvena tena siMho dakkitaH, mAlATI. 1 so'pi tatsAhasaM dRSTvA tirobanUva. pazcAjinannaktiM kRtvA raNasiMhaH svakSetramAgatya nojanaM c||6|| kAra, zcamekadA dinatrayaM yAvadativRSTirjAtA, nadIpUreNa dinatrayaM yAvad gRhAnaktamapi nAgataM, caturthadivase naktamAgataM, jinagRhe gatvA naivedyaM DhokayitvA jinadarzanaM kRtvA svaketramAgatya ciMtayatisma. yadi ko'pyatithiradyAtAyAti tarhi tasmai nAvapUrvakaM datvA pazcAtpAraNakaM karo mi. iti yAvaciMtayati tAvadatithikSyaM nAgyavazatastatra samAgataM, taJcaraNayornipatya tena tasmai zujhAnaM dattaM, manasyatIvAnaMdastasya samanUt. dhanyo'haM yadasminnavasare sAdhudarzanaM jAtaM, tannaktizca tena kRtA. tanmAhAtmyAciMtAmaNinAmA yakaH pratyahInUya tamuvAca he vatsa tvadI. yasattvaM dRSTvAhaM tuSTastato vRNISva varaM, raNasiMhenoktaM svAmiMstvadIyadarzanena mama navanidhayaH) - saMpannAH, kApi nyUnatA nAsti; tathApi mama rAjyaM samarpaya? yakSaH kathayati itaH saptame di. // 6 // vase tava rAjyaprAptinaviSyati. paraM tvayA kanakapuranagare kanakazekhararAjJaH kanakamAlArAjhIsamunUtakanakavatInAmnyA rAjaputryAH svayaMvaro naviSyati tatra gaMtavyaM; agre ca yattavAzcarya da For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 7 // yAmi tadarzanIyaM. atha punarapi yadA tava kAryamApatati tadA mama smaraNaM vidheyamityuktvA yottH| pazcAraNasiMhakumAro'pi laghuvatsako hale yojayitvA tapari ca svayaM sthitvA kanakapuramAgataH, tatra pUrvamaneke rAjakumArA militAH saMti tatra gatvA svayamapi dUre sthitaH, e. tadavasare kanakavatI SoDazazRMgAropazonitA raNannapurakaMkaNA bahuceTIparivRtA svayaMvaramAgatA. unnayataH sthitAn rAjanyAnavalokayaMtI sarvAnapyanivatI yatra raNasiMho hara muktvA hAlikaveSaNa sthito'sti tatrAgatya tatkaMThe varamAlAmAropayAmAsa. tad dRSTvA sarveSAmapi cetAM. si kaSAyakaluSitAni saMjAtAni. Agatya sarve'pi kanakazekharasyopAlanaM dattavaMtaH, rAjana yadi tava hAlikasya putrIsamarpaNebAsIt tadA kathaM vayamAkArya hRpitAH, kanakazekhareNotaM nAyaM mamAtrA'parAdhaH, yatrecayA putrI varaM vRNIte tatra kimayuktaM ? etat zrutvA sarve'pi ku- pitAstAmravadanA nadAyudhA raNasiMhamupaveSTayAmAsuH, kazritaM ca taiH re raMka tvaM ko'si ? kiM tava kulaM ? raNasiMhenoktaM adhunA kulakathanaprastAvo nAsti, yadyapi kathayAmi tathApi navatAM // 7 // For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // // vizvAso nAyAti; tataH saMgrAmakaraNena mama kulaparIkSA naviSyati. iti zrutvA sarve'pi yoddhuM sajInUtAH, raNasiMho'pi halamAdAya dhAvatisma, parasparaM yujAyamAne devapranAveNa halaprahArAjarjarInUtA naSTAzca sarvepi rAjAnaH, tad dRSTvA camatkatAMtaHkaraNaH kanakazekharo vyajijJapat svAminmahadAzcaryaM kRta, prakAzaya nijasvarUpaM ? tadaiva yakeNa pratyakInUya sarvamapi raNasiMdakumAracaritaM nirUpitaM. tat zrutvA kanazekharo'tIvahRSTo, mahatADaMbareNa ca putrI vivAhitA. sarvAnapi rAjanyAn paridhApanikApUrvakaM sa bahu sanmAnayAmAsa; tataste sarve'pi svadezaM jagmuH, pazcAtkanakazekhareNa jAmAturekadezarAjyaM samarpitaM, tatra sthitaH kanakavatyA sAI viSayasukhamanulavana sa suMdarakauTuMbikaM samAkArya nacitarAjya. kAryAdhikAriNaM cakAra. etasminnavasare somAnAmnyAM mahApuyI puruSottamanAmA nRpaH, tagRhe ca ratnavatI putrI vartate, sA ca kanakazekharanRpannaginIsutA, tayA sarvamapi kanakavatIpANi- grahaNasvarUpaM jJAtaM, raNasiMhaM vinA'nyavaraNe ca niyamo gRhItaH, etAdRzaM sutAmano jJAtvA puruSottamarAjJA svakIyapradhAnapuruSA raNasiMhamAkArayituM preSitAH, tairapi tatra gatvA tatraivoktaM. // // For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza 1| 2 || www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir raNasiMhenoktaM sarvamapIdaM kanakazekharo jAnAti, nAhaM kimapi vejhIti pradhAnapuruSaiH kanakazekharanRpAye kathitaM tadA kanakazekharela ciMtitaM; etatsatyaM yadiyaM ratnavatI mama jAgineyA, tadasyApi vivAho mama karttuM yukta eveti raNasiMhamAkArya sa provAca gamyatAM ratnavatIpA grahaNArtha, tenApi tatpratipannaM, mahatA parivAreNa raNasiMho'pi ratnavatIpariNayanArthaM cali - taH, mArge gannekadA pADalIkhaMkapurasamIpopavane ciMtAmaNiyakAyatanasamIpe samAgatya sthitaH, yakSaprAsAdamadhye yakSAya praNAmaM kRtvA sthitaH, tadavasare raNasiMhakumArasya dakSiNaM cakSuH sphuritaM, tadA sa manasi vyaciMtayat atha ko'pISTamelApako bhaviSyatIti. tasminnavasare pADalIkhaMDapurAdhipasya kamalasenanRpasya kamalinIku kisamunnavA kamalavatIsutA sugaMdhapuSpAdipUjopakaraNAnyAdAya sumaMgalAdAsIsahitA yakSaprAsAde samAgatA, prAgatya rasiMhakumAraM dRSTvA kAmavihvalA jAtA, kumAro'pi tAM dRSTvA'tIvavyAmohitaH, parasparamanimepalocanau kaNamatha sasnehamavalokayituM lagnau pazcAdyarupUjAM kRtvA vijJapayatisma, svAmistava prasAdato'yaM mama jarcA javatu, etaddarzanenAhamatIva rAgavatI jAtA, ataH prasannInUya 2 For Private And Personal mAlATI. // e // Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir nupadeza- mAlATI, // 10 // mamainaM rAjakumAraM priyatvena samarpaya? tadA yadeNoktaM no vatse samarpito'yaM mayA, bhuMdavA- nena sAI yathepsitaM sAMsArikaM sukhaM ? etat zrutvA'AnaMdamApannA kamalavatI sevakAMtike tanAmAdi paripRtya snehadRSTyA punaH punaH sanmukhamavalokayaMtI svagRhamAgatA. kumAro'pi svakIyapaTAvAse samAgataH, atha hitIyadivase'pi tathaiva kamalavatI yakSapUjArthamAgatA, kumAre NApi dRSTA; pUjAM vidhAya madhurasvareNa samyag vINAvAdanapUrvakaM tadane saMgItakaM kRtvA gRhaM gatA; kumAro'pi tadIyaM gAnamatha vINAsvaraM zrutvA manasi ciMtayatisma, yadyenAM vivAhayAmi tadA me saphalaM janma, no cekimanena jIvaneneti tajJagavAhitaH sthitaH, tadA puruSottamanRpapradhAnairAgatya vijJaptaM, svAmin ko'tra vilaMbahetuH? kumAreNoktaM mamAtra kiMcitkAryamasti, yUyamagrato gavata ? ahamapi pRSTataH zIghramAgavAmi. iti zrutvA te pradhAnapuruSAH somApuyA~ puruSottamanRpasamIpe gatAH, kathitaM ca kumArAgamanasvarUpaM, raNasiMhakumArastu kamalavatIrUpa- mohitastatraiva sthitH| etadavasare eko nImanUpaputro'pi kanakasenanRpasevAM karoti. so'pi kamalavatIrUpaM dR // 10 // For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. STvA mohito'sti, paraM kamalavatI manAgapi taM neti. ekavAraM kamalavatIM yahapUjAthai gatAM vijJAya so'pi nImaputrastatpRSTato jagAma. ciMtitaM ca tena prAsAdadhArAnissaratyAstasyAH sarvamapi mano'nilaSitaM kathayiSyAmIti saMciMtya sa prAsAdAre sthitaH, kamalavatyApi sa dRSTaH, tadA sA sumaMgalAM svadAsI kathayatisma, yo'yaM dhArasthito'sti sa yadi prAsAdAMtaH sa. mAgavati tadA vAraNIya iti zikSayitvA tayA sA cArapradeze sthApitA, svayaM caikAMte samAgatyakA jaTikAM karNayorbadhdhvA puruSarUpeNa nUtvA prAptAdAre samAyAtA. tadA tena kumAreNoktaM no devapUjaka! kamalavatI kathaM bahirna nirgatA? tenoktaM mayA tvatra prAsAde ekaiveyaM dRTA, anyA tu kApi nAstIti kathayitvA svamaMdiramAgatA; jaTikA karNato dUrIkRtA, mUlarUpeNa jAtA; pazcAt hArasthito nImasuto'pi prAsAdamadhye bahuvAramavalokayannapi tAmadRSTvA viSamA nUtaH svasthAnaM gataH, dAsyApi samAgatya kamalavatyai pRSTaM svAmini kayamatrAgatA tvaM ? mayA tu nirgavaMtI na dRSTA. tayA sarvamapi jaTikAsvarUpaM kathitaM. tadA dAsI provAca no - svAmini ! etAdRzIya jaTikA kutastvayA labdhA ? kamalavatI prAha zRNu ? For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 12 // pUrvamekadAhaM yadAyatane gatA, tadA tatrai vidyAdharavidyAvarIyugmamAgataM, tadA mAM dRSTvA vidyAdharastriyA ciMtitaM yadyatyanutarUyAmimAM madIyo nartA dRdayati tadaitapamohito naviSyatIti jJAtvA yathAhaM na jAnAmi tathA mama karNe saikAM jaTikAM babaMdha. pazcAdyapUjArthaM gatAI svAtmanaH puruSavezaM dRSTvA vismayamApanA, sarva zarIramavalokayaMtyA mayA karNe jaTikA dRSTA, sA tato dUrato muktA, mUlarUpeNa ca jAtA; pazcAtsA jaTikA mayA'tyAdareNa gRhItA, saiva ca mama pArzve vartate. tatpannAveNa cAdya puruSaveSaM kRtvAhaM prAsAdAtsamAgateti jaTikAsvarUpaM dAsyai niveditaM. atha nImanRpaputreNa bahavo'pyupAyAH kRtAH, paraM ko'pi na lagati, tadA tena kamalavatImAturagre svAnniprAyo niveditastayApi ciMtitaM mahAnayaM rAjaputro'sti, ato yuktamanena sAI svaputrIvivAhakaraNamiti vicArya na niveditaM, tenApi pratipannaM, ditIyasminneva dine lagnaM gRhItaM. kamalavatyApi tad jJAtaM, mahaduHkhamutpannaM, ato sA na bhuMkte na ze- te na jaTapati na hasati, manasi ciMtayati gatvA tameva yadaM sopAlaMnnapUrvakamAzrayAmi, nAnyA me gatiriti viciMtya rAtrau pracannaM nirgatya yadAyatanamAgatya tamevamupAlanaM dadAti. he // 12 // For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir __ upadeza- yaha na ghaTate caitanavAdRzAnAM pradhAnasurANAM vAco'nyathAkaraNaM, satAM tvekaiva jihvA. yauktaM- mAlATI. jilaikaiva satAmunne phaNanRtAM sraSTuzcatasro'thavA / tAH saptaiva vinAvasau nigaditAH SaT kArti keyasya ca // paulastasya dazaiva tAH phaNipatau jihvAsahasrakSyaM / jihnA lakSasahasrakoTiguNitAstA durjanAnAM mukhe // 1 // iti, yadyapyevaM javatA navakSaganyathA kRtA paraM madAyatto'sti) madIyajIva iti kathayitvA raNasiMhakumArasya paTAvAsapAce samAgatya mahati vRde galapAzaM badhdhvA kathayAmAsa, no no vanadevatA madIyaM vacanaM zaNuta? mayA raNasiMhakumArasya varaNebayA'yaM ciMtAmaNinAmA yako bahudhAArAdhito, dattApyanena svavAk na pAlitA, tadarthamahamAtmaghAtaM karomi. yadi mayA'smin nave'yaM nartA na prAptastayAgAminyapi nave mamAyaM vallano nUyAdityuktvA sAhasaM kRtvA vRdopari caTitvA kaMThe pAzaM kSiptvAMtarAle sthitA. tAvatsumaMgalA nAnI tasyA dAsI pade pade tAmavalokayaMtI tatrAgatA, tasyAzca tadavasthAM dRSTvA ta- // 13 // yA hAhAravaH kRtaH, tat zrutvA sumitranAmnA mitreNa sAI raNasiMhakumAro'pi tatra satvaramAgataH, dAsyA galapAzazvinaH, kamalavatI acetanA jAtA, zItalavAtA|pacAratazca svasthI For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- nUtA, tadA kumAreNa pRSTaM no sunage tvaM kAsi ? kiM kAraNaM kaMThapAzagrahaNe? kimarthamidami Ka yatsAhasaM ca ? sumaMgalA prAha svAminadyApi kimimAM na jAnIya ? // 14 // yaM tvallInacittA kamalavatI, pitrA nImanRpaputrAya dIyamAnAtmaghAtena mriyamANA mayA kaMThapAzavadena rahitetyAkarNya raNasiMho harSamApannaH, pazcAtsumitreNoktaM no mitra mi. naSTAnanojane milite kaH kSudhAturo vilaMbaM karoti ? ataHkAraNAdimAM pANigrahaNataH samuhara manmayodadheH, iti mitravAkyaM zrutvA gAMdharvavivAhena tena sA pariNItA; kamalavatyapi manasi mahAnaMdaM prAptA; rAtrau ca sumitreNa sAI svagRhamAgatA. tadavasare vivAhakAryaharSAtirekeNa vya. gracittaM svaparivAraM jJAtvA kamalavatI svaveSaM sumitrAya samarpayitvA svayaM cAnyaveSaM paridhAya raNasiMhakumArapArve samAgatA; sarvApi pravRttiH svanna ragre kathitA, kumAro'pi snehadRSTyA gADhaM donyA tAM pariranya pArzve sthApayAmAsa. atha lagnavelAyAM nImasuto'pi hastiskaMdhamA- ruhya mahatADaMbareNAgato mahotsavapUrvakaM kamalavatIveSadhArakasya sumitrakumArasya pANigrahaNaM kRtvA svAvAsamAgataH, kAmavazena komalAlApapUrvakaM navInavardhU punaH punarAlApayati, paraM ma. // 15 // For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 15 // nAgapi na jalpati nyagnUyasthitA. tadA'timadanAtureNa tena tadIyamaMga hastena spRSTa, tadA pu. mAlATI. ruSasparzo jJAtaH, pRSTaM tvaM ko'si ? tenoktamahaM tvadIyavadhUH, kumAreNoktaM tvaM kuto vadhUH? tvadIyaH kAyasparzaH puruSasyeva dRzyate. tadA vadhUveSadhArakeNa sumitreNoktaM he prANanAtha kimidaM jalpitaM ? kiM navadIyaM ceSTitaM spaSTIkaroSi ? yahivAhotsavena navapariNItAM mAM ceTakavidyayA puruSarUpeNa karoSi! ahaM tvadhunA gatvA madIyapitroH samIpe kathayiSyAmi, yadahaM kumArapranAveNa putrItvaM vihAya putro jAtaH, evamukte salImaputro vyagracitto banUva; kimidaM jA-- tamiti; sumitro'pi strIveSadhAraka eva raNasiMhakumArapArzve samAgataH, sarva rajanIvyatikaraM cA'cIkathata, tatkautukaM zrutvA sarve'pi parasparaM hastatAlaM datvA dasitavaMtaH, pazcAjImaputreNApi samAgatya kanakasenanRpAne kathitaM, yA navadIyA putrI mayA sAI vivAhitA sa tu putro dRzyate. tat zrutvA zvasurAjyAmuktaM kimayaM jAmAtA prazrilo jAtaH ! yadevaM jalpati, kiM vAnU // 15 // tAdyAveSavAn ! yadevamasaMbaI vakti. etAdRzI tu pravRttiH kadApi na jAtA, na nAvinI, nA. pi zrUyate; yadekatraiva nave jIvaH strItvaM vihAya puruSatvaM prApnoti. kiMca jAmAtApi kazramasa For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza : // 16 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir tyaM vadati ! paraM sa ko'pi dhUrto dRzyate evamuktvA rAjJA sarvatra kamalavatyAH zuddhaH kArApitA, paraM kutrApi sA na dRSTA, tadA rAjA'tIvazokAturo jAto, rAjyapi putrI mohana rudaMtI sevakAnevaM vadatisma, yaH ko'pi madIyAM tanayAmAnayati tasya mano'nISTaM pUrayAmIti carA api sarvatra cAmaM grAmaM viSamA nirutsAhAH punarAgatAH, evaM sati prAtaH kenApi labdhAdAna kanakasenanRpAye kathitaM, svAmin kamalavatI pariNItaveSeNa raNasiMhakumAra paTAvAsekrImAM kuvaitI dRSTA, tat zrutvA krodhAruNanayano jImanRpakumArasahito bahudalavRtaH sa taprAgataH, kumAreNa sAIM ca tena yuddhamArabdhaM rasasiMho'pi siMhavadyo kumArene. ekA kinApi raesiMhena devasAhAyyAnInaputreNa sAIM kanakasenanRpo jIvana gRhItaH, tadA kamalavatIdAsyA sumaMgalayA samAgatya sarvo'pi vRttAMto niveditaH pazcAtkamalavatyapi samAgatA, pituH praNAmaM kRtvA karau mukulIkRtya sthitA. kanakasenanRpeNApi sarva jImanRpasutasvarUpaM zrutaM zratI vakruddhena tena tasya bahutarjanAdi kriyamANe kamalavatyA so'pi mocitaH, kanakaseno'pi raNasiMdasya kuladhairyAdi vijJAyAtIvahRSTo, mahatA vistareNa kamalavatIvivAdaH kRtaH, jAmAtuH For Private And Personal mAlATI. // 16 // Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 17 // karamocanAvasare bahugajAzvAdi dattaM. raNasiMho'pi bahukAlaM tatraiva sthitaH, kiyatA kAlena ka- mAlATI, malavatI gRhItvA svadezaMpratyAyAto, hAnyAM kanakavatIkamalavatIbhyAM sAI viSayamupabhuMjAnaH sukhena kAlamativAhayatisma. etadavasare somApuryA puruSottamanRpaputrI ratnavatI nAnI ciMtayati, aho mama pANigrahaNArthamAgaban raNasiMhakumArotarA kamalavatI pariNItavAn. tayA) sAImatIvalubdho mama vallanno mAM vismAritavAna; atra mauchAhArtha nADAyAti. kamalavatIvinA nAnyatkimapi pazyati; atastayA kimapi kArmaNaM kRtaM vilokyate. kamalavatIsnehenAtIvanirgutaM nartRhRdayaM dRzyate, tena ca matsnehAvakAzo na jAyate; paramahaM tarhi satyA yadi kenApyupAyena tavirasi kalaMkaM datvA nartRcittaM samuttArayAmIti saMciMtya svakIyamAturagre kazritaM, tayApi yatheSTaM kurvityanujJA dattA. pazcAttatraikA gaMdhamUSikA nAnI duSTA kArmaNavazIkaraNakarmakuzalA kAcitstrI varttate, tAmAhUya ratnavatI kathayatisma; mAtarmadIyamekaM kAryaM kuru? // 17 // yaNasiMdakumAraH kamalavatyAmatIvalIno vartate, tattathA kuru? yaGganAM kalaMkadUSitAM kumAro gRhaanisskaasyti| For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir hin upadeza- tat zrutvA tayA pratipannaM kiyanmAtramidaM ! svalpa kAlenaitatkariSyAmIti pratizrutya sto- mAlATI. K kaireva dinai raNasiMhanagaramAgatA, samAgatyAMtaHpuramadhye kanakavatImaMdiraM gatA. kanakavatyAH pu||17|| ro ratnavatIkuzalAdivRttAMtaM kathayAmAsa. ratnavatIpravRttikayanena kanakavatyApi tasyA bahu sa. nmAnaM dattaM, pratidinamaMtaHpure samAyAti, kutUhala vinodAdivAtI kathayati; kamalavatI ca vi.) zeSeNa jalpayati. yathA yathA kamalavatyA vizvAsaH samutpadyate tathA tathA karoti. evaM sarva dA gamanAgamane kriyamANe kadAcitkUTavidyayA kamalavatImaMdiramadhye parapuruSaH samAgachan ku. mArAya darzitaH, paraM manAgapi tasya manasi zaMkA nAtAyAtA, ciMtayati ca kamalavatIzIlaM sarvathaiva niSkalaMkaM vartate. evaM bahuvAraM parapuruSadarzanena kumAreNa ciMtitaM kibhiyaM khamitazI. lA jAtA? yataH pratyakametadevaM pazyAmi. tatastena kamalavatyai proktamahaM pratyahaM purapuruSaM tava maMdire samAgacaMtaM gataM ca pazyAmi. tadA kamalavatI provAca, no prANanAtha nAhaM kima // 10 // pi jAnAmi purapuruSasaMcArasvarUpaM, yadi yUyaM pRtya tadA mama karmaNAmevAyaM doSaH, ahaM maMdanAgyavatI yayUyametAdRzaM pazyatha. yadIyaM dharA vivaraM dadAti tadA pravezaM karomi; nUnametadazrA For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 15 // vyaM mayA na zrUyate. mAlATI. tat zrutvA kumArazciMtayati, avazyamidaM nUtAdivilasitaM vilokyate; nAsyAM kApi ku.| ceSTA. yadyapi vAmabruvo yauvane tIkSNakaTAkSavidepataH paramanAMsi haraMti, tathApi taiH puruSaiH pratidinaM saMgamaH kathaM saMyujyate ? aMtaHpure tu naitahizeSeNa saMnnAvyate. ko'kAlamaraNAnilA.) pI? yaH pratyahamatrAyAti. iti samyag vicArayataH kumArasya manasi na satyaM pratinnAsate, paraM sa dharmanasko nUtvA sthitaH, tadA uTayA tayA ciMtitaM, adyApyetacittaM tadupari na samyaga viraktInUtaM, hitIyenopAyena snehAnedaM karomIti vicArya tAMbUlanojanAdiSu kenApyupAyena maMtracUrNAdiyogaM kRtvA kumAracittaM viraktIkRtaM; tena pUrva gADhAnuraktaM tazyamapi kumAramano / maMtracUrNAdiprayogeNa tadupari jvalituM lagnaM. lokApavAdato vinyatA tenaivaM ciMtitaM imAM kamalavatI tapitRgRhe preSayAmi, atra na rakSaNIyeti vicArya svasevakAnAiyoktavAn. gatainAM kamalavatI rapamAropya tapitRkule muktvA samAgavateti zrutvA sevakaizciMtitaM kimanucitamayaM karoti ! svAbhivAkyamanulaMdhyamiti vijJAya kamalavatIsamIpamAgatyoktaM no svAmini vA // 1 // For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza-TikAyAM sthitAH svAmino yuSmAnAkArayati, raNe sthitvA zighramAgamyatAmityasatyamuktvA taH sA rathe samAropitA, tAvatkamalavatyA dakSiNaM cakSuH sphuritaM, ciMtitaM ca tayA kimadya // // naviSyati ? paraM ; samAdUtAsmi, tatra yannAvyaM tannavatu; iti vyagracittA rathe sthitA. ra yo'pi satvaraM sevakena cAlitaH, kamalavatyA pRSTaM kiyahUraM kAMtAlaMkRtamupavanamasti ? tenoktaM va vanaM! kva kAMtaH! kumAreNa pitRgRhe mocanAya tavAjhA dattAsti. kamalavatyA kathitaM na vyaM, yadi kumAraNA'vimRSTamaparIkSitametAdRzamakAryaM kRtaM tarhi pazcAdetasya mahAnanuzayo na. JOviSyati; mama tu ya'ditaM tantroktavyameva. yauktaM kRtakarmakSayo nAsti / kalpakoTizatairapi // avazyameva noktavyaM / kRtaM karma zunnAzunaM // 1 // mayi niraparAdhAyAM kimanenAcaritamiti ciMtayaMtI stokaireva dinaiH pADalIkhaMDapurasamIpe samAgatA. tadA kamalavatI provAca no sArathe tvamito rathaM pazcAhAlaya ? yato'tra ta- va kimapi kAryaM nAsti, paricito'yaM mama nUpradezaH, itaH sanmukhaM pAmalIkhaMDapuropavanaM dRzya. te, ahamekAkinI sukhena gamiSyAmi; evamukte sArabhirapi praNatipUrvakaM sAzrulocano vijJa // 20 // For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza // 1 // payati no svAmini tvaM sAkSAt zIlAlaMkRtidhAriNI lakSmIrasi, paramahamadhamAjhAkArakAmA cAMmAlo'smi, yena mayA tvamaraNye muktA; dhigmAM duSkarmakAriNamiti bruvaMtaM taM kamalavatI prAha no satpuruSa nAyaM tavAtrAparAdhaH, yaH sevako navati sa svanna rAjJAM karotyeva; paraM maM. dannAgyavatastasyaikaM vacanaM kathanIyaM, yadetatkArya kiM tvayA kulocitaM kRtamastIti. tat zrutvA kamalavatI vaTataroradho muktvA rathaM gRhItvA sa pazcAlitaH, pazcAdekAkinI tatra sthitA sA rudaMtI vilapaMtyevaM kathayatisma, are vidhAtaH kimatikarkazamAcaritaM tvayA! kimakAle bajapAtopamaM priyavirahajaM duHkhaM dattaM ? kiM mayA tavAparAI ? anyatsarvamapi soDhuM zakyate, paramasmatkalaMkAropaNato na; mama gRhaniSkAsanaM mahaduHkhaM nAti, kiM karomi ? ka yAmi ? a. to mAtaratrAgatya sukhadAvAgninA dahyamAnAM svapatrI pAlaya ? athavA nAgaMtavyaM, madIyadaHkhadarzanena tava hRdayasphoTo naviSyati, ahaM maMdanAgyavatI, pUrva piturapi mayA kumAryavasthAyAM // 1 // varaciMtA kAritA, pANigrahaNavelAyAmapi baMdhanAdikaSTamutpAditaM, adhunApyetat zrutvA mani. minena khannA naviSyati. For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- // 22 // evamanekadhA vilApaM kurvANA manasi sA vicArayatisma, ahaM pUrva naSuH suparIkSitazI mAlATI, lA'nUvaM, paraM jJAyate kenApi niSkAraNavairiNA, azravA nUtarAsAdinA etadijAlasvarUpaM darzayitvA nartRzcittaM vyugrAhitaM kRtaM, tadadhunA kalaMkasahitAyA mama pitRgRhagamanaM sarvathA na yuktaM; jaTikApranAveNa puruSo nUtvA tiSTAmi. yata ekaM badarIphalopamaM strIzarIraM dRSTvA ko na noktumutsahate ? yataH-taTAkavAri tAMbUlaM / strIzarIraM ca yauvane // ko na pAtuM na noktuM no / vilokayitumutsukaH // 1 // mama tu prANatyAge'pi zIlarakSaNaM varaM, yadasminsaMsAre zI. lAdaparaM paramapavitramakAraNamitraM nAsti. yataH-nirdhanAnAM dhanaM zIla-manalaMkAranUSaNaM // videze paramaM mitraM / pretyAmutra sukhapradaM // 1 // punaH zIlapratnAvataH pradipto vahniH zAmyati, sAdikalayaM nazyati. yaduktamAgame-devadANavagaMdhavA / jaskaraskasakinnarA // banayAriM na-za maMsaMti / ukkaraM je kariMti na // // jo deza kaNayakoDiM / ahavA kAre kaNayajiNabhuvaNaM // 22 // // tassa na tattiyaM pumaM / jattiyaM banavae dharie // 3 // ityAlocya jaTikAmanAvaNa brAhmaNaveSaM vidhAya pALalIkhaMDapurataH pazcimAyAM dizi cakradharanAmno grAmasya samIpe cakradharadevA For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI. // 23 // ) yatane pUjakatvena sthitA; sukhena kAlamativAhayati. itastadavasare sArathinApi tatra gatvA sa- vo'pi kamalavatIsaMbaMdhaH kumArAgre kathitaH, kumAro'pi tat zrutvA sarvamapi gaMdhamUSikAmaMtrAdimAhAtmyaM jJAtvA pazcAttApaM kartuM lagno, hA hA kimAcaritamadhamena mayA'dhamakulocitaM! yanirdUSaNAyAH prANapriyAyAH kalaMko dattaH, sA madIyA prANapriyA kamalAdI kamalavatI kiM kariSyati ! kimahaM karomi! tayAvinA sarvamapi zUnyaM. yataH sati pradIpe satyagnau / satsu nAnAmaNISu ca // vinaikAM mRgazAvAdI / tamonUtamidaM jagat // 1 // ko jAnAti ! kadA mama vallanA miliSyati! kayamahamadhanyo lokAnAM mukhaM da. zayitA! dhigastumAM, mama hRdayaM kathaM na sphuTitaM yena hRdayenaivaM ciMtitaM. sA madIyA jihvA kathaM zatakhaMDavatI na jAtA yayaivamanujJA dattA. idamakAryaM kurvato mama zirasi brahmA kayaM truTitvA na patitaM ? aho avimRzya kRtaM kArya mahA'nayate! yauktaM nItizAstre'pi-sa- hasA vidadhIta na kriyA-mavivekaH paramApadAM padaM // vRNute hi vimRzyakAriNaM / guNalubdhAH svayameva saMpadaH // 1 // ataH kimanena zocanena, paramita kena kRtamiti ciMtayatA tena gaM // 23 // For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 5 // H dhamUSikAgamanaM zrutaM, ciMtitaM ca satyamanayaivedamAcaritamiti saniHzvAsaM sa ciMtayatisma, tA- vagaMdhamUSikApi somApuryo gatvA ratnavatyAH puraH sarvamapi kumArasvarUpaM kamalavatIsvarUpaM cA'kathayat. ratnavatyapi pramodavatI jAtA, svakIyapitaraM puruSottamanRpaM kathayatisma, svAmina samAkAryatAM raNasiMhakumAraH, puruSottamenApi kumArAkAraNArtha kanakapure nagare kanakazekharanRpapArce preSitAH svasevakAH, tairapi tatra gatvoktaM svAmin ratnavatIpANigrahaNamakRtvAMta. rAlamArgata eva pratyAgachatA raNasiMhakumAreNAtIvA'yuktamAcaritaM, vayaM hepitAH, paraM ratnavatI | tadekAgracittA sthitAsti. ___tataH preSyatAM ratnavatIpANigRhaNAthai kumAraH, kanakazekharo'pi raNasiMhamAhUyoktavAn ga. myatAM ratnavatI vivAhArthaM; kamalavatIvirahavyagracittenApi tena kanakazekharanRpoparodhena tatpra. tipatraM. zune divase sasainyazcalitaH, zubhazakunaiH preryamANaH prayANaM kurvan pADalIkhaMDapuraMpra- ti priyAzuddhyartha calana kiyatA kAlena paricamana cakradharagrAmasamIpodyAnamAjagAma, tatra paTAvAse sthitazcakradharadevArcanArthaM gataH, tAvatkumArasya dakSiNaM cakSuH sphuritaM; ciMtitavAMzca a. // 24 // For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 35 // dya ko'pISTasaMyogo nAvI; mama tu kamalavatI vinA na kimapISTaM, sA yadi milati tadA sa- veSTalAnaH saMpannaH, evaM vimRzati sati kamalavatyapi puSpabaTukarUpaM dhRtvA puSpANi lAtvA ku. mArahastayoH samarpayatisma. kumAreNApi yathocitaM mUlyamarpitaM. pazcAdevapUjakena ciMtitamayaM raNasiMhakumAro ratnavatIpariNayanArtha gabana vilokyate. kamalavatI kumAraM dRSTvA'tIvahRSTA banUva. kumAro'pi puSpabaTukarUpadhAriNI kamalavatIM punaH punaravalokayannevaM ciMtayati, ayaM prANavallannAkamalavatIsadRzo dRzyate. etadarzanena mamAtIva mano hRSTaM. zvaM ciMtayana savi. smayaM punaH punaravalokayana sa na tRptiM prApa. kamalavatyapi snehavazataH svakAMtaM nirIkatesma, pazcAtkumAro'pi baTukena sAI nijAvAse samAgataH, nojanAdinnaktipUrva bahu sanmAnito baTukaH purataH sthApitazca. kumAraH kathayati no baTuka tavAMgaM muhurmuhuH samyagavalokayato'pi mama na tRptirjAyate, atIvAnITaM tava darzanaM lagati, baTukaH prAha svAmin satyamidaM; yathA caMkAMtidarzanena cAMzepalAdamRtazrAvo nAnyasmAttathA saMsAre'pi yo yasya vallano navati so. spi taM dRSTvApi na tRpto navani. kumAraH prAha mamAgre gamanaM vidheyamasti, paraM tvatpremazRMkha // 35 // For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadezA- ka mAlATI. // 6 // lAyA baI mama manaH padamapi gaMtuM notsahate, ataH kRpAM vidhAya mayA sAImAgamyatA; pu- narahaM tvAmatrAneSyAmyavazyamiti zrutvA baTukaH prAha mama tu pratyahaM cakradharadevapUjanaM vidheyamasti, tatkathaM mayA samAgamyate ? atha ca nidainavratadhAriNo mama kiM tatrAgamane prayojanaM ? kumAreNoktaM yadyapi kArya nAsti tathApi mamopari kRpAM vidhAyAgaMtavyamiti kumAroparodhatastena pratipanna, tena sAImapratazcacAla saH, mArge gavataH kumArasya baTukena sAImatIva prItirjAtA, kaNamapi tadIyasaMgaM na muMcati; tena sahAvasthAnamubAnaM calanaM zayanaM, zarIrabAyAvat kaNamapi tau na ninnau javataH, mugdhajalayoriva tayomaitryamanUt. yamuktaM-kIreNAtmagatA dakAya hi guNA dattAH pu. rA te'khilAH / dIre tApamavekSya tena payasA hyAtmA kazAnau hutaH // gaMtuM pAvakamunmanastadannavad dRSTvA tu mitrApadaM / yuktaM tena jalena zAmyati punamaitrI satAmIdRzI // 1 // ekadA kumAraH kathayati no mitra madIyaM mano mama pArzve nAsti, tenoktaM ka gataM ? kumAreNoktaM ma. ma vallanayA kamalavatyA sAI, tenoktaM sA kamalavatI ka gatA? kumAraH prAha mama maMdanA REATREATRE // 6 // For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadezA- I // 2 // gyasya gRde kazrametAdRzaM strIratnaM tiSTati ? mayaiva devaviluptacetasA sA niSkAsitA, sA ka mAlATI. gatA naviSyati ! baTukenoktaM sA kIdRzI vartate ? yadarbhamevaM khedaM kurutha. kumAro'pi sAzrulocanaH kathayati. no mitra tadIyA guNAH kathamekajihvayA gaNituM zakyaMte ? sakalaguNanAjanaM sA dayitA. adhunA tu tayAvinA sarvo'pi saMsAraH zUnya eva. paraM tu tava darzanena mamAhAdaH samutpadyate. tadA baTukenoktaM no suMdara naitAvAn pazcAttApaH kAryo, yavidhinA nirmitaM tatko nivArayituM zaktaH? yauktaM-aghaTitaghaTitAni ghaTayati / sughaTitaghaTitAni jarjarIkurute // vidhireva tAni ghaTayati / yAni pumAnnaiva ciMtayati // 1 !! ataH kimanena bahuzocakaraNenetyuttaraM dattavAna. atha bahunnidinaiH kumAraH somAM purI prApa, puruSo. namo'pi samahotsavaH sanmukhamAgataH, mahatADaMbareNa jAmAtA nagaramAnItaH, zunalagne ca sa ratnavatIkarapImanaM karotisma. puruSottamena bahugajAzvAdiyautakaM dattaM. zvasuradattAvAse sthito'sau ratnavatyA vaiSayikaM sukhamanunnavannekadA rAtrau ratnavatyA pRSTaH, no prANanAtha ! sA kamalavatI kIdRzyanUt ? yA gatApi navatAM cinaM na muMcati. atha punarmauhAhAzramAgadhaMto'pi navaMto. // 3 // For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. mA upadeza- yayA svavazIkRtya pazcAkSAlitAH, kumAraH prAha he priye etAdRzI tribhuvane kAcinnAsti yA tadupamA prApnoti; kiM vayete tadIyAMgalAvaNyaM! tasyAM mRtAyAM yattvaM pariNItAsi tatu yathA // 2 // durnike godhUmataMDulAdisudhAnyA'prAptau kutsitakaMgUrAlakazyAmAkAditRNadhAnyA'zanenApi jI. vanaM tathA tvayA sAI viSayopatnogaH, yaduktaM-helavI hIre / rUme rayaNAyarataNe // phuTare 4 phaTikataNe / maNIe mana mAne nahIM // 1 // etat zrutvA ratnavatI roSAturA prAha, kIdRzaM mayA kRtaM ? tasyA uSTAyAH zikSA dApitA, gaMdhamUSikA preSitA, sarvamapyatanmayA kRtaM, yAdazI sA taveSTA'nUt tAdRzaM mayA kRtaM. kiM punaH punardAsavattadIyaguNAn jalpasi ? etat zrutvA kumAro niHkalaMkAM kamalavatImAkalayya krodhAturamanA raktanayano ratnavatI haste gRhItvA capeTayA hatvA nirnaya' dhidhig tvAmasitkarmakAriNI; yayAjJA datvA ku karma kAritaM, tvayA svakIyo jIvo duHkhasamu3 diptaH, tasyAH striyaH kurkuryapi varaM yA naSa- 8 mANA annapradAnena vazInavati, na jalpati. paraM mAninI bahumAnitApi svakIyA na navatI ti kathayatisma. punaH sa ciMtayAmAsa dAdA madIyA dayitA kamalavatI mithyAkalaMkacitA // // For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza-ra yAM patitA, maraNaM prAptA naviSyati, tardi mamApyanena jIvanena sutamiti svasevakAnAdide za, madIyAvAsahArapradeze mahatImekAM citAM racayata ? yathAhaM kamalavatIvirahaduHkhato mriye, // 5 // evamuktvA balAtkAreNa citA kAritA. savairvAryamANo'pi jvalituM calitaH, etat zrutvA rA jhApi kUTakapaTapeTikA mithyAkalaMkadAyikA akAryakArikA narakagatigAminI gaMdhamUSikAnAnI bahukadImAnA vigalitamAnA labdhApamAnA rAsannArohaNAdiprakAreNa nagarAniSkAsitA, strItvAna mAritA. atha kumAro'pi bahuprakAraM rAjapradhAnasArthavAhAdinirvAryamANo'pi citAsamIpamAga. to, rAjAdayazciMtayaMti hAhA mahAnoM naviSyati, stroviyogenaitAdRk puruSaratnaM mariSyati. 1 kumAraM citAyAM patitumudyataM jJAtvA puruSottamanRpo baTukAMtikaM gatvA kazrayati, no deva tva. dIyaM vAkyaM nAyamulaMghayati, tatastathA vijJaptikAM kuru yathAyamasmAtpApAnivartate, tadA baTukaH kumAramAha no nai nattamakulotpanno'pi tvaM kiM nIcakulocitaM karmAcarasi ? naitadbhaTate tava sadAcArasya, yato'mipravezAdinA'naMtasaMsAravRkSiH, tatrApi mohAtureNa maraNaM bahuduHkhadA For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- yi. azra no mitra tvayA mama pUrvamuktamAsIt yattvAM cakradharagrAme samAneSyAmIti, tacca ta- mAlATI, va vAkyamanyathA jAyate, yanmRtAM kamalavatImanumanumannilaSasi tadapi vyathai, jIvaH svkii||30|| yakarmavazataH paranavaM yAti, caturazItilakANi jIvAnAM yonayaH saMti, paramekA karmAnusAra pariNI gativati. ato yatkArya kriyate tatpaMDitenAgAmiphalavipAkavicAraNapUrvakaM vidheyaM ra. nalavRttyA'vimRSTaM vihitaM kAryamAyatyAM zalyavahuHkhadAyi navati tato nivRtto nava tasmA. sAhasAt, yato jIvannaro nAtAni pazyati. tato madIyavAI zrutvA yadi svaprANAn pAlayiSyasi tadA kadAcitkamalavatyA api saMyogo naviSyati. atha yadi mUDhatvena prANatyA. se gaM kariSyasi tadA tasyAH saMgamo urlana eva. etadbaTukavAkyazravaNena kiMcitsaMjAtakamalavatamilanamanorathaH kumAraH kathayatisma, he mitra kiM madIyA priyA tvayA dRSTAsti ? kiM vA jIvaMtI kenApi kathitAsti ? athavA jJAnabalena kimapi jAnAsi ? sA miliSyati vA na // 30 // veti, yattvaM mamAgnipravezatarAyaM karoSi tatkiM kAraNaM ? vipreNoktaM no kumAra tvadIyA kamalavatI priyA vidhAtuH pArzve vartate, jJAnenAhaM jAnA A For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 31 // mi, tato yadi navAn kathayati tadA mamAtmAnaM vidhAtRpArce preSayitvA kamalavatImatrAnayA- mAlATI. mi, tadA kumAreNoktamatrArthe bilaMbo na vidheyaH, yadIdaM sarva satyaM navati kamalavatI ca pazyAmi, tadAya mamAvatAraH kRtArthaH, tadA baTukenoktaM no suMdara dakSiNAM vinA kimapi maMtravidyAdi na siddhyati, tadA kumAreNoktaM no mitra! pUrva tava mayA manaH samarpitamasti, adhu-) nA tu jIvo'pi tvadAyattaH, ataHparaM kA dakSiNA? baTukenoktaM tvadIyo jIvazcirAyuH, ahaM yadA yanmArgayAmi tattvayA tadA samarpaNIyaM, kumAreNoktaM mayA varo dattastatkariSyAmi; kiM bahu kayanena ? paraM mama priyAM satvaramAnaya ? evamukte tena saMjIvinI nAnI jaTikA sarveSAMka darzitA, javanikAMtarasthito dhyAnaM kartuM sthitaH, kumAro'pi pramodameduramanAH saMjAtaH, rA. jAdayo'pi kamalavatImavalokayituM sotsAhAH saMjAtAH, mahadAzcarya naviSyati yadiyaM mRtApi kamalavatI jIvaMtI samAgamiSyatIti. mahAnayaM jJAnI vipra iti lokA api parasparaM pravRttiM kuti. tadavasare tena jaTikA karNAdrato muktA, tAvatA kamalavatI jAtA; javanikAto nigatA, kumAreNa harSotphullanayanena dRSTA, satyeyaM madIyA kamalavatIpriyA, tataH sA samAgatya For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 32 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir svarttuH praNAmaM cakAra. sarvairapi dRSTA, tadIyaM rUpalAvaNyasaubhAgyAdi dRSTvA lokA api savismayamAcakhyuH, yathA svarNAti ke pittalakaM na zojate tathaitasyAH kamalavatyAH puro ratnavatyapi na zobhate; yuktametatkumArasyApyetadarthamidaM sAhasaM dhanyo'yaM kumAro, dhanyeyaM kamalavatIti stutavaMto janAH svasthAnaM jagmuH kumAro'pi saharSaM saparivAraH samahotsavaM kamalavatIM svAvAsamAnayatisma; divyAbharaNavastra vibhUSitayA tayA saha paMcaviSayasukhopabhogena sArtha janma mene. ekadA kumAreNoktaM jo sulocane kazvideko viprastavAkAraNArthaM vidhAtRpArzve samAgataH, satvayA dRSTo vA na veti zrutvA savismayaM kamalavatI prAha jo prANeza sa evAda, sarvo'pi jaTikAvadAto niveditaH, zrutvA cAtIva sa saMtuSTaH / atha kamalavatyA ciMtitamayaM vallano raaadi manAgapi nAvalokayati, atyaMta niHsneha | jAto'sti prato'yaM mamaivA'varNavAdaH pravartsyati, yadyapyanayA'parAddhaM tathApi mayA tannivAraNIyaM yataH - kRtopakArasya pratyupakArakaraai kimAzcaryaM ? apakAriNyapyupakArakaraNaM sallakSaNaM naktaMca-napakAriNi vItamatsare vA / sa For Private And Personal mAlATI. // 32 // Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 33 // dayatvaM yadi tatkuto'tirekaH // ahite sahasA'parAdhalubdhe / saralaM yasya manaH satAM sa dhuryaH // 1 // iti viciMtya kamalavatyA kumArapAce varo mArgitaH, kumAreNoktaM yadIpsitaM tadRNu? kamalavatI provAca yadIpsitamarpaya tadA ratnavatyAmapi mayova sasnehA navatha ? yadapyanayA'parAdhaH kRtastathApi daMtavyameva. yato yUyamuttamakulasamunnavAH; na ghaTate caitatkulInAnAM ba. hukAlakrodharaNaM. ya'kta na navati navati ca na ciraM / navati ciraM cetphale visaMvadati // kopaH satpuruSANAM / tulyaH snehena nIcAnAM // 1 // strINAM hRdayaM tu prAyo nirdayaM navati, ya. uktaM-anRtaM sAhasaM mAyA / mUrkhatvamatilonnatA // azAcaM nirdayatvaM ca / strINAM doSAH svannAvajAH // 1 // svakAryatatparA satI nIcamapyAcarate, zvaM kamalavatIkathanato ratnavatyapi kumAreNa sanmAnitA. atha sa kiyadinAni tatra sthitvA puruSottamanRpAzAmAdAya kanakapuraM prati calitaH, pitrA bahudAsIdAsAlaMkRtivastrAdi samarpayitvA svaputrI saMpreSitA, kumArasyApi bahuhastyazvarazrapadAtisvarNamuktAphalAdi samarpitaM. raNasiMdo ratnavatImAdAya kamalavatyA For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- // 34 // sAI zunadivase calitaH, pADalokhaMDapurasamIpaM cAgataH, tatra jJAtasakalaputrIsvarUpeNa kama mAlATI. lasenarAjhA sanmukhamAgatya samahotsavaM jAmAtA gRhamAnItaH, kamalavatI bahu sanmAnitA prazaMsitA ca puralokaiH, jananyApi sasnehamAliMgitA svaputrI. bahudinAni tatra sthitvA kumAraH kanakapuraMprati calitaH, kanakazekharo'pi kumArAgamanaM zrutvA sAnaMdaH sanmukhamAgataH, sa-) vismayaM militaH kumAro nagarapraveza kAritaH, tadavasare bahavo lokAH paurastriyo nirIkSitu. mAgatAH sAnaMdAH parasparamevaM vadaMti pazyatainAM kamalavatI yA zIlapranAveNa yamasamIpaM gatApi yamamukhe dhUliM datvA punaratrAgatA, yajuNaraMjito raNasiMho'pi maraNamaMgIkRtavAna. dha. nyeyaM satImukhyA kamalavatIti prazaMsAM zRNvan sa svAvAsamAgataH, tisRnnimilocanAnnidoguMdakasura zva viSayasukhaM bubhuje. athaikadA vijayapuranagarasamIpavartini zrIpArzvaprabhuprAsAde samAgatyASTAhnikAmahaH kumAreNa kRtaH; tadA ciMtAmaNiyakaH pratyakInUyovAca vatsa ganu sva. // 34 // kIyapitRrAjyamupabhuveti. etadyakavAkyaM zrutvA mahatA dalena sa vijayapuramAgataH, tadA svalpasainyo rAjA durgama For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- dhye eva sthito, na tu bahirnirgato, nagaraM ca na muMcati, tadA yadeNa kumArasenAkAze samava- taraMtI darzitA, tAM dRSTvA nagaraM muktvA sa naSTaH, pazcAtkumAreNa nagarapravezaH kRtaH, srvair||35|| pi pradhAnapuruSaiH kumAro vijayasenapaTTe sthApitaH, raNasiMhanAmA rAjA jAtaH, sajjanAn sabhanmAnayati, durjanAMstajayati rAmacaMvatrItikArakaH svakIyaM rAjyaM pAlayati. etadavasare samI pavartigrAmAtkazcidarjunanAmA kauTuMbiko nagaramAgabana mArge kSunRpAturaH svAmizUnyamekaM cinaTotraM dRSTvA, tatra chiguNaM mUlyaM muktvA ekaM cirnaTakaM lAtvA vastreNAveSTaya kaTau badhvA yAvanagaramAyAti tAvatkasyacit zreSTisutasya ko'pi vinAzaM kRtvA mastakaM gRhItvA gataH, tacchuddhyarthaM urgapAlasevakA itastato maMti, tadavasare'rjuno dRSTaH, pRSTaM kimidaM tava kaTau, te. noktaM ciTakaM, rAjasevakairavalokitaM mastakaM dRSTaM, cauravatpazcAdvadhdhvA pradhAnanikaTamAnItaH, pradhAnenoktaM dhik kimAcaritamidaM ? bAlamAraNaM durgatikAraNaM; tenoktaM nAhaM kimapi jAnA- mi. svAmina 'ghaDaghaDitti' etauttaraM dattavAn. tadA rAjJaH pArzve samAnItaH, rAjA provAca kathamidaM kRtaM tenApi tathaiva 'ghamaghaDitti' ityuttaraM danaM. rAjhoktaM re mUrkha kiM punaH // 35 // For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 36 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir punaH ' ghamaghaDitti ' iti vadasi ? paramArtha kathaya ? arjunenoktaM jo svAmina etadavasthAparamArthakathane'pi kaH satyaM mAnayiSyati ? ko janAAti punarmadIyakarmaNA kiM bhaviSyati tadahaM na jAnAmi tadA durgapAlapuruSairuktaM no svAmin ko'pi mahAghRSTo vilokyate, yadetasyotsaMgataH pratyakSamevedaM mastakamasmAbhirniSkAsitaM tathApi satyaM na jalpati. ' ghamaghaDi - tti ' ityuttaraM dadAti rAjJApi roSavazena zUlikAyAmenaM prakSepayatetyAdezo dattaH, sevakA pra pitaM gRhItvA zUlikApArzve samAgatAH. etasminnavasare kazvideko vikarAlarUpadhArI puruSaH samAgatya vadatisma are puruSA yathenaMdaniSyatha tI sarvAnahaM haniSyAmi; ivamukte tena sAI saMgrAmo jAtaH sarve'pi dakkitA naSTA rAjAMtikamAgatAH, tat zrutvA svayaM nRpo yo umudyato nirjagAma. tadA tenaikakrozapramAzarIraM vikurvitaM rAjJA ciMtitaM nAyaM manuSyaH ko'pi yakSarAkSasAdijAtIyo vilokyate. dhUpotpAdipUrvakaM kSamasvAparAdhamityanivaMditaH sa pratyakSIbhUya zarIraM laghu kRtvA vadatismajo rAjan ahaM duHkhamAkAlanAmA, lokA mAM kaliriti kathayati adhunA bharatakSetre mama For Private And Personal mAlATI. // 36 // Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza // 3 // rAjyaM pravartitamasti; zrImahAvIranirvANAtsAhaTamAsasahitaisminniva bairmama rAjyaM pravartitaM, mAlATI. - ato mama rAjye kathamanena kRSIvalenaitAdRzo'nyAyaH kRto yat zUnyakSetre higuNaM mUlyaM mu. tvA ciTakaM gRhItamato'yamacauraH pratyakSaNa mayApyetasya zikSA dattA yaciTakasya mastakaM darzitaM, ataH prannuni yaH ko'pyetAdRzamanyAyaM kariSyati tamapi kaSTe pAtayiSyAmi. taavt| zreSTisuto'pi sajIvo jAtaH, rAjJaH samIpamAgataH, samAdUya svAMke sthApitaH; arjunasya bahu sanmAnaM datta, pazcAtkAlapuruSeNa sarva svamAhAtmyaM kathitaM, rAjan madIyarAjyamadhye kathaM nyA- SAR yadharma pAlayasi ? ahaM tvAM nyAyadharmAcaraNanimittena khinaM kariSyAmIti kathanena rAjA balitaH, pazcAtkaliradRzyo bannUva. sarve'pi svasthAnaM gatAH, arjuno'pi svasthAnaM gataH, rAjA. pi durnItidRSTayA nyAyadharma muktvA'nyAyAcaraNatatparo bannUva. lokairvicAritaM rAjJaH kiM saMjAtaM? yadetAdRzamanyAyaM karoti, na ko'pi vArayituM smrthH| tadavasare tAdRzaM svannAgineyaM ra- // 37 // siMhanRpaM dRSTvA pratibodhayituM zrIjinadAsagaNinastatropavane samavasRtAH, nRpo'pi saparivAro vaMdanArthamAgato vinayapUrvakamannivaMdya karau mutkalIkRtyAgrataH sthitaH, gurunirapi sakala For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 30 // klezanAzinI dezanA prArabdhA, no rAjan kalirUpaM dRSTvA tvadIyaM manazcalitaM, paramasminnasAre saMsAre puNyapApanimittAni sukhaduHkhAni. yaduktaM-karmodayAnavagati-naMgavatimUlA zarIra| nivRttiH // tasmAdisyiviSayA / viSayanimine ca sukhAkhe // 1 // prANAtipAtAdIni paMcA vahArANi samAcaranayaM jIvo nitAMtaM pApakarmaNA lipyate; navasamujhe nimajati, hiMsAdyAavavarjanaM vinA kuto dharmaH? yamuktaM lakSmyA gAIsthyamaNA mukhamamRtaruciH zyAmayAMnorudAkSI / naLa nyAyena rAjyaM vi. taraNakalaMyA zrI po vikrameNa // nIrogatvena kAyaH kulamamalatayA nirmadatvena vidyaa| nirdanatvena maitrI kimapi karuNayA nAti dharmo'nyathA na // 1 // ataHkAraNAdAzravo navahetureva, saMvara eva nivRtterasAdhAraNakAraNamiti sihAMtaH, tato he vatsa tavAyaM sajjanasvannAvo'pi kalipuruSabalena viparIto jAtaH, paraM na yuktaM durjanatvaM yaduktaM-varaM viptaH pANiH kupitaphaNi- no vaktrakuhare / varaM UpApAto jvaladanalakuMDe vircitH|| varaM prAsaprAMtaH sapadi jaTharAMtarvinihito / na janyaM daurjanyaM tadapi vipadAM sadma vijuSA // 1 // kalipuruSakathanena tvaM pApa // 30 // For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 35 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir matiM dhArayasi, paraM na vicArayasi yatkiM duHkhamAkAlarUpaH kalirjalpati ? zrayaM ko'pi dudevAdyupavo dRzyate, tena tvaM balito'si api ca kalipuruSopadezena samAcaritAni hiMsAdikarmANi kiM narakagatiM na nayaMti ? kiM kalau viSanakalena na mriyate ? yAdRzaM samAcarati tAdRk tatphalaM kalAvapyavApyate etAdRk zrIjinadAsagaNivacanaM zrutvA cakSurvikasvaraM vighAsa nyagvadano banUna. tadA zrIjinadAsagaNinoktaM de vatsa tvatpitRvAkyaM zrutvA pratibodhamavApnuhi ? kali puruSadarzanahetukaM tava calanasvarUpamavadhijJAnena pUrvameva vijJAya zrIdharmadAsagaNinAmnA tvatpitrA tvatpratibodhanArthamupadezamAlA kRtAsti sA zrotavyA yataH - ' jaM praveza rAyA ' yadAjJApayati rAjA, tadvAkyaM prakRtayaH sAmAnyapauralokAzca zirasA mastakena vAMti, ta kuruvAkyamapi yojitakarakamalenaiva zrotavyaM yataH - zranigama vaMdanamaMsaNeNa ' sAdhUnAM sanmukhaM gamanaM, vaMdanaM, namaskAra karaNaM, samAdhipRvanaM, etaiH kRtvA cirakAlaM saMcitamapi pApakarmaikasmina ko kayaM yAti " athAnyadapi - ' javasaya sadassadulado javAnAM zatasahasrANi lakSANi teSu durlane du: For Private And Personal mAlATI. 11 2011 Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 40 // prApe jAtirjanma, jarA vayordA nirmaraNaM prANaviyogastapo yaH samuzstaM nattArayati yastasmi- netAdRze jinavacane he vatsa guNAnAmAkara haNamapi pramAdo na kAryaH, evaM yAvatkathayati, tadavasare vijayAnAmnI sAdhvI raNasiMhanRpajananI, sApi tatrAgatA, tayApyuktaM he vatsa tava janakena zrIdharmadAsagaNinA tvadazramiyamupadezamAlA kRtAsti, tAM prazramato'dhISva ? tadartha nAvaya ? vinnAvya cA'nyAyadharma vimucya pradhAnamokSasukhamupArjaya ? svakIyapiturAdezaM kuru ? etanmAtRvacanaM zrutvA raNasiMhena tadadhyayanaM pratipanaM. prathamataH zrIjinadAsagaNayaH kathayati, tadanu nRpo'pi tAdRzameva kathayati; evaM citrivAraM gaNanena saMpUrNApi tena tatkAlamadhItopadezamAlA, tadartha cetasi vicArayan nAvitAtmA saMjAto vairAgyamApanazciMtayati dhigmAM kimAcaritaM mayA'jJAnavazena, dhanyo'yaM mama pitA, yena mahArArthamavadhijJAnenAgAmisvarUpaM vijJAya prathamata evAyaM graMtho nirmitaH, tadalamanena vidyatpAtacaMcalena viSayasakhena. yataHcalA lakSmIzcalAH prANA-zcalaM caMcalayauvanaM // calA'cale'smin saMsAre / dharma eko hi nizcalaH // 1 // iti vicArya gRhamAgato nyAyadharma pAlayana kiyatA kAlena kamalavatIputra // 10 // For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza // 1 // rAjye'dhiropya zrImunicaMtike cAritraM gRhItavAna. zuzcaraNArAdhanenA'kalaMkaM kAlaM kRtvA mAlATI. devatve samutpannaH, pazcAtkamalavatIputreNApIyamupadezamAlA paThitA, sarvalokairapi parasparaM pa.. ThitA ca, zyamanukrameNa paThyamAnA pATyamAnA cAdyayAvahijayate. idamupadezamAlAprakaraNaM svaputrapratibodhArthamiLa viracitaM zrIdharmadAsagaNinA, anyairapi sakarauM retahasyaM samyagavadhAra. pIyamityAdau vRzektaH saMpradAyaH samupadArzataH, adhunA tu ' namikaNa jiNavIreMde ' ityAdi sUtrArthaH prastUyate. / ityupadezamAlAyAM prathamo raNasiMhanRpasya mUlasaMbaMdhaH // ityupadezamAlAyAM prazramapIThi. kA samAptA // zrIrastu // natvA vibhuM sakalakAmitadAnadadaM / zaMkhezvaraM jinavaraM janatAsupadaM // ra kurve subodhitapadAmupadezamAlAM / bAlAvabodhakaraNakamaTippanena // 1 // // 4 // // mUlam // namikaNa jiNavariMde / iMdanariMdacie tiloaguru // navaesamAlamiNamo. rUvaeseNaM // 1 // vyAkhyA-namiLaNa' iti-namiLAzabdena namaskAraM For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 4 // kRtvA, kAna jinavareMzana tIrthakarAna, iM. veMna reMH rAjanircitAna pUjitAna, punaH ka- nUtAna ? trilokasya tribhuvanasya gurUn hitopadezakAna, etAdRzAna jinavarezana ahaM dha. rmadAsagaNikSamAzramaNaH, ' Namoti' imAM upadezamAlAmupadezAnAM zreNiM vuvAmizabdena kathayiSyAmi, kena kRtvA ? gurUpadezena gurUNAM zrItIkaragaNadharAdInAmupadezena, na tu svakIyabuddhyA, etena graMyasyAptatA // 1 // dhitIyagAthAyAmapi maMgalAcaraNaM karoti // mUlam ||-jgcuuddaamnninuun / nasanno vIro tiloatiratilana // ego logAzcco / ego cakhkha tihumaNajassa // // vyAkhyA-'jaga iti ' jaganmadhye cUDAmaNinto mu. kuTasadRzaH, etAdRzaH zrIkRSannadevazcaturviMzatitamaH zrIvIrasvAmI, sa kIdRzaH? trilokasya tribhuvanasya zirasi mastake tilakasadRzaH, yathA tilakena mukhaM zolate ityarthaH, yostIrtha karayormadhye ekaH zrIjhapanadevo lokAdityo lokamadhye sUryatulyaH sakalamArgadarzakatvAt. e. ko'nyaH zrIvIrasvAmI tribhuvanasya catUrUpo netratulyaH, keSAM ? janAnAM jJAnanetradAyakatvAt / / // mUlam ||--sNvbr musatnajiNo / bammAsA ghamANajiNacaMdo // a vihariyA ni // 42 // For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 43 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir rasaNA | jazjja enavamAlelaM || 3 || vyAkhyA--' saMvavareti ' saMvatsaraM varSa yAvad rupano jinaH zrIprazramatIrthakara, pammAsAn yAvat zrIvaImAnajinacaMze vaImAnAnidhAnastIrthakaraH sarvaguNaiH pradhAnatvAjinacaM iti padaM dattaM zranayA rItyA etau dvAvapi tIrthaMkarau 'vidariyA' iti vihRtau paryaTitau, nirazanau jojanarahitau nRpoSitAviti yAvat. ziSyaM pratyupa'dezamAha - ' jaijjaeni ' yateta tatra karmaNi yatnaM kuryAt, jagavaddRSTAMtena vIravadanyenApi tapaH karttavyaM // 3 // // mUlam // - jai tA tilo nAho / visadara bahuhAI asarisajaNassa || izra jIyaMtakarAI / esa khamA sabasAhU ||4|| vyAkhyA- ' jaitAiti ' yadi tAvatprathamaM trilokanAthatribhuvana svAmI 'visada iti' kSamate sahate, 'bahuhAI iti ' bahUni pracurANi prasarisajAsseti' nIcajanasya saMbaMdhIni duSTaceSTitAni yena jagavatA kAMtAni, kIdRzAni ? jIvitasyAM to vinAzastatkaraNazIlAni, etAdRzAni saMgamAdisurakRtAni eSA kamA sarvasAdhUnAM vidheyA jagavadanuSThAnaM hRdi nidhAya sarvasAdhunirapi prAkRtajanakRtaM tAmanAdikaM sahanIyamityarthaH For Private And Personal mAlATI. // 43 // Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // dh4 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir // mUlam // na cajjara cAlenaM / mahara mahAvaimA jirAcaMdo || navasaggasahasedivi / meru jahA vAyaguMjAhiM // 5 // vyAkhyA -' na cajjara iti ' na zakyate cAlayituM, kaMpayituM dhyAnAtkojayituM, ata eva vIra iti nAma surairdattaM. 'mahaiti ' mahati moke kRtamatirmahAnetAdRzaH zrIvaImAna jinacaMze dhyAnAtkenApi na cAlita ityarthaH, kairna cA lita ityAzaMkyAha - nRpasargANAM narAmaravihitAnAM kadarthanAnAM sahasrairapi yaH pranuzvAlayituM nAzakyata, tadanyenApi sAdhunA prANAMtakAriNi nRpasarge jAyamAne'pi dhyAnAnna calitavyamityupadeza ityarthaH ka iva meruriva yathA merunAmA parvato vAyuguMjAniH sazabda prabalavAyusamUhairapi cAlayituM na zakyate taddIra ityarthaH // 5 // adhunA gaNavaradRSTAMtena ziSyANAM vinayopadezamAda-- // mUlam | no vilIyaviena / paDhamagalaharo samattasuzranAlI || jAeMtovi tama| vihini sui savaM || 6 || vyAkhyA- ' jaddo iti ' naH kalyANakArI maMgalarUpa ityarthaH, vizeSeNa nItaH prApto vinayo yena etAdRzaH kaH ? prathamagaNadharaH zrI gautamasvA For Private And Personal mAlATI. // 44 // Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org napadeza- mAlATI. // 45 // minAmA mukhyagaNadhArI, kathaM nUtaH ? samAptaM pAraM prAptaM zrutajhAnaM yasya sarvazAstrapAraMgAmI, arthAt zrutakevalItyarthaH etAdRzo'pi prathamagaNadharaH, 'jANaMtovi ' sakalanAvaM jAnanapi, taM pUrva pRSTamartha nagavatA ca pazcAtkathyamAnaM vismitahRdayaH san kautukotphullalocanaH saniti nAvaH, "suNa iti' zRNoti sarvamapyarthamiti nAvaH, gautama zvAnyenApi vinayena pRSTavyaM zrotavyaM cetyarthaH // 6 // vinaye laukikadRSTAMta darzayati // mUlam ||-jN ANaveza rAyA / pagazna taM sireNa caMti // a gurujnnmuhnnnniaN| kayaMjalinaDehiM soyatvaM // 7 // vyAkhyA-'jaM iti' yatkAryaM 'ANaveza iti ' AjhApayati kathayati rAjA saptAMgasvAmI, prakRtayastadanucaralokAH sevakAstakArya zirasA ma. stakena karnumiti, karakamalayojanena tatkArya pramANIkuvaitItyarthaH, iti rAjadRSTAMtena gurujanamukhena yantraNitamuktaM yagurunnirAdiSTaM zAstre samupadezAdikaM kRtyajAtaM taniyena zrotavyaM kRtAMjalipuTaiH, naktiguNena yojitakarasaMpuTairevaMnUtairvinayaistaicaH zrotavyaM, etena ziSyANAM vinaya eva pradhAna ityupadezaH // 7 // For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- ||muulm ||-jh suragaNANa iMdo / gahagaNatAragaNANa jaha caMdo // jaha ya payANamAlATI. nariMdo / gaNassavi guru tahANaMdo // // vyAkhyA-'jaha iti' yatheti dRSTAMte, surgnnaa||46|| nAM devasamUhAnAM madhye iMH zreSTaH, sarveSAM devAnAM madhye ya|H zreSTaH, 'jaha iti ' yathA gra hA maMgalAdayo'STAzItisaMkhyAH, gaNA annIcyAdIni nakSatrANi, tArAH koTAkoTIsaMkhyAstAsAM gaNaH samUhastanmadhye yathA caMH svAmI, sarveSAM ca jyotiSAM madhye yathA caMze'dhikataraH 'jahaya ' zabdana yathA ca 'payANatti' prajAnAM lokAnAM madhye nareze, yAjJApakara nRpAjJAM sarve'pi kuvaitItyarthaH, ' taha' zabdena tathA gaNasyApi sAdhusamUhasyApi madhye guru. rAcAryaH, kadhanUta AcAryaH? AnaMdayatItyAnaMda AhlAdakArItyarthaH // // punarapi guruM varNayati // mUlam // bAlutti mahIpAlo / na payA parinnavaz esa gurunavamA // jaMvA purana yA kAnaM / viharaMti muNI tadA sovi // // vyAkhyA-'bAlutti' bAluni bAlaka iti bu. // 6 // jhyA yA mahIpAlaH pRthvIpAlo bAlakastathApi prajAlokastaM rAjAnaM na parAnavati, na tiraskaroti, bAlakopi rAjA prajAnAM mAnyo navati. 'esa iti ' eSA gurorAcAryasyopamA For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 47 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 6 deyA, vayasA bAlo'pi guruH ziSyeNa nAvagaNanIya ityarthaH, vayaHparyAyAcyAM dInamapi gItApradIpa puranakAnaM iti' purataH kRtvA taM gItArthaM gurutvena gRhItvetyarthaH, munayo niHspRhAH sAdhavo vidati vihAraM kurvati, evaM prakRtyAdinirnRpa iva gItArtho muninirmAnanIyaH, gurustu vizeSeNa mAnyaH || 9 || adhunA guroH svarUpamAda // mUlam // - paDivo teyassI / jugappahANAgamo mahuravakko !! gaMjIro dhizmaMto / navasaparo yarina // 10 // vyAkhyA -' paDirUvo iti ' pratirUpastIrthakarAdInAM pratibiMbAkAraH, punaH kathaMbhUto guruH ? tejasvI dIptimAn, punaH kathaMbhUtaH ? madhuravAkyaH pezalavacanaH, punaH kathaMbhUto gaMjIro'tuH parairajJAtahRdayaH, punaH kathaMbhUtaH ? dhRtimAn saMtoSavAn niHprakaMpa cittaH, punaH kathaMbhUtaH ? upadezaparaH saGghacanairmArgapravartakaH, javyAnAmupadezadAne tatparaH, etAdRzaH ' Ayarinatti ' AcAryo bhavatItyarthaH // 10 // // mUlam // - parisAvI somo / saMgahasIlo aniggahamazya // zravikahalo zracavalo | pasaMta guru hoi // 11 // vyAkhyA -' aparIsAvI iti ' punaH kathaMbhUtaH ? aprati For Private And Personal mAlATI, // 47 // Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mupadeza- mAlATI. // 4 // zrAvI nikhiaulanAjanavatparakathitAtmaguhyalakSaNaM jalaM na zravati yasya hRdayAta, paraguhya- manyasmai na prakAzayatItyarthaH, saumyo darzanamAtreNaivAhlAdakArI, vAcA tu vizeSaNetyarthaH, ziSyAdihetave vastrapAtrapustakAdisaMgrahatatparaH, dharmavRddhihetave, na tu laulyena; vyakSetrakAlanAvAkhyacaturvidheSvannigraheSu matiM rakSati, anigrahasyApi taporUpatvAt. avikathano na bahu nA. Sate, svakIyAM prazaMsAM na karoti vA; acapalaH sthirasvannAvaH, na tu caMcalapariNAma ityarthaH, prazAMtahRdayaH krodhAdiniraspRSTacittaH zAMtamUrnirityarthaH, evaMnUto guruguNairvirAjamAno gurunavati. etAdRzo gururvizeSeNa mAnanIyaH // 11 // // mUlam ||-kshyaavi jiNavariMdA / pattA ayarAmaraM pahaM dAnaM // AyariehiM pavayaeNaM / dhArija saMpayaM sayalaM // 12 // vyAkhyA-kadAcidapi kasminnapi kAle jinavareMjJa- stIrthakarAH pravacane maryAdAvidhAyina ityarthaH, pathaM jJAnadarzanacAritrarUpaM mArga ' dAna iti navyebhyo datvA ajarAmaraM jarAmaraNarahitaM arthAnmokaM prAptA navaMti. tadA tIrthaMkaravirade zrAcAryaiH pravacanaM tIrtha caturvarNasaMgharUpaM hAdazAMgozrutarUpaM vA 'dhArija iti' dhAryate, avyu // 7 // For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. napadeza- bittyA smarya te, saMprati tIrthakaraviraheNa sakalaM pravacanamAcArye tiSTati, tIrthakarAnAve zrA- cAryA eva pravartakA ityarthaH // 12 // adhunA sAdhvInAM vinyomdeshmaah||4|| // mUlam ||-annugmm nagavaI / rAyasu ajA sahassaviM dehiM // tadavi na kre| mA raNaM / pariyaca taM tadA nUNaM // 13 // vyAkhyA-'aNugamma iti ' anugamyate, naktise vArtha yAM lokAH pazcAlagaMtItyarthaH, anugatA vRMdasahasraiH, samUhasahasraiH, lokannASayA 'sahasagame ToleM paravarI' tahavi tathApi sAhAryacaMdanA mAnaM na karoti, garvaM na vidadhAti, etAha. zI pUjyApi ga na karotItyAzcaryamityarthaH 'pariyatti ' paryavasyati jAnAti tanayA nUnaM nizcitaM yadaM jJAnadarzanacAritrAdiguNAnAM mAhAtmyaM, paraM mama mAhAtmyaM neti sA gardai na karoti, tadanyAnirapi garvo na kartavya ityupadezaH // 13 // // mUlam ||-dinndiskiyss umagasta / animuhA ajacaMdaNA ajjA // ne Asa- gahaNaM / so viNana saba ajANaM // 14 // vyAkhyA- didiskiyassa iti ' dinaditi10 tasyApi tadivasapravrajitasyApi imakasya nidoH sAdhuveSaM dhRtvA samIpe samAgatasyetyarthaH, e / For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 50 // animukhaM sanmukhaM sthiteti yAvat. AryacaMdanAnnidhAnA sAdhvI ekadivasapravrajitasyApi ni- mAlATI. doH sanmukhamAgatA, tathA sAdhau sanmukhaM sthite AsanagrahaNamapi na vAMgati, Asane na sthitetyarthaH, etAdRzo vinayaH sarvasAdhvInAmapi kathitaH, ayaM sAdhvInAM vinyopdeshH||15|| athAtra kathAnakaM likhyate jaMbUjhIpe larataketre kauzAMbInAnI purI jhApUrNA janAkIrNA ca vartate. ekasminnavasare AryacaMdanAnidhAnA jagavato vaImAnasya prazramAMtevAsinI bahusAdhvIparivRtA zrAvakaloka pUjitA dharmamUrtirAjasAmaMtazreSTipaurajanairanivaMditA, etAdRzI kauzAMbInagarIcatuSpazramadhye - mahatA lokasamUhena sAI gati, tasminnavasare kAkaMdIpurAtko'pi darihI tatra samAgataH, so'tIvarbalo malinamUrtiH, makSikAkoTayo yasya mukhe lanAH saMti, nagnaM nAM kare kRtvAtha sa gRhe gRhe lihAtha paryaTati, tena imakeza mArge vrajaMtI AryacaMdanA dRSTA, tasya vismayo // 50 // jAtaH, kimidaM kautukaM vartate ! kimarthaM bahavo lokA militAH saMni, iti buddhyA kautukadarzanArtha sa sAdhvIsamIpamAgataH, tadA mastake luMcitakezA gatAninivezA pavitritanUprade For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org nupadeza- // 51 // zA zAMtamUtiretAdRzI AryacaMdanA sAdhvI tena dRSTA. tAM bahusAdhvIparikaritAM bahurAjalokavaM- mAlATI. ditAM ca dRSTvA sa manasi sakutUhalo jAtaH, kaMcana pArzvavarninaM vRpuruSaM pRbatisma. iyaM kA varnate? ka ca gati ? tadA vRkSapuruSeNoktaM tvaM sAvadhAnamanAH zRNu ? caMpAyAM nagaryA dadhivADano rAjA, tasyeyaM putrI vasumatInAmnI atIvarUpalAvaNyAdiguNopetA zIlAlaMkRtA mAtR pitroH prANato'pyatIva vallanA. ekasminnavasare kenApi kAraNena dadhivAhanasya kauzAMbIpurasvAminA zatAnikanRpeNa sAI kalaho jAtaH, zatAniko mahatA dalena caMpAyA uparyAgataH, dadhivAhano'pi saparivAro dalaM melayitvA sanmukhaM caTitaH, mahati yujhe jAyamAne bahavo lokAH kayamApannAH, dadhivAhano namaH, sainyamapi naSTaM, parAnIkainikairgatanAzrA kAminIva caMpApurI nablUsitA, raajhoN| taHpuramapyublUsitaM, tasminnavasareMtaHpurAnirgacaMtA jayacaMcalanetrA yUzanaSTA kuraMgIvetastataH pa. // 1 // lAyatI rAjakanyA vasumatInAmnI kenApi puruSeNa gRhItA; sainyaM pazcAlitaM, vasumatyapi kauzAMbyAM baMdimadhye samAgatA, catuSpathamadhye vikrayArtha samAnItA, tasminnavasare kauzAMbIpura For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 5 // vAsinA dhanAvahazreSTinA mUlyaM datvA vasumatI gRhItA, tAM dRSTvA'tIvaharSito jAtaH, putrItve- na ca pratipadya tAM gRhItvA svagRhamAgataH, zreSTinazcaraNadAlanAvasare vasumatyA veNIpAzo nUmau nipatana zreSTinordhvaM sthApitaH, tadavasare tajJAryayA mUlAnAmnyA manasi ciMtitaM, eSA'tIvarUpavatI saujAgyAdiguNopetAsti, etasyA rUpamohito madIyo nA mAmavagaNayivyatIti tayA ciMtitaM. ata imAM kadarthayitvA gRhAniSkAsayAmi tadA varamiti vicAryakasminnavasare zreSTini kasmaicitkAryAya gate sati gRhasthitayA mUlayA vasumatI muMmitakezA nigamabAzcaraNA nivistarabAihastA kRtA, kasmiMzcidapi gupte'pavarake ca kiptA. zreSTinA gR. hamAgatena nAryAyai pRSTaM ka gatA vasumatIti. tayoktamahaM na jAnAmi, kutrApi gatA naviSya sIti. evaM trayo divasA jAtAH.. caturthe divase kenApi prAtizmikena zreSTine niveditaM vasumatI kva gatA? taduHkha- khitena zreSTinoktamahaM na jAnAmi kutrApi gatA, tadA tenoktaM navadIyatnAryayA tADyamAnADAkrozaM kurvatI apavarake dipyamANA adyadivasAjate caturthe'hni dRSTA, ato gRhaM vilokayata? // 52 // For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsur Gyanmandir www.kobatirth.org napadeza- mAlATI. // 53 // zreSTinA gRhaM vilokitaM, sA nirgatA; nigaDabazcaraNA muMDitakezapAzA'tIvakSudhAturA dRSTA. zreSTI duHkhitazciMtayati aho! strINAM duzcittatvaM ko'pi na jAnAti; dhikkAmAMdhAmimAM. zreSTinA vasumatyai proktaM he putri! iyaM kA tavA'vasthA! tayoktaM sarvo'pi karmaNAM doSaH, zreSTinotaM tvaM tAvattiSTasva nigaDanaMjanAya lohakAramAkAryAgavAmi; tayoktaM mama mahatI bubhukA lanAsti, kimapi prayata? tadavasare ghoTakanimitnaM gRhe mASA rAjJaH saMti, tAn sUrpakoNe diptvA vasumatyai arpitAH, sApyekaM pAdaM gRhadehalyA bahirekaM pAdaM ca madhye nidhAya sthitA, natsaMgasthitasUrpakoNasthitAn mASAn yAvanakSayati, tasminnavasare zrImAn vIrasvAmI badmasthatvena viharan svakarmakSayanimittaM annigrahatapo jagrAha. yadi rAjakanyA, muMtikazA, nigamayugala niyaMtritacaraNA, baihastA, baMdimadhye samAgatA, mUlyena gRhItA, ekaM dehalyA badirekaM ca caraNaM madhye nidhAya sthitA praharadhyAtikame sUrpakoNasthitAn mASAn yadyarpayati tadA gRhvAmIti gRhItAnnigrahasya nagavataH paMcadivasonA SaNmAsI vyatikrAMtA. ____etasminnavasare grAmAdyAmaM viharana lagavAna kauzAMbyAM samAgataH, pratigRhaM paryaTati // 53 // For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 54 // paraMtvannigrahitannikSA na milati. tadavasare dhanAvahazreSTigRhasamopamAgato nagavAna. vasumatyA ciMtitaM dhanyAhaM yayaitadavasthAyAM nagavadarzanaM prAptaM. vasumatyoktaM he trilokovino! mASannikAnimittaM karaprasAraNena mAM navapuHkhAtsamuhara nistArayeti vaco nizamya nagavatA ciMtitaM madIyo'nigrahaH saMpUrNaH, paraM sA rudaMtI nAsti, ato na gRhNAmIti vuddhyA pazcAlito nagavAn. tadA vasumatyazrujalAvilalocanA ciMtayati dhig maMdanAgyAhaM, mahamAgato'pi nagavAn mAmanuHnRtya gataH, tadA jagavatA'nigrahaM pUrNa jAtaM dRSTvA pazcAlitvA mASannikA gRhItA, sA'tIvaharSotphulalocanA vikasitaromakUpA samuttIrNanavakUpA jAtA, tadAnapranAveNa caraNayorniMgaDe svayamena truTite, zirasi vistRtaH zyAmalo veNIpAzaH saMjAtaH, hastayorbadhanaM truTitaM, tahe paMcadivyAni jAtAni. sAIhAdazakoTipramANA suvArNavRSTiH 1 sugaMdhapaMcavarNapuSpavRSTiH 2 celotkepaH 3 sugaMdhyudakavRSTiH 4 aho dAnamaho dAnamityudoSaNaM 5 suraiH kRtaM, jayajayakAraH saMjAtaH, surairvasumatyAzcaMdaneti nAma dattaM caMdanamiva zItalasvannAvatvAt. prabhuH SaNmAsItapaHpAraNaM kRtvA'nyatra vijadAra, caMdanApi dhanyA dhanyeti lokaiH prazaMsitA; e. // // For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadezaH mAlATI. // 55 // tasminnavasare zakreNAgatya zatAnikanRpAne uktaM, iyaM dadhivAhanaputrI vasumatI nAnI | svaguNopArjitacaMdanA'paranAnI yatnena rakSaNIyA, agre zyaM dharmodyotakAriNI naviSyati, nagavataH prazramaziSyaNIti zikSAM datvA gataH saudharma. caMdanApi tatra tiSTati. zatAnikenAtIva sanmAnitA, lokaiH sanmAnitA ca; kiyatsu divaseSu gateSu jagavataH kevalaM samutpannaM jJAtvA nagavato haste caMdanayA cAritraM gRhItaM, prazramaziSyaNI ca jAtA. seyamAryacaMdanA sAdhvI mArge gannati. zrIAryasusthitAcAryA atropAzraye saMti, teSAM vaMdanAmiyaM gavati, evaM sarvamapi - taccaritaM tena vRkSapuruSeNa tasya imakasyAgre niveditaM. tadAnaMdotkalitamanA imakaH sAdhUpAzrayaM jagAma, caMdanApi guruM vaMditvA svakIyamupAzrayaM jagAma.guruNA imako dRSTaH, jJAnena cAsannasikkio jJAtaH, guruNA ciMtitamasau dharme niyojanIya iti vicArya tasmai miSTAnnannojanaM da. taM. so'tIvahRSTo manasi ciMtayati-aho karuNAparA ete, unnayalokahito'yaM mArgaH, iha lo ke miSTAnnAdinojanaM prApyate, paranave ca svargAdi sukhaM prApyate. iti vicArya tena imakeNa dIkSA gRhItA. guruNApi tasya pravrajyAyAM sthirIkaraNArtha ba // 55 // For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 56 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir sAdhuparivRto imakaH sAdhucaMdanopAye preSitaH, anye sAdhavo vahiH sthitAH, imakasAdhustUpAzrayamadhye gataH, caMdanayA navadIkSitaM imakamAgataM dRSTvA sanmukhaM gatvA'AsanaM dattaM bahusanmAnaM ca kRtaM, karakamalaM yojayitvA'gre sthitA. imakeNa ciMtitaM aho dhanyo'yaM veSaH, yannavadIkSitasyApi mama pUjyeyaM caMdanA etAvatsanmAnaM dadAti evaM sa dharme sthirIjAtaH, caMdanayA pRSTaM kiM javatAmAgamanaprayojanaM ? imakasAdhunoktaM yuSmaDutAnveSaNanimittaM guruniH prahito'hamityuktvA sthirInUtamAnaso bahukAlaM niraticAraM cAritraM pAlayAmAsetyupanayo bodhyaH evamanyAnirapi vinayo vidheya ityupadezaH // iti caMdanAcaritraM vinayopari // // mUlam // - varisasayadirikayAe / ajAe ajjadirikana sAhU || anigama vaMdanamaM-saNaM vieNa so pujjo // 15 // vyAkhyA- ' varisasaya iti ' vizeSitadIkSitayApi prAryayA sAdhyA, yasyA dIkSAgrahaNAnaMtaraM zatavarSANi jAtAni etena vRiyApItyarthaH, ' jAe iti ' AyA sAdhyA adyadIkSitaH sAdhurmunireka divasapratrajito'pi munirAryayA vaMdanIya ityarthaH, abhigamanamAgamanakAle sanmukhaM gamanaM, vaMdanaM dvAdazAvarttAdinA namaskaraNaM, namasaNaM For Private And Personal mAlATI. // 56 // Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 51 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir namaskaraNamAMtaraprItitaH, eteSAM 66H, vinayenADAsanadAnAdinA sa sAdhuH pUjyaH pUjanIyaH, ekadivasapratrajito'pi muniH sAdhvIbhiH pUjanIya iti || 15 || tatkAraNamAha // mUlam // dhammo purisappannavo / purisavaradesina purisajiho || loevi pahU puriso / kiM purA loguttame dhamme // 16 // vyAkhyA - dhammo iti durgate rakSati yo'sau dharmaH puruSaprajjavaH puruSADutpannaH, puruSA gaNadharAH, puruSavarAstIkarAstairdarzitaH kathitaH, etAzo dharmaH zrutacAritrarUpaH, yataH puruSasvAmikatvAtpuruSottamaH puruSajyeSTaH, lokamadhye'pi prabhuH svAmI puruSo javati, na tu strI, dharme tu vizeSeNa puruSaH prabhuH, yadi loke'pi puruSaH zre starhi lokottame lokazreSTe dharme punaH kiM vAcyaM ! tatra dharme tu vizeSeNa puruSa eva zreSTaH // // mUlam // - saMbAdAssa ranno / taiyA vANArasIyanayarIe || kannAsahassamahi / zrAsIkara rUvatI // 17 // vyAkhyA -' saMbAdalasseti ' saMbAdhanAnidhAnasya rAjJo nRpasya' tazyA iti ' tadA kAle vANArasyAM nAmnyAM nagaryAmadhikaM rUpazriyA, etAdRzaM kanyAnAM sahasraM, sahasrasaMkhyAH kanyA ityarthaH AsIdanUt kileti zrUyate, kathaMbhUtAnAM kanyAnAM ? 8 For Private And Personal mAlATI, 114311 Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. // // rUpavatInAM mahAsauMdaryasahitAnAM // 17 // ||muulm ||-thvi ya raayysiirii| ulladaMtI na tAzyA tAhiM / nayaraThieNa zkkeNa tAzyA aMgavIreNa // 17 // vyAkhyA-'tahavi iti' tathApi sA rAjazrI rAjyalakSmIH samagraizvaryasaMpat ulaTaMtI gavaMtI nazyaMtI 'na tAzyA iti ' na rakSitA, tena kanyAsahasraNApi na rakSitA sA rAjyalakSmIrgavaMtI, nadarasthitena garnasthitenaikenApi ' tAzyA iti' ra. kSitA aMgavIryanAmnA putreNa, ato loke'pi puruSa eva pradhAnaH // 17 // atra kathAnakaM vANArasyAM nagIM saMbAdhano nAmA rAjA rAjyaM karoti, tasya kanyAnAmekasasrahamAsI. tu, paraM putro na jAtaH, bahava napAyAH kRtAH paraM putro na jAtaH, rAjJA ciMtitamaho putraM vi nA kiM rAjyazriyA! yasya gRhe putro nAsti tasya gRhamapi zUnyaM. yaduktaM vede'pi-aputr| sya gatirnAsti / svargo naiva ca naiva ca // tasmAtputramukhaM dRSTvA / svarge gacaMti bAMdhavAH // 1 // lokA apyevaM vadaMti-cosaTha dIvA jo baLe / bAre ravi nagata // tasa ghara toheM aNdhaardduN| jasa ghari putra na huMta // 1 // ataH kiM kriyate putravihInayA rAjyalakSmyA ! aneke mAMtrikA // 7 // For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlATI, napadeza- stAMtrikA yAMtrikAca tena pRSTAH, paraMtu kenApi prakAreNa putro na jAtaH, yaduktaM-prAptavyo ni- K yatibalAzrayeNa yo'yH| so'vazyaM navati nRNAM zunno'zunno vaa|| nUtAnAM mahati kRte'pi hi // ee|| prayatne / nA'nAvyaM navati na nAvino'sti nAzaH // 1 // rAjA vAIkatvaM prAptaH, etasminna. vasare ko'pi jIvaH paTTarAjhyAH kukSau putratvenotpannaH, putramukhamadRSTvaiva rAjA paralokaM prAptaH, sarve'pi paurajanAH militAH, kiM naviSyati ! aputrasya rAjyaM kathaM sthAsyati ! evaM sarve'pi puravAsino lokAH zokAkulAH sNjaataaH| tasminnavasare vairiniH zrutaM yatsaMbAdhano'putro mRta iti te sarve'pi vairiNo militAH, ekInUya vicAraM kRtvA mahatIM ghATI melayitvA sarve'pi sajjA annUvana. vANArasyA napari ca. khitAH, sarve'pi lokAsvastA vyaM nijagRhAniSkAsayAmAsuH, tadavasare tairiniH kasmai ci. naimittikAya pRSTaM asmAkaM jayo naviSyati vA na vA? tadA naimittikena lagnavalamAlokyo taM yUyaM militvA jayavAMuyA tatra prayANAM kurutha, paraMtu saMbAdhanarAjJaH paTTarAjhyA nadarasthagarnamAhAtmyena navatAM mukhalaMgo laviSyati, paraMtu jayo na naviSyatIti zrutvA sarve'pi vai. // 5 // For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza 11 80 11 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir riH pazcAchalitAH sarve'pi janA hRSTAH, aho garnasthitasyApi putrasya mAhAtmyaM ! yatprajJAve sarve'pi zatravo naSTA iti lokA jaharSuH, garbhasthitI pUrNAyAM putrajanma jAtaM, prazucikarma niSkAsanAnaMtaraM tasyAMgavIrya iti nAma dattaM. anukrameNa sa yauvanaM prAptaH, cirakAlaM prajAM pAlayAmAsetyupanayaH evaM sahasrasaMkhyAbhirapi kanyAnI rAjyaM na rakSitaM, iti karmavyavahAre. atha ca dharmavyavahAre sarvatrApi puruSa eva zreyAna, to dinadIkSitasyApi sAdhoH sAdhvanirvinayo vidheyaH iti pUrvagAthayA saha sAMgatyaM // iti kathAnakaM // adhunApyagretanagAthAyAM tadeva vivicya darzayati // mUlam || --- mahilA subahuyANavi / manAnaM iha samatagharasAro || rAyapurisehiM ni. | javi puriso jahiM nahi // 17 // vyAkhyA -' mahilAleti ' mahilAnAM strINAM subahUnAmapi sahasrasaMkhyAkAnAmapItyarthaH, madhyAt ihetyasmina loke'pItyarthaH, samastagRhasAraH sarvavyanicayo rAjapuruSai rAjasevakairnIyate rAjakule prApyate, aputrasya dhanaM rAjA gRhNAtItyarthaH, jane'pi loke'pi ' jahiMiti ' yasmin gRhe puruSo nAsti tasya dhanaM rAjakule For Private And Personal mAlATI. // 60 // Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 6 // yAtIti puruSa eva pradhAnaH // 17 // // mUlam ||-prjnnst bahujANA-vaNAhiM varamappasaskiyaM sukayaM // iha nrhckkvttttii| pasannacaMdo ya dilutA // 20 // vyAkhyA-'parajaNasseti' parajanasya paralokasya bahunnipinAnniH kiM ? kimapi tadanuSThAnaM kRtamiti parasmai nivedanena kiM syAt ? he Atmana AtmasAdikaM yatsukRtaM kRtaM tadeva varaM pradhAna, kiM parasya kayanena ? atrArthe naratacakriyo dRSTAMto yenAtmasAkSikAnuSThAnena sisuikhaM prAptaM. caH samuccaye, prasannacaMzsyApyatra dRSTAMto bodhyaH // 20 // tatra prathamaM naratacakriNo nidarzanaM likhyate ayodhyAyAM nagaryA jhapannAtmajo laratanAmA cakrI bannUva. zrIjhapannasvAminA saMyamagradaNavelAyAM zatasaMkhyenyo nijaputrenyo nijanijanAmAMkitA dezA dattAH, bAhubalaye bahalI. deze takSazilArAjyaM dattaM, naratAya cA'yodhyArAjyaM dattaM. sa narata ekadA sanAyAM sthito'- sti, tasminnavasare yamakazamakanAmAnau au narau va panikAM dAtuM sannAmukhapratoLyAmAgato, pratihAreNAgatya naratAya niveditaM. saMjhayA'nuzApito dauvArikastau yamakazamakAvAkArayA // 61 // For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. mAsa. to cAgatya karakamalau mukulIkRtya jaratamAzIrvacanapurassaraM tuSTuvatuH, tayormadhyAdeko yamakanAmA vijJapayati deva! purimatAlapure zakaTodyAne zrIzaSanasvAminaH kevalamutpanna, ato'nayA vardhApanikayA vardhApyase; anyaH zamakanAmA vakti deva ! AyudhazAlAyAM sahasrasurasevitaM koTisUryaprakAzasaMkAzaM cakraratnaM samutpannaM, etannaradhyamukhAi panikAkSyaM zrutvA'tI. vaharSito narata AjIvitAMtaM dattanogA'kayaM dhanaM datvA tena tau sanmAnitau. naratazciMtayati prathamaM kasyotsavaM karomi? jJAnasya vA cakrasyeti vicAraNAyAM punarapi vicArita, dhigmayA kiM ciMtitaM ? akSayasukhavidhAyI tAtaH kva ? saMsArasukhahetukaM cakraM kva ? tAte pUjite cakramapi pUjitamiti nizcitya mahAmaMvareNa marudevAM sutamoha vihvalAM RSanaSanneti nAma japaMtI svAM pitAmahIM gajaskaMdhamAropya narato vaMdanArtha calitaH, narato mArge marudevAM vakti mAtarvilokaya nijaputrAI ? tvaM pratidinaM mAmevamavAdIH yanmadIyoMgajo vane paryaTati, puHkhaM sahate, tvaM tu tasya saparyA na karoSi, iti pratidinamupAlaMnaM dattavatI. adhunA sutaizvaryaM vilokaya? etasminsamaye catuHSaSTisaMkhyaiH sureMmilitvA samavasaraNaM viracitaM, devadevInAM koTayo // 6 // For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- militAH saMti. anekavAjibaravApUrNadigaMtarAlagaganamaMmalaM jayajayazabdadhvanigItagAnAdi- IA purassaraM prabhuH siMhAsane sthitvA dezanAM dadAti, tadA devaninighoSaM jayajayAravaM ca zru tvA marudevA vakti kimetatkautukaM ? narato vakti etattavAMgajasyaizvarya, marudevA ciMtayati a. ho putreNaitAvatI jhalibdhAstItyulkaMgavazAdAnaMdAzrunirgamanena nayanayoH paTaladoSo gataH, sarvamapi pratyakSeNa dRSTaM. aho ayaM tvetAdRzamezvaryaM bhunakti, paraM tvekavAramapyahamanena putreNa na smRtA; ahaM tvekavarSasahasraM yAvatputramohena :khitA, etasya tu manasi kimapi mohakAraNaM nAsti, aho dhigmohaceSTitaM ! mohAMdhAH kimapi na jAnaMti iti vairAgyarasaikamamayA kapakazreNimAsAdyASTakarmavayaM kRtvAMtakRtkevalitvena modaM gatA. surairmahotsavo nirmitaH, iMjJadyAH sarve'pi surAH samavasaraNAdanyetya marudevAzarIraM hIrodadhipravAhe vAhayAmAsuH, sazokaM naratamagresaraM kRtvA samavasaraNamAgatAH, prattuM triHpradakSiNIkRtya narato'pi yathAsthAne niviSTaH, nordezanA zrunA gatazokazca jAtaH, dezanAMte pratuM vaMditvA zrAidharma pratipadya narato'yodhyAmAgatya cakraratnotsavaM karotisma. aSTasu divaseSu gateSu cakraM pUrvAbhimukhaM calitaM; narato. // 63 // For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 4 // 'pi dezasAdhanArtha tadanu sasainyo nirgataH, yojanAvadhiprayANaM kurvan katinirdinaiH pUrvodadhi- taTaM prApya sainyaM sthApayAmAsa; aSTamaM tapazcakAra; mAgadhanAmAnaM suraM manasi kRtvA tasthau. divasatrayAnaMtaraM rathamAruhya samujalaM rathanAniparyaMtamavagAhya nijanAmAMkitaM bANaM dhanuSA saM. yojya mumoca, hAdazayojanAni yAvajatvA tadvANaM mAgadhasannAyAM siMhAsane nipatya nUmau papAta. tatpAtadarzanAdeva jAtakopo mAgadhastaM bANaM kare dhRtvA akSarANi vAcayAmAsa. jaratacakriNamAgataM jJAtvA gatakopaH prAnRtaM gRhItvA sanmukhaM saparikarazcalitaH, Agatya cakriNacaraNayoH patan svAmin kSamasva madIyAparAdhaM ? tava sevako'haM zyati dinAni yAvadanAyo'dhunA tvadarzanena sanAyo jAta iti namaskRtya cakriNamAvarjayitvA'nujJAtaH san svasthAnaM jagAma. cakriNApi pazcAdetyASTamatapaHpAraNaM kRtaM. tadanu cakramAkAze calitaM, sainyamapi tadanu calitaM, dakSiNodadhitaTaM prAptaM ca. pUrvavattaddisvAmI varadAmo'pi jitaH, tadanu pazcimadizi pranAsaM vijityottarAnimukhaM cakraM calitaM. tasyAM dizi vaitADhyanagamAsAdyA'STamatapo vidhAya tamisrAguhAdhiSTAtAraM devaM manasi dhRtvA tasthau. aSTamatote devena pratyadInUya tamisrAviva // 6 // For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, upadeza- ramudghATitaM. sasainyazcakrI tamisrAmadhye cacAla. maNiratnaprakAzena sainyaM gati, agre gudAma- dhye nimnagoninage I nadyau samAgate, carmaratnena ca te I nadyau samuttIrNe. agretanaM guhAdhAra mAsAdya sainyaM sthApitaM. tatra mlecArAjAno bahavo militAH, cakriNA sAI ca yuiM kA la. nAH, cakriNA te sarve'pi jitAH, sarve'pi sevakAca jAtAH, tatratyaM khaMDatrayaM ca jitvA pazcAilitazcakrI, mArge samAgavatA tena gaMgAtIramAsAdya sainyaM sthApitaM, tattIre ca navanidhAnAni prakaTitAni; tannidhAnasvarUpaM ca kiMcijAzrayA likhyate. tatra prazramaM tannAmAni-nasappe paMhue 3 / piMgalae 3 sabarayaNaM 4 mahapaname 5 // kAle a6 mahAkAle / mANavaga mahAnihIsaMkhe e||1|| cakkapazThANA / adhussehA ya nava viskaMne // bArasadIhA maMjUsasaMriyA jAnhavImuhe // 2 // veruliyamaNikabAmA / kaNagamayA viviharayaNapamipuramA // pa. linacanamaThiyaNaM / devANaM te a AvAsA // 3 // iti nidhAnagAthAH, tatrASTau divasAna yA- * vanmahotsavaM kRtvA tatra gaMgAtIre sa tasthau, tadadhiSTAyikayA gaMgayA nAmnyA devyA ca varSasa hasraM yAvanogAna bubhuje. tato'naMtaraM cakraM calitaM. vaitAbyaparvate tena namivinaminAmAnau vi // 65 // For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. napadeza dyAdharau jito. tena namividyAdhareNa svakIyA putrI cakriNe dattA, sA ca strIratnaM jAtA. evaM JSaSTivarSasahasrANi yAvadigvijayaM kRtvA'yodhyAyAM punarAjagAma SaTkhaMmAdhipatirmahAzahimAna. // 66 // - jhasvirUpaM kiMcillikhyate caturazItitakANi gajAH, tAvaMta eva rayAH, tAvaMta evAzvAH, paramavatikoTayaH padAtI- nAM, jhAtriMzatsahasrasaMkhyA dezAH, hAtriMzatsahasrasaMkhyA mukuTadharA rAjAno yasya sevakAH, a. TacatvAriMzatsahasrANi pattanAnAM, siptatisahasrANi nagarANi, pAsavatikoTayo prAmAH, catudeza ratnAni, nava nidhAnAni, SaSTisahasrasaMkhyA naTA yasyAgre vAvalIkathakAH, SaSTisahasrasaM. khyAH paMDitAH, dazakoTisaMkhyA dhvajadhArakAH, paMcalakasaMkhyA dIpikAdhArakAH, viMzatisahasrasaMkhyAH suvarNAdidhAtvAkarAH, paMcaviMzatisahasrasaMkhyA devA yasya sevakAH, assttaadshkottyo'| zvavArA yasyAnucalaMti. etAdRzI zani prAptA, tathApi sa manasi virakta evAste. azra sa naratanAmA cakrI bahuSu pUrvalakeSu gateSu ekasmin dine zRMgArazAlAyAM nijatanupramANAdarzamagre nidhAya svakIyaM rUpaM vilokayati. pratyavayavasuMdaratAM vilokayan ekAmaMgulimaMgulIya // 66 // For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAlATI, karahitAmatIvaniHzrIkAM dRSTvA manasi dadhyau, aho asAratA dehasya ! parapulaireva zarIraM zo nate, na tu svakIyapuglaiH, kiM kRtaM mayA etadasAradedanimittaM! bahava prAraMnAH kRtAH, a. sminnasAre saMsAre sarvamapyanityaM. ko'pi kasyApi nAsti, dhanyA madanujA ye taDillatAcaMcalaM rAjyasukhaM tyaktvA saMyama nejuH, ahaM tu adhanyo yadanitye sAMsArike sukhe nityabuddhyA mohitosmi. dhigimaM dedaM! dhigimAna viSayAna noginogopamAna! he Atman tvameka eva saMsAre, tavAnyaH ko'pi nAstIti dhyAyana paramapadAdhyArohaNaniHzreNIkalpAM kapakazreNimAruroha, gha. naghAtikSayaM vidhAyojjvalaM kevalaM prApa, tasminnavasare zAsanadevyA sametya veSo'rpitaH, sAdhuveSaM gRhItvA kevalitvena nUmau bijahAra, krameNa mokSasukhaM prApetyata AtmasAkSikamevAnuSThAnaM phaladAyi, na tu parasAdikaM // ityAdhyAtmike'nuSThAne narataca kidRSTAMtaH, adhunA prasannacaMrAjarSerapi dRSTAMto likhyate potanapure nagare prasannacaMze rAjA banUva, so'tIvadhArmikaH satyavAdI nyAyadharmaikanipuNaH, / sa ekadA saMdhyAyAM gavAdasthito nagarasvarUpaM vilokayati, tasminnavasare nAnAvarNAnyatrANi For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 6 // jAtAni, saMdhyArAgaH saMjAtaH, taM dRSTvA'tIvaharSito rAjA muhurmuhurvilokayati, tatsaMdhyAsvarU- mAlATI. paMkaNikaM dRSTanaSTamiva naSTaM, rAjJA ciMtitaM ka gataM saMdhyArAgasauMdarya ? anityatA pujalAnAM, saMdhyArAga zva deho'pyanityaH, saMsAre prANinAM kimapi sukhaM nAsti, yamuktaM-duHkhaM strIku. dimadhye prathamamiha nave garnavAse narANAM / bAlatve cApi duHkhaM malalulitavapuH strIpayaHpAnamidhaM // tAruNye cApi khaM navati virahajaM vRnAvo'pyasAraH / saMsAre re manuSyA vadata yadi sukhaM svalpamapyasti kiMcit // 1 // evaM vairAgyaraMgeNa raMjitamanA rAjA ciMtayati saMsAre vairAgyopamaM sukhaM nAsti. yauktaM-noge roganayaM sukhe kayatnayaM vitte'ninUnunayaM / dAsye svAmitnayaM guNe khalanayaM vaMze kuyopinayaM // mAne mlAnityaM jaye ripunayaM kAye kRtAMER tAnnayaM / sarva nAma nayaM naveca navinAM vairAgyamevAnnayaM // 1 // evaM vairAgyaparAyaNo rAjA) svaM putraM rAjye sthApayitvA svayaM dIkA jagrAha. tatkAlakRtaloco nUmau viharan rAjagRho- // 6 // dyAne kAyotsargamuzyA tasthau. tasminnavasare zrImAn vaImAnasvAmI grAmAdgrAma viharan caturdazasahasrasAdhuparikaritaH suranirmitakAMcanakamalopari caraNau dhArayan rAjagRhe guNazaile For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza- mAlATI. // 6 // caitye samavAsArSIta; surairAgatya samavasaraNaM nirmitaM. vanapAlakA UTiti nagare sametya zreNi- kaM vijJapayAmAsuH, svAmin navadIyamanovallanAH zrIvaImAnasvAmino vane samavasRtAH, e. tahanapAlakavacanaM zrutvA rAjA'tIvahRSTaH koTipramitaM dhanaM tasmai dadau, svarNa jihvAM ca dadau. tadanaMtaraM rAjA mahatADaMbareNa jinavaMdanArtha calitaH, tasya rAjJaH sainyamukhe sumukha'rmukhanAmAnau hau daMDadharau calito; tadanu tAnyAM prasannacaMze munirvane kAyotsargamuzyA sthito dRSTaH, sumukhenoktaM dhanyo'yaM muniH, yenaitAdRzI mahatI rAjyalakSmIstyaktA, saMyamazrIzca gRhItA, e. tasya nAmnApi pApaM yAti; kiM punaH sevanena ? tadA urmukhenoktaM adhanyo'yaM mahApApo'yaM mu. niH, kimimaM punaH punarvarNayasi ? etena samaH ko'pi pApanAka nAsti. sumukhena manasi ciMtitaM aho urjanasvannAvo'yaM, yajugeSu doSameva gRhNAti. yamuktaM-AkrAMteva mahopalena mu. ninA zapteva urvAsasA / sAtatyaM bata muzteiva jatunA nIteva mUrtI viSaiH // bavA'tanurajju. niH paraguNAn vaktuM na zaktA satI / jihvA lohazalAkayA khalamukhe vizva saMlakSyate // 1 // - tathA coktaM-Aryo'pi doSAna khalavatpareSAM / vaktuM hi jAnAti paraM na vakti // kiM kAka For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 0 // vattIvratarAnano'pi / kIraH karotyasthivighaTanAni // 2 // tataH sumukhenoktaM no urmukha ki. mAla marthamenaM munIzvaraM mahAtmAnaM niMdasi? tadA urmukhenoktaM no etasya nAmApi na gRhItavyaM. yadayaM paMcavArSikaM bAlaM rAjye sthApayitvA nirgataH, paraMtvetarinirmilitvA etanagaramublUsitaM, etadIyAH paurajanAH kaMdati, vilApaM kurvaiti, mahadyuI jAyate, adhunA te etadIyaM bAlakaM nihatya rAjyaM gRhISyaMti, etatsarvaM pApametavirasi; iti zrutvA dhyAnasthitena prasannacaM rAjarSiNA ciMtitaM aho mayi sthite'pi madIyAH zatravo yadi bAlakaM nihatya rAjyaM gRhNati taddeSA mAnahAnirmamaiveti sa dhyAnAJcAlitaH, manasaiva vairinniH sAI tena yuHI kartumArabdhaM, atIvaraupatAmApanastanmanA rauI dhyAnaM dhyAyati, manasaiva vairiNaM nihaMti, hatA ime iti buddhyA sa-E mIcInaM jAtamiti mukhenApi jalpate, adhunAnyaM mArayAmIti punarapi manasA yukSaya pravata. etasminnavasare zreNikena hastiskaMdhAdhirUDhena prasannacaze dRSTaH, aho dhanyo'yaM rAjarSirya ekAgramanasA dhyAnaM karoti. zreNiko'pi gajAduttIrya triHpradakSiNIkRtya punaH punarvadati stotica. taM vaMditvA manasA stuvan gajamAruhya svAmisamIpamAgataH, samavasaraNaM ca dRSTvA paM. For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 1 // cAnigamanavidhinA jinaM vaMditvA karakamalau mukulIkRtyaivaM stautisma, yaduktaM-adyA'nava- saphalatA nayanadhyasya / deva tvadIyacaraNAMbujavIkSaNena // adya trilokatilaka pratinAsate me / saMsAravAridhirayaM culukprmaannH||1|| diThe tuha muhakamale / tinnivi paThAI niravasesAiM // dAridaM dohaggaM / jammaMtarasaMciyaM pAvaM // // ityAdyaSTAdhikazatasaMkhyaiH kAvyarjinaM stutvA yathAsthAnamupaviSTaH, prabhuNA klezanAzinI dharmadezanA prArabdhA. dezanAMte zreNikaH svAminaM pRtisma. he vinno yadavasare mayA prasannacaMze vaMditastadavasare yadi sa kAladharma prApno ti tadA ka gati ? svAminoktaM tadA saptamI narakapRthvIM yAti. zreNikenoktaM svAminnadhunA va gavati ? nagavatoktaM SaSTI narakapRthvIM yAti, punarapi zreNikana kaNaM vilaMbya pRSTaM adhunA kva gati? jagavatoktaM paMcamI pRthvIM yAti. punarapi kaNaM vilaMbya paSTa, jagavatoktaM catarthI pRthvIM yAti. evaM tRtIyAyAM vitIyAyAM prazramAyAM; punarapi zreNikena pRSTaM prano adhunA kva gati ? jagavatoktaM prathamadevaloke, evaM hitIye tRtIye caturthe paMcame SaSTe saptame aSTame navame dazame ekAdaze hAdaze ca; evamanukrameNa navasu aveyakeSu yAvatpaMcAnunaravimAnAni tA // 1 // For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI, // 72 // vatparyaMta zreNikaprabhAnaMtaraM jagavatA tatpraznottaraM dattaM. anayA rItyA sannAyAM praznottaranirNaye jAyamAne, asminnavasare nannasi devadunnininAdaM nizamya zreNikena pRSTaM, pranno kvAya uMcanininAdaH ? prabhuNoktaM prasannacAjarSeH kevalajJAnaM samutpannaM, tatra surA DuniM tAmayati, jayajayArAvaH saMjAyate; zreNikenoktaM prano kimetatkautukaM ? mayA na jJAtaM, kimidaM svarUpaM? svAmina kRpAM vidhAyaitadudaMtaM prasAdIkuru ? prabhuNoktaM zreNika sarvatrApi mana eva pradhAnaM. yauktaM-mana eva manuSyANAM / kAraNaM bNdhmokssyoH|| kaNena saptamI yAti / jIvastaMDulamatsyavat // 1 // tathA coktaM-maNamaraNe diyamaraNaM / iMdiamaraNe maraMti kmmaaii|| kammamaraNeNa musko / tamhA maNamAraNaM pavaraM // 2 // no zreNika! yadavasare tvayA prasannacaMze'nnivaMditastadavasare tvadIyadamagharadhurmukhavacanaM zrutvA sa dhyAnAJcalitaH, parasenayA yuiM manasaiva karotisma. tvayA tvevaM jJAtaM yanmahAmunIzva- ro'yaM ekAgramanasA dhyAnaM dhyAyati, paraMtu tena tadavasare vairiniH sAI manasA mahadyuimAradhamanUtU, tato yuIna saptamanarakagamanayogyA AyuHpujalA melitAH, na tu nikAcitabaMdhena // 7 // For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 73 // bahAH, tadanu tvaM taM vaMditvA'trAgataH, tena tu manasA yuke kriyamANe zastraiH sarve'pi zatravo nimAlATI. hatAH, zastrANi sarvANyapi ca vyayitAni, zatravo'pi sarve kSayaM nItAH, etadavasare ekaH zatruH sanmukhaM sthitaH, zastraM tu pArzve na sthitaM, tadA prasannacaMNa rau'dhyAnaparAyaNena manasi vicAritaM, ziraHsthalohamayena paTTena vairiNaM tADayAmIti buddhyA sAkSAdeva hastau tena zirasi / nyasto. tatkAlaM kRtakezaluMcanaM svaM ziro dRSTvA sa pazcAlitaH, aho dhigmayA'jJAnAMdhitadhiyA rauidhyAnaparAyaNena kiM ciMtitaM ? tyaktasAvadyasaMgasya gRhItayogasya vAMtanogasya mamaitadyuhyaM na ghaTate. kasya sutAH! kasya prajAH! kasyAMtaHpuraM ! are durAtmana ! tvayA kiM vicAritaM? sarvamapyanityaM. yaduktaM-calA vinUtiH kaNanaMgi yauvanaM / kRtAMtadaMtAMtarti jiivitN|| tathApyavajJA paralokasAdhane / aho nRNAM vismayakAri ceSTitaM // 1 // ___ evaM'zunadhyAnamApannaH pratikSaNaM nikRSTanikRSTatarAdhyavasAyavajJAni karmadalikAnyunmUla- // 3 // yAmAsa, zunatarAdhyavasAyavazena saptAnAmapi pRthivInAM gamanayogyAni dalikAni spheTayitvocaM yAvatsarvArthasiiivimAnagamanayogyaM karmadalikaM melayitvottarottarapariNAmadhArayA pa For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 7 // RE ramapadaprAptiparamakAraNaM kapakazreNizaraNamAzritya ghAtikarmakSayaM vidhAya tatkAlamevojjvalaM mAlATI, kevalajJAnamApa. atastatpranAvAtsurA ekInUya gItagAnAdyutsavaM kurvatIti prabhumukhAt zrutvA zreNikaH savismayaM muhurmuhuH ziro dhunvan prabhuM vaMditvA nissaMdeho nUtvA svasthAnaM jagAma; prabhurapyanyatra vijahAra. prasannacaMze'pi bahukAlaM yAvatkevalitvena nUmau vihRtya zivapadamalaMkRtavAnityupanayaH, ata evAtmanaH sAdikamAcaritaM puNyapApaM phaladAyIti dRssttaaNtH|| // mUlam ||-vesovi appamANo / asaMjamapahesu vaTTamAssa // kiM pariyattiyavesaM / visaM na mAre khajaMtaM // 1 // vyAkhyA-vesovi iti' veSo'pi rajoharaNAdirUpo'pi apramANaH, na kevalaM veSeNAtmazujhirityarthaH, atra dRSTAMtamAha-parivanitaveSaM gRhItaveSAMtaraM, eke veSaM muktvA'nyo veSo yena gRhIta etAdRzaM puruSaM viSaM kAlakUTAdi kiM na mArayati ? apitu mArayatyeva, kathaMnUtaM viSaM ? khAdyataM lakSyamANaM, tathA saMkliSTacittaM viSaM asaMyamapravRttaM // 4 // naraM mArayati // 1 // tarhi ko'pyevaM kathayati yatkevalaM nAvazujhivi vidheyA, kiM veSeNetyAha // mUlam ||-dhmmN raskara veso / saMkara vesaNa dirikanami ahaM / umaggeNa pataM / For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATI, // 5 // rakara rAyA jaNavanaca // 22 // vyAkhyA-'dhamma iti 'veSo'pi dharma hetutvAnmukhyaH, dharma cAritrarUpaM rakSati veSaH, atha ca veSeNa kRtvA zaMkate, pApamAcarituM lajjAM prApnotItyarthaH, ahaM muniveSadhArI dIkSito'smi, dIkSAM prapanno'smi. ato mamaitatkata na ghaTate; ityunmArgeNotpathena pataMtametAdRzaM naraM veSo vArayati rakSatItyarthaH, tatra dRSTAMtamAha-rAjA zva yathA rAjA janapadaM janapadasthitaM puruSajAtamunmArgeNa patataM rakSati, pravRtto'pi rAjannayAnivartate. // 3 // // mUlam ||-appaa jANa appA / jahaThina appasaskina dhammo // appA kare taM taha / jaha appasuhAvahaM ho // 23 // ' appA iti ' ayamAtmA zulapariNAmo vA'zunapariNAmo vA? etadAtmA jAnAti, na tu paraH, paracetovRttInAM durlakSyatvAt. ' jahahina'. ti' yathA'vasthitaH zuno'zuno vA AtmA, AtmA sAhI yasminnasAvAtmasAkSika etAdRzo dharmaH pramANaH, AtmA tattathA takriyAnuSThAnAdikaM tathA tena prakAreNa karotu ' jahA - ti' yathA'AtmanaH sukhAvahaM sukhakArakaM navati, yadAtmanaH paranave sukhakAra tadevAnuSThAnaM vidhehItyarthaH // 23 // // 5 // For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza-1 // 76 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir // mUlam // - jaM jaM samayaM jIvo / zrAvasai jela jela jAvela || so tammi tammisae / suhAsu baMdha kammaM ||24|| vyAkhyA- 'jaM jaM iti' yasmin yasmin samaye sUkSmataraparimANe kAle jIvo'yamAtmADAvasati varttate, Asakto bhavatIti yAvat, yena yena jAvena pariNAmenAtmA yasmin yasmin samaye varttate ' so iti ' sa zrAtmA tasmin samaye tadrUpatayA pariNama zubhAzubhaM karma banAti, zunapariNAme varttamAnaH zunaM badhnAti, azunapariNAca varttamAno'zunaM karma banAtItyarthaH // 24 // tasmAt zuna eva jAvo vidheyo, na garvA - didUSita ityAzaMkyAha - // mUlam // dhammo marA huto / to navi sInahavAyavipramina || saMvavaramaNa si na | bAhubalI taha kilissaMto // 25 // vyAkhyA - dhammo iti dharmazcAritrarUpo yadi madenAkAreNA'naviSyat ' to iti ' tarhi ' navi iti ' naiva saMjJAvyate yat zItoSNavAtaiviUTita vyAhataH parAnUta iti yAvat, yena zItoSNavAtAdisahanarUpA bahavaH pariSadAH hAMtA iti jJAvaH, saMvatsaraM ekaM varSa yAvat, anazito'zanaM vinA sthitaH, varSaM yAvadupoSita For Private And Personal mAlATI. // 76 // Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATA. upadeza- ityarthaH, bAhubalInAmA munilaghubaMdhUna kathaM namaskaromIti sthitaH, ' taheti' tathA'kliSya- KO dvAdhAmanvannaviSyat, yadyahaMkAreNApi dharmo'naviSyattarhi varSe yAvadvAhubalirnA'sthAsyat // 2 // // 7 // kathAnakagamyo'yaM vistarArthaH, sa ceva naratacakriNA SaTkhaMDavijayaH kRtaH, sarveSAmaSTanavatisaMkhyAkAnAM bAMdhavAnAmAkAraNArtha dUtAH preSitAH, dUtaistatra gatvoktaM navato narataH samAhvayati, tataH sarve'pi bAMdhavA militA manasi vicAraM kartuM lagnAH, yadayaM carato lonapizAcana prasto matto jAtaH, SaTkhaMDarAjyaM gRhe prAptaM, tApyasya lonatRSNA na zAMtA, aho lonAMdhatA! yauktaM-lonamUlAni pApAni / rasamUlAzca vyAdhayaH // snehamUlAni puHkhAni / trINi tyaktvA sukhInava // 1 // tathA coktaMjogA na bhuktA vayameva bhuktA-stapo na taptaM vayameva taptAH // kAlo na yAto vayameva yAtA-stRSNA na jIrNA vayameva jiirnnaaH||2|| ato balAtkAreNApyayaM rAjyaM gRhISyati, ta- tazca tasya sevA kartavyA naviSyati; evaM tasya sevAM tu vayaM na kariSyAma iti sarvairapi bAMdhavairaMgIkRtaM; sarve'pi zrIzaSanasvAmisamIpaM nijavRttAMtaM nivedanArthaM gatAH, tatra prabhuM vaMditvA // 7 // For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 78 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir karau yojayitvA vijJapayAmAsuH, prano matto'yaM bharato'smAkaM rAjyaM gRhItumudyato, vayaM kva yAmaH ? vayaM tu zrItAttadattaikadezarAjyenApi saMtuSTAH smaH sa tu SaTkhaMkarAjyenApi na saMtuSTaH, iti teSAM vacanaM zrutvA prabhuH prAha kimetayA narakAMtayA rAjyalakSmyA ? anena jIvenAnaMtazo rAjyalakSmIraMnubhUtA, tathApi na tRpto jAtaH, svapnopamo'yaM rAjyalIlA vilAsaH, yaduktaM saMpadA jalataraMgavilolA / yauvanaM tricaturANi dinAni // zAradAbhramiva caMcalamAyuH / kiM dhanaiH kuruta dharmamaniMdyaM // 1 // ato jo putrAH ko'yaM mohavilAsaH ? kasya sutAH ? kasya rAjyaM ? kasya nAryaH ? kimapi sArthe nAgamiSyatIti yaduktaM - vyANi tiSTaMti gRheSu nAryo / vizrAmabhUmau svajanAH smazAne // dehaM citAyAM paralokamArge / karmAnugo yAti sa eva jIvaH // 1 // ato rAjyaM tyajadhvaM ? kurudhvamadayaM mokSarAjyaM ? iti pranordezanAM zrutvA sarve'pi pravrajitAH niraticAraM cAritraM ca prapannAH, dUtairAgatya jaratAya tanniveditaM, tadA tenApibaMdhusutAnA kArya nijaM nijaM rAjyaM dattaM prayo'yodhAyAmAgatasyApi jaratasya cakramAyudhazAlAyAM na pravizati, tadA suSeNasenApatinAgatya nRpAgre proktaM, prajo cakramAyudhazAlAyAM For Private And Personal mAlATI, 11 30 11 Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATA, upadeza- nAyAti, cakriNoktaM kiM kAraNaM ? suSeNenoktaM svAminadyApi ko'pi ripuH sthito vilokya- te cakriNoktaM SaTkhaMgamadhye mama zirasi ko'pi ripurnAsti. suSeNenoktaM svaamin'nvtaam||7|| - nujo bAhubalinAmA navadAjhA na manyate. ato'nujo'pi san yo vRkScAturAjhA na manyate sa ripureva jJeyaH, yasyAjJA svagRhe'pi na calati sa kiM svAmI? ataH sa AjhAvartI vidhe. yaH, jaratena ciMtitaM mantrayAtsarvairapi bAMdhavaizcAritraM gRhItaM, adhunA tu mabAhureka eva baMdhurAste, so'pyanujastasyopari kiM vidhIyate ? suSeNenoktaM svAmitratra vicAro na vidheyaH, kiM te. na'guNahInena baMdhunA ? svarNamayyapi cchurikA hRdaye keptuM na yogyA; ato dUtaM muktvA tamA. kArayata ? paraM tu sarvApi sa nADAyAsyati; iti suSeNavacanAtsaMjAtAmoM jarataH suveganAmAnaM dUtamAhUya proktavAna, takSazIlAyAM madIyAnujabAhubalisamIpaM vraja? tamAkArya samAga beti naratavacanaM zrutvA zirasyAjJAM mAlyamiva nidhAya rathamAruhya saparikaraH suvegazvacAla, mArge 'vrajatastasya prathamaM badUnyapazakunAni jAtAni, tairvAryamANo'pi svAmyAjhApAlanodyata. cacAla, kiyanirdinairbahalIdezaM prApa. tannivAsinilokaH pRSTaM ko'yaM ? kva' vrajati ? tadanuca e|| For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- // 0 // rairuktaM suveganAmAyaM jaratadUto bAhubalerAkAraNArtha vrajati. tadA lokaiH punarapyuktaM ko'yaM na- mAlATI. - rataH? suvegasevakairuktaM SaTkhaMDAdhipatirjagadhibhurnarato loke vikhyAto'sti. tadA lokairuktaM e-1 tAvadinaparyaMtamasmAnnistu na zrutaH, kva sthitaH? asmAkaM tu deze strINAM stanoparivartinI Su kaMcakoSu naratacitraM yatate tat zrUyate, paraM tu sa na zrutaH, asmAkaM vibhuH kva ? kya cAyaM narataH? yo'smatsvAmibhujadaMDaprahAraM sahate tAdRzaH ko'pi nAstIti lokamukhAbAhubalibalaprakarSa zRNvana sa cakitaH sana takSazilAyAM prApa. bAhubalerAsthAnasanAyAmAgataH, dauvArikeNa nRpAgre dUtAgamanaM niveditaM, tadAjhayA rathAuttIrya dUto bAhubalisamIpametya taccaraNau nanAma. ___vAhubalinA dUtAya sarvamapi brAtRkuzalAdikaM pRSTaM, dUtenoktaM kuzalI tava sodaro narataH, kuzalinI cA'yodhyApurI, kuzalinastasya sapAdakoTayaH putrAH, yasya gRhe caturdazaratnanavani- // // dhAnAdimahatyaizvaryasaMpat, tasyA'kuzalaM vidhAtuM kaH kamaH? paraMtu sarvApi saMpatprAptA, tathApi svakIyasahodaradarzanAya tasya mahatyutkaMgasti. atastvaM tatrAgatya svasaMgamajanitasukhAtirekeNa For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATo. // 1 // taM paramapramodayuktaM kuru ? yadi nAgamiSyasi tadA tavopari kupitaH san sa mahatIM bAdhAmu- tpAdayiSyati. yasya dhAtriMzatsahasrarAjAnaH sevAM kurvaiti, tasya caraNasevanayA tavApi na ko'pyupahAsaH, na duHkhaM paMcanniH saheti vacanAt. ato mAnaM tyaktvA samAganeti vaco nizamya krujhe lalATe trivaliM vidhAya bhujAsphoTaM kurvan jagAda. noH kiyanmAtraM narataH ? kiyanmAtrAli tasya caturdaza ratnAni ? kiyanmAtrAstasya sevakAH? etasya naratasya kiM tahismRtaM ? yatpUrvaM gaMgAtIre bAlyAvasthAyAmAkAze kaMkavaducAlitaH, pazcAjaganAnipatana karAnyAM ca dhRtaH, tanmadIyaM balametasya vismRtaM vilokyate, yattvaM preSito'si. etAvaddinaparyaMtaM mayA sa vRbhrAtA pitevArAdhitaH, adhunA tu mayopekSitaH, kiM tena guNahInena lonAtureNa vRnApi bhrAtrA ? yenASTAnavatisaMkhyAnAmapi sodarANAM rAjyAni gRhItAni, te tu kAtaratvena lokA pavAdanItyA rAjyaM tyaktvA saMyama laluH, paraM tvahaM na sahiSyAmi, madIyabhujaprahAraM kevalaM sa / eva narataH sahiSyati, paraMtu tatsahanArthamanyaH ko'pi nADAyAsyati; tato yAhi ? avadhyo si, madIyadRSTerapasareti krodhAruNalocanaM sUryamaMjhalamivoddIptaM tadIyamukhamAlokya suvego jI. // 1 // 11 For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 2 // taH sana zanaiH zanairapasasAra. pazcAlitvA itamAno nUtvA rathamAruhya nirgavatisma. bahalIdezaM vilokayana lokavAkyAni zuzrAva, aho kiyanmAtraM narataH! yadasmatsvA. minA lAI yuiM kartuM vAMgati, parametatsamAnaH ko'pi mUkhoM nAsti, yena suptasiMhochApanaM - tamiti lokAnAM vAkyAni zRNvana suvego vismayaM prApa, aho ! yaddeza nivAsino lokA apyevaM zaurya radaMti tatkhalu svAmiprannAvo'yaM, na tveSAM pranAvaH, naratena kimidaM kRtaM? asamaMjasametatkRtaM, iti vicArayan kiyannidinailoMkAna nApayan so'yodhyAM purIM prApa. naratAya tena sarvamapi niveditaM, sa tvadIyo'nujastvAM tRNavanmanyate. kiM bahuneti dUtavAkyaM zrutvA saa sainyo naratastaMprati cacAla, mahatI jaratasenA calitA, dikcakraM calitaM yaduktaM sainyasvarUpaM -dikacakraM calitaM nayAjalanidhirjAto mahAvyAkulaH / pAtAle cakito bhujaMgamapatiH kogodharAH kaMpitAH ||'braaNtaa sA pRthivI mahAviSadharAH vejha vamatyutkaTaM / vRttaM sarvamanekadhA - dalapaterevaM camUnirgame / / 1 / / aSTAdazakoTIpramitAzvavAraM dalaM melayitvA narataH svadastiratna mAruhya bAhubalijayAya nirgataH, kiyanirdinaivahalIdezaM prAptaH, bAhubalinApi zrutaM narataH samA // 7 // For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATo. // 3 // gataH, mahatI senAM melayitvA trilakSaputraparivRtaH somayazAnAmAnaM svaputra senApati sthApayi- tvA sa mahatA dalena nirgataH, nannayamapi sainyaM sanmukhaM militaM, nannayorapi sainyayozcaturazItisahasrANi raNatUryANAM ninAdairINAM nAMkArainisvanAnAM nirgho SaiH karNayoH patitaH zabdo. 'pi na zrUyate, nannaTai raNabhuvi vikaTaiAhitAne kasaMghaTTairmarditapaMcAnananaTaivistAritayazaHpaTainama TairyuimArabdhaM, mahAn vIradhvaniranat, zabdAtamayaM jagajAtaM. 'eke vai hanyamAnA raNabhuvi sunnaTA jIvazeSAH pataMti / hye ke mUrga prapannAH syurapi ca punarunmUrchitA vai pataMti // muMcaMtyekeTTahAsAnijapatikRtasanmAnamAdyaM prasAdaM / smRtvA dhAvaMti mArge jitasamaranayAH prauDhivaMto hi naktyA // 1 // evaM mahati yuddha kecinaTA gajaghaTAM caraNe gRhItvA nannasi bhrAmayaMti; keci'valaMto naTAna nUmau pAtayaMti, kecitsiMhanAdaM kuti, kecidbhujAsphoTena vairihRdayaM vidArayaMti, evaM svAminA saMjhayA hakAritaM naTairutkaTaM ra- mArabdhaM, yauktaM-rAjA tuSTo'pi nRtyAnAM / mAnamAtraM prayacchati // te tu sanmAnamAtreNa / prANairapyupakurvate // 1 // mitraM mitrAya vakti kAtaro mA nava ? raNe nannayathA saukhyaM, jite // For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 84 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir sati iha loke saukhyaM mRte sati suravalanAliMganAdijanitaM saukhyaM labhyate tathA coktaM-jite ca labhyate lakSmI mRte cApi surAMganA // kaNa vidhvaMsinI kAyA / kA ciMtA maraNe raNe // 1 // evaM yuddhe jAyamAne dvAdaza varSANi vyatItAni kimapi sainyaM na pazcAilitaM; etasminnavasare devAnAM koTayo yuddhavilokanArtha najomaMDala mArge lAgatAH, saudharmailAMgatya ciMti viSamA karmaNAM gatiH ! yatsodarAvapi rAjyalavanimittaM manuSyANAM koTiM vighaTTayataH, aho'haM tatra gatvA yuddhaM nivArayAmIti buddhyA lAgatya jaratAya niveditaM, jo SaTkhAdhipate ! kiMkarItA nekanUmipate he prano kimidamArabdhaM tvayA ? helayA kiM jagatsaMharaNaM karoSi ? zrISaNa yA cirakAlaM pAlitA, tAM prajAM kiM saMharasi ? suputrasya tavaitadAcaraNaM na ghaTate yatpitrAcaritaM tatputreNApyAcaritavyaM; ityapasara lokasaMdaraNAt. jaratenoktaM tAtanaktairnavanniryayuktaM tatsatyaM, grahamapi jAnAmi, paraM kiM karomi? cakramAyudhazAlAyAM nADAgaekavAraM yadi samIpe'yaM samAgacchati tadA'nyatkimapi mama kRtyaM nAsti, asya rAjyena mama kRtyaM nAsti, to gatvA tameva madanujaM kathayadhvaM ? iti bharatavAkyaM zrutvA za For Private And Personal mAlATI. // 84 // Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 5 // ko bAhubalipArzve gataH, bAhubalinA mahatI naktiH kRtA, naktaM ca svAminAdizyatAM kimA- mAlATI. gamanaprayojanaM ? ideNoktaM tavaitantra ghaTate yatpitRtulyena vRtrAtrA sAI yuiM karopi. atastaMzu gatvA namasvAparAdhaM ca kAmaya? lokasaMharaNAdapasara? bAhubalinoktametasyaivAyaM doSaH, ke. nAtrAito'yaM narataH? kimarthamatrAgataH? atRptasyaitasya lajjA nAsti, sarveSAM baMdhUnAM rAjyAni gRhItvA madIyaM rAjyaM gRhItumayamAgato'sti; paraMtvanena na jhAtaM, yannahi sarveSu vileSu mUSakA eva, ato'haM nApasarAmi, mAnahAneH prANahAnireva varaM, tathA coktaM adhamA dhanamiti / dhanamAnau ca madhyamAH // nattamA mAnamiti / mAno hi mahatAM dhanaM // 1 // varaM praannprityaago| mA mAnaparikhaMmanaM // mRtyostatvaNikA pImA / mA. nakha dine dine ||2||iti bAhubalenaizcayikaM vacaH zrutvA iMzyoktaM, evaM cenizcayastarhi kSajyAmeva baMdhunyAM iMghyuiM vidheyaM, kimarthaM lokasaMhAro'yaM ? paMcayukSani sthApitAni, vaSTiyuH // 5 // vAgyuHI, bAhuyuHI, muSTiyuiM daMDayuiM ceti. naratenApi tAnyaMgIkRtAni, hau bAMdhavau sainyaM mu. ktvA sanmukhamAgato. prathamaM dRgyuiM prArabdhaM, dRSTyA dRSTau militAyAM satyAM prathamaM cakrinayane CD For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- azrujalAvile jAte. sAdikairdevaiH kathitaM parAjito'yaM cakrI, jito'yaM bAhubaliH, evaM paMca- nirapi yurjito bAhubaliH, vilakI nUtena cakriNA maryAdAM muktvA cakra muktaM, baahublino||6|| taM maivaM kuru ? satAM maryAdAtikramo naiva yuktaH, tathApi tena cakraM muktaM, bAhubalinA muSTiru tpATitA, ciMtitaM cAnayA muSTyA sacakramenaM cUrNayAmi. cakraM bAhubalisamIpamAgatya triHpradakSiNIkRtya pazcAlitaM, gotramadhye cakraM na calatIti. atha bAhubalinA ciMtitamanayA vajatulyayA muSTayainaM narataM mRnmayatnAMmamiva cUrNIkaromIti. punarapi tena vicAritamaho sukhalavanimittaM kimiyaM vAMdhavahAnirvimRSTA! dhik narakAMtaM rAjyaM ! dhigviSayAna, dhanyA madanujA ye'narthahetukaM rAjyaM tyaktvA jagRhuH saMyama, iti jAtavairAgyeNa bAhubalinA muSTirmastake nya stA, paMcamuSTiko locaH kRtaH, arpito devatayA rajoharaNAdisAdhuveSaH, cAritraM gRhItaM. * gRhItaveSaM nijasahodaraM dRSTvA narataH svakarmaNA lajitaH, nayanayorazrUNi varSanmuhurmuhuzca * raNayoH papAta dhanyastvaM kamasva madIyAparAdhaM ? anugRhANa rAjyalakSmI ? bAhubalisAdhuno taM anityo'yaM rAjyalakSmIvilAsaH, anityaM yauvanamanityaM zarIraM, puraMtA viSayAH, ityAdhu // 6 // For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 3 // padezadAnena jarataM vairAgyavAsanAvazaM vidhAya sa tatraiva dhyAnamuiyA tasthau. manasi vicAraya- mAlATI. ti udmastho'haM kathaM laghubAMdhavAn vaMdiSye ? iti mAnorakaMdharaH sa kAyotsargeNa tasthau. na. rato'pi taM vaMditvA somayazase bAhubalirAjyaM datvA svasthAnaM gataH, bAhubalirapi varSe yAvat / zItavAtAtapAdipariSahAna sahana san davadagdhasthANukalpaM zarIraM kRtavAna, valliniraniveza STitA tanuH,'prarUDhA danazUcyaH, caraNayorvaTimakAH samujatAH, prasUtAH kUrcAdau zakunayazceti. tato nagavatA bAhubalinaginyau brAhmIsuMdarInAmnyau tatpratibodhanArthamAdiSTau, tatra gatvA na vatInyAmevaM vaktavyaM, he bAMdhava gajAdavataretyupadizya tatpArzva prahite. te laginyau tatra gatvA bhrAtaraM vaMditvaivaM kazrayataHsma, he baMdho gajAdavatara? iti naginIvacanaM zrutvA sa manasA dadhyau aho muktasaMgasya me hastI kutaH? naginyau ki kayayataH ! A jJAtaM mAna iti hastI, satyamevoktaM, dhigmAM duSTacittadhArakaM! vaMdyAste madanujAH, vrajAmi vaMditumityutpATitacaraNaH // 7 // kevalajJAnamApaditi tatra gatvA prabhuM vaditvA sa kevalisanAyAmupaviSTa iti. ato madena dhamoM na navatIti yuktamuktaM. muktisukhAnilASiNA dharmakarmaNi vinaya eva vidheyo na tu mA For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mupadezana ityupdeshH|| mAlATI. Y // mUlam ||-niagmvigppia-ciNtienn sachaMdaburiieNa // katto pArana hiyaM / / // // kIra guruaNuvaeseNaM // 16 // vyAkhyA-nigama iti' nijakamatyA svakIyabuddhyA vikalpitaM sthUlAvalokanaM, ciMtanaM sUdamAvalokanaM, tena svakIyamatikalpanayetyarthaH, svacaMdabu. ciritena svtNtrmticessttitenetyrthH| 'katto ti' kutaH 'pArata' paratra pare loke hitamAtmano hitaM 'kIra iti ' kriyate ? guruanupadezata napadezA'yogyena gurukarmaNeti nA. vaH, svecchAcAriNaH paratra hitaM na prApnuvaMtItyarthaH / / 26 // // mUlam ||-shro nirovayArI / aviNIna gavina niruvaNAmo // sAhUjassa garahi jaNevi vayaNijayaM lahaH // 27 // vyAkhyA-kSe' iti. stabdho'namanazIla ityaH, nirupakArI kRtamupakAraM na jAnAti, kRtaghna ityarthaH, avinIta zrAsanadAnAdivinayavi- // // kala ityarthaH, garvitaH svaguNotsekavAn, niruvanAmo guruSvapi na praNatiM vidadhAti, evaMnUtaH sAdhujanasya garhito navati, sAdhavastasya gahIM kuvaiti, jane'pi lokamadhye'pi vacanIyatA, For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // // ayaM uSTazIla iti holanAM prApnoti, ato vinIta eva zlAghAM prApnoti. // 27 // mAlATI. // mUlam ||-shrovennvi sappurisA / sammakumArava ke bupraMti // dehrknnprihaannii|jkir devehiM se kahiyaM // // vyAkhyA-thoveNa iti' stokenApi nimittenetyarthaH, satpuruSAH sajanAH sulanabodhina ityarthaH, sanatkumAra zva turyacakrivat kecidunamA buddhyaMte, pratibodhaM prApnuvaMti. dehe zarIre kaNena svalpakAlena parihAnirupahAniryasmAtkAraNAta kile. ti zrUyate, 'devehiM iti ' devAnyAM ' se iti' tasya sanatkumArasya kazritaM, idameva tasya bodhakAraNaM // 20 // kathAnakagamyo'yaM vistarArthaH, sa cevaM gajapuranagare sanatkumAranAmA cakrI bannUva, so'tIvarUpavAn SaTkhaMDarAjyaM karoti. ekasminnavasare zakaH sannAyAM sanatkumAracakravartirUpaM varNayAmAsa, etena samaH ko'pi nUtale rUpavAnnAsti. tato zAnyAM devAcyAmizvacanaM nAMgIkRtaM. tatkutUhalAvalokanArthaM hijarUpau nU- e tvA tau gajapuramAgato. etasminnavasare snAnakaraNavelAyAmAsanasthitamAnUSaNarahitaM sugaMdhitailenAdhyaktAMgaM sanatkumAraM dRSTvA tadrUpamohitau tau muhurmuhuH zirasI dhUnayAmAsatuH, cakriNA For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- pRSTa kiM kAraNaM zirodhUnane ? tAnyAmuktaM deva yAdRzaM navadarzanakautukaM zrutaM tAdRzameva dRSTaM, mAlATI. iti hijavacanaM zrutvA cakrI prAha no adhunA etadavasthAyAM madIyaM rUpaM kiM vilokyate? snA-1 nakaraNAnaMtaraM parihitonamenepathyasya dhRtAlaMkArasya zirasi dhRtaratrasya cAmarairvIjyamAnasya hAtriMzatsahanai rAjaniH sevyamAnasya mama rUpaM vilokanIya; adhunA kiM vilokyate ? itiza cakrivacaH zrutvA tAnyAM ciMtitaM, aho! nattamasya svamukhena svaprazaMsAM kartuM na yujyate. ya. taM-na saukhyasaunnAgyakarA nRNAM guNAH / svayaM gRhItA yuvatIkucA iva // paraigRhItA vi. - tayaM vitanvate / na tena gRhNati nijaM guNaM budhAH // 1 // cakrivacaH pramANIkRtya gatau viprau. cakriNi sannAyAmupaviSTe punarapyAgatau, rUpaM vilokayitvA viSaplau jAto. cakriNA proktaM kiM viSAdakAraNaM ? tAvAhatuH saMsAravilasitaM, cakra prAha kathaM ? tAnyAmuktaM yannavataH prAg rUpaM dRSTaM tato'naMtaguNahInamidAnI te rUpaM vartate. ca- // e|| kriyoktaM kathaM jAnItaH ? tAvAhaturavadhijJAneneti. cakriNoktaM tatra pramANaM kiM ? tAvUcatuHno cakrin mukhasthaM tAMbUlarasaM nUmau thUtkRtaM vilokaya ? makSikAstadupari sthitvA maraNaM prApnuvaM For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- // // ti. anenA'numAnena jAnIhi tava zarIraM viSarUpaM jAtaM. sapta mahAMto rogAH zarIre samunnU- mAlATI. tAH, iti devavacaH zrutvA cakrI ciMtayati, anityo'yaM dehaH, asminnasAre dehe kimapi sAraM nAsti. yauktaM idaM zarIraM pariNAmadhurbalaM / patatyavazyaM zlathasaMdhijarjaraM // kimauSadhaiH kli. Syasi mUDha dharmate / nirAmayaM dharmarasAyanaM piba // 1 // punarapyuktaM kastUrI pRSatAM radAH ka- - raTinAM kRttiH pazUnAM payo / dhenUnAM udamaMgalAni zikhinAM romANyavInAmapi // putrasnAyuvazAviSANanakharasvedAdikaM kiMcana / syAtkasyApyupakAri martyavapuSo nA'muSya kiMcitpunaHza iti vairAgyaparAyaNena rAjhA rAjyazriyaM tyaktvA saMyamazrIgRhItA. bhujaMgaH kaMcukImiva pazcAlanAmapi nijAI na vilokayati. sunaMdAdInAM nijastrINAM vilApAna gRNvannapi manAgra na cacAla. SaNmAsI yAvannidhayo ratnAni sevakAzca pRSTe lagnAH, paraMtu tena pazcAdapi nAvalokitaM. SaSTanaktasyAM te pAraNaM karoti. pAraNake'pi vikRtityAgI dharmAnurAgI rogAkAMtakAyo / nirmAyo nUmau vijadAra. etasminnavasare punarapi saudharme deNoktaM aho dhanyo'yaM sanatkumAranAmA muniH, mahatA rogeNa dUyamAne'pi zarIre auSadhAdispRhAM na karoti. dhanyo'yamitI For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. napadeza- vacaH zrutvA azraddadhAnau surau hijarUpaM vidhAya tatrAgato. sanatkumAramuneH pArzvametyaivamUcatuH, no mune tava zarIraM rogajarjaraM, atIvapImitaM vilokyate, AvAM vaidyau svaH, tvadAjhA cetprtii||e kAraM kurvaH, muninoktaM ko'yamanityasya pratIkAraH? navatAM deharogApanayane zaktina tu karmaro gApanayane. tAdRzI tu zaktirmamApyastIti aMgulikA thUtkRtena lepayitvA darzitA, hiraNmayI jAtA, etAdRzI zaktivartate, paraM tvanayA kA siDi? yAvatparyaMta karmarogayo na jAtastAva tparyaMta deharogakayeNa kiM ? ato nAsti me kRtyaM rogapratIkAreNa, surau camatkRtau, muniM vaMdiJ tvA svasvarUpaM nivedayitvA svarga gato. sanatkumAro'pi varSANAM saptazatI yAvazegAnanunya OM varSANAmekaM ladaM yAvaniraticAraM cAritraM pAlayitvaikAvatAritvena tRtIye svarge samutpannaH, tato'naMtaraM mahAvidehe siddi prApsyatItyupanayaH // athAyuranityatAM darzayati // mUlam ||-jsh tA lavasattamasurA / vimANavAsivi parivuDaMti surA // ciMtijaMtaM 8 sesaM / saMsAre sAsayaM kayaraM // ze / vyAkhyA- jaz iti' yadi tAvallavasaptamAH surAH sarvAnuttaravimAnavAsino devAH, teSAM vimAnAnyanuttaravimAnAni tannivAsino'pi, arthAdanuna For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // e3|| www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir vimAna sthitA api devA ityarthaH, etAdRzA api surA devA yadi tAvatpratipataMti, AyuSaH kaye tatazcyavaMti, tAnyAyUMSyapi pUrNAni javaMti, tarhi ciMtyamAnaM vicAryamANaM zeSamasAraM, anuttarasurApekSayA hInaM, saMsAre'smiJ jIvaloke zAzvataM sthiraM kataraM ? kiM vastu zAzvataM ? api tu na kimapItyarthaH, ato dharma eva nityaH // 27 // // mUlam // - kaha taM japa surakaM / cireNa vi jassa durakama lii // jaM ca maraNAMvasAle / navasaMsArANubaMdhi ca // 30 // vyAkhyA -' kaha iti ' kathaM tannaeyate sukhaM ? api tu tatsukhaM sukhaM na kasya; sucireNApi bahukAlenApi palyopamasAgaropamAnaMtaramityarthaH, yasya sukhasyAMte duHkhamAlIyate zrAzliSyate, tatsukhAnaMtaraM duHkhaM, tatsukhaM duHkhamevetyarthaH, yat yasmAtkAraNAt maraNAvasAne maraNaprAMte maraNAvasthAyAmityarthaH, tatsukhaM kathaM bhUtaM ? navo nArakAdyavatArastasmin saMsAraH paribhramaNaM, tamanubaMdhate ityevaMzIlaM yadanaMtaraM gajavAsAdi duHkhaM prApyate tatkathaM surANAmapi sukhaM ? || 30 || guruNA kathyamAnamapi gurukarmaNAM 'na' lacyate ityAda-- For Private And Personal mAlATI. // e3 // Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- K mAlATI. // 4 // HAON mUlam // navaesasahassehiMvi / bohijaMtovi na bunara gurukammA // jada baMjadatta- rAyA / nudAnivamArago ceva // 31 // vyAkhyA-navaesa iti ' upadezAnAM sahasrarapi sahasrasaMkhyAkairapyupadezairityarthaH, bodhyamAno'pi pratibodhyamAno'pi na budhyate, na pratibodhaM prApnoti ko'pi gurukarmA jIvaH, 'jaheti ' yathA brahmadattarAjA napadezasahasrairapi prativodha na prAptaH, cA'paramudAyirAjho mArakasyeva, yena hAdaza varSANi tapastaptaM, paraMtu na navyatvaM prAptaM, etau dRSTAMtau saMpradAyagamyau // 31 // atha dRSTAMtadhyaM likhyate, tatra prathamaM brahmadattannavanibAI citrasaMnUtimunisvarUpaM kiMcillikhyate, tatrApi pUrvannavasvarUpaM pUrvanave kasmiMzcidgrAme catvAro gopA anUvana, te nazkapariNAminaH, ekadA te ca. tvAro'pi gopA grISmakAle gAzcArituM vane gatAH, catvAro'pi madhyAhnasamaye ekInUya goSTI kuvaiti; etasminnavasare kazcitsAdhurmArgabhraSTastasmin vane mArgamalanamAno ghanapipAsayA - ikaMThaH zuSyattAlupuTo vRkSavAyAyAmAsInastaiISTaH, ciMtitaM ca tairaho ko'yaM naviSyatIti catvAro'pi munisamIpamAgatAH, te gopAstRSAturaM mahatI bAdhAM prAptaM kaMThagataprANaM etAdRzaM mu. e|| For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 5 // niM dRSTvA manasi ciMtayaMti, aho'yaM jaMgamatIrthanUto muniH pAnIyena vinA maraNaM prApsyatI- mAlATI. ti, ataH pAnIyamAnIya yadyetasyAyate tadA mahatpuNyaM navati, pAnIyArtha vanamavalokitaM, paraM pAnIyaM na militaM, tadA te ekInUya gA dohayitvA pugdhaM ca gRhItvA sAdhusamIpamAgatAH, sAdhumukhe ugdhabiMdUna siMcayitvA sAvadhAnaH kRtaH, sAdhuH sacetano bhUtvA manasi ciMtayati, aho etairmahAnupakAraH kRtaH, yajjIvitadAnaM dattaM, tena sAdhunA tAna saralasvannAvAn dRSTvA de zanA dattA, tAM dezanAM zrutvA te sarve'pi vairAgyamApanAH, catunirapi dIkSA gRhItA, samyaktvaM pratipatraM, tAn sArthe gRhItvA sAdhuranyatra vijahAra; te catvAro'pi cAritraM pAlayaMti. tanmadhye hau cAritrA'vajJAM kurutaH, aho sAdhuveSaH samIcino'sti paraM snAnAdi vinA dehazubhiH kathaM syAt ? malinavastradhAraNaM, daMtAnAmazaucaM, etatkaSTamiti cAritraM virAdhitaM. hA nyAM tu niraticAraM cAritraM pAlitaM. tAnyAM tasminneva nave kevalajJAnaM prApya siiisukhaM prAe // taM. yau ca cAritravirAdhako tAnyAmatakAle'nAlovyaiva mRtvA svargasukhaM prApta. tau cirakAlaM yAvattatra devaloke sukhaM bhuktvA tatavyutvA, dazArNadeze kasyacihimasya gRhe ekA dAsI vartate, For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 6 // yA ca gRhakarma karoti, sAdhuveSaniMdanAttasyA dAsyAH kukau putratvenotpannau tau gopajIvau, a- mAlATI. nukrameNa yauvanaM prAptau gRhakarma kurutaH, ekasmin kAle varSAsamaye ketrarakSaNArtha hAvapi brAtarau gatau. madhyAhnasamaye ghyormadhyAdeko dAsaH kSetrasamIpasthavaTahumatale zItalabAyAyAM supto'sti, tasmin samaye vaTakoTaramadhyAdekaH sarpo nirgataH, tena sarpaNAgatya sa caraNayordaSTaH, tasminnavasare daivayogAdanyo'pi bhrAtA tatrAgataH, tena sarpo dRSTaH, gAlirdattA, are durAtman ma. dIyaM sahodaraM hatvA va yAsIti vacanaM zrutvA krujhena sarpaNotplutya so'pi daSTaH, cAvapi bAMdhavau mRtau. kSitIyatnave kAliMjaranAmni parvate ekasyA hariNyAH kukSau mRgatvenotpannau. atIvara parasparaM snehalau jAto. ekasminnavasare kenApi vyAdhena bANaprahAreNa tau hAvapi hatau, tatastRtIye nave gaMgAnadItIre haMsIkudo haMsatvenotpannau. tatrApi paramasnehayuktau gaMgAtIrasthAnAM kamalAnAM bisAni nadayataH, sukhena kAlaM ca gamayataH, etasminnavasare kenApi vyAdhena // e6|| prasArite jAle taIsayugalaM patitaM; tena to jhAvapi haMsau hatau. tatazcaturthe nave sAdhuveSajugupsAphalena kAzInUmau kasyApi cAmAlasya gRhe putratvenotpannau, tena cAMmAlena bahu dhanaM vya For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // e3 // www.kobatirth.org 13 yitvA tayoH putrayozcitra iti saMbhUta iti ca chyornAmanI datte. pUrvajavastredena parasparamatIva - rAgayuktau kSaNamAtramadhyekaikasya viyogaM na sahataH / etasminnavasare tasya nagarasya yo rAjA varttate, tasya sajJAyAM namucinAmA pradhAno varttate, sa rAjJo'tIva vizvAsapAtraM. atha sa namucinAmA maMtrI nRpasya paTTarAjhyA sAI lagnaH, pratidinaM tayA sAI jogAn vilasati, evaM tayA sArdhaM tasyAtI vastrehAnubaMdho jAtaH, sA paTTarAiyapi svaM narttAramavagaNayya tena namucinA sAI jogAna bhuMkte. aho apUrveyaM kAmAMdhatA ! yaduktaM divA pazyati no ghUkaH / kAko naktaM na pazyati // apUrvaH ko'pi kAmAMdho / divAnaktaM na pazyati // 1 // punarapyuktaM --yAM ciMtayAmi satataM mayi sA na raktA / sA'pyanya mitrati janaM sa jano'nyasaktaH // zrasmatkRte ca parituSyati kAcidanyA / dhik tAM ca taM ca madanaM ca imAM ca mAM ca // 2 // evaM bahuSu dineSu gateSu tatpApaM kuSTamiva sphuTitvA nirgataM. ekadA rAjJA tad jJAtaM. aho duSTo'yaM pApAtmA, yenaitAdRzaM karma kRtaM. anena svahastenaiva maramArgitaM. buddhimAnapyayaM khalatvAdupekSyaH, yaduktaM lUgaha ghUrAda kumAlasa / e trihuM eka Acharya Shri Kallashsagarsuri Gyanmandir For Private And Personal mAlATI. // e // Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // e8 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir sadA // jahAM jahAM kare nivAsako / tihAM hiAM pheke nu // 1 // ato'yaM vadhya iti mAlATI. vicArya 'cAMgAlamAhUyoktamenaM vadhyabhUmau nItvA mAraya ? tena cAMkAlenApi sa namucirvadhyanUmaunItaH, tatra cAMgAlena vicAritamaho karmavazAdetajjJAtaM vinAzakAle buddhimatAmapi buddhinazyati yaduktaM na nirmitA kena na dRSTapUrvA / na zrUyate haimamayI kuraMgI // tathApi tRor raghunaMdanasya / vinAzakAle viparItabuddhiH // 1 // punarapyuktaM - rAvaNatale kapAla / prahuttaraso buddhivase || laMkAphITaNakAla / eko buddhi na saMjarI || 2 || cAMDAlena vicAritaM mahAbuddhimAnayaM, maGgRhe putrau paThanayogyau jAtau anyastu ko'pi tau na pAThayiSyati, ayaM pAThayati cedenaM rakSAmIti tasmai namucaye pRSTaM, tvaM madIyaM putravyaM yadi pAThayasi tadA tvAM rakAmi, tenApi tatpratipannaM, tadA prakhannarItyA tena sa svagRhamAnItaH, rAjanayAcca gupte nUmIgRhe sthApitaH, tatra sthitazcitrasaMbhUtau sa pAThayati tAvapi buddhimaMtau stokenApi kAlena sakalazAstrapAraM prAptau namucirapi tatra sthitaH san citrasaMbhUtamAtrA sAI lagnaH, do styajo'yaM kAmasvabhAvaH, yadavasthAmApanno'pi nIco viSayAzaMsAM na tyajati yaduktaM - For Private And Personal // e8 // Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza ||ee|| www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir kRzaH kANaH khaMjaH zravaNarahitaH putravikalo / vraNI pUrti klinnaH kRmikulazatairAvRtatanuH // kSudhAkrAMto jIrNaH piTharakakapAlArpitagalaH / zunImanveti zvA itamapi ca ityeva madanaH // 1 // dustyajeyaM prakRtiH, yaduktaM - nakhala kare dhabukkaDA | gharahara kare gharaTTa // jihAM je aMgasanAvaDA | tihAM te maraNa nikaTTa || 2 || evaM bahudineSu gateSu cAMDAlena tad jJAtaM. graho dhigimaM maM. triNaM viSayAMcaM ! kRto'pyupakAro'nena vismRtaH yasmAtkurkuro'pi varo yaH kRtamupakAraM na muMcati. yaDuktaM=prazanamAtrakRtajJatayA gurorna pizuno'pi zuno lajjate tulAM // api bahUpakRte sakhitA khale / na khalu khelati khaM latikA yathA // 1 // tadviruddhaM kRtaM yadayaM pUrvaM rakSitaH, ato'yaM vadhya eveti hananAya sa bahirniSkAsitaH, citrasaMbhUtAyAM vicAritaM yadayaM mahAnartho jAyate, yadasmAkaM vidyAgururasmatsamIpe pitrA nihanyate. tato manasi takSaNopAyaM vicArya tAbhyAM pituragre proktaM, jo svAmin! etasya mahahuvaritaM prayaM mAraNIya eva na tu rakSaNIyaH, ato'smAnAjJApaya ? yathAvAM smazAne nItvainaM mArayAtraH, pitrA dattA, taM gRhItvA nirgatau, rAtrisamaye ekAMte gatvoktaM, tvamasmAkaM vi For Private And Personal imAlATI. // ee|| Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI. // 1 // dyAgururato'smAnirmuktaH, nagaraM tyaja? dUraM vrajeti nirgato namuciH, krameNa hastinAgapuraM prA- taH, sanatkumArasya ca sevako nUtvA sthitaH, tau citrasaMnUtAvatIvagItakalAkuzalau gAnaM kuvaitau vINA hastau nagaracatuSpathe pratidinamaTataH, tatra bahavo lokA tannAdamohitAH samAyAMti, asUryaM pazyA api yuvatayastannAdamohitA lajjAM muktvA zrotuM samAyAMti. kAzcitkRtAIzRMgArAH, kAzcidalaktakaraMjitaikacaraNAH, kAzcidaMjitaikanayanAH, kAzcimAtoDUtaziroMzukAH, kAzcitparihitaikastanakaMcukIkAH, kAzcitsvakIyabuddhyotpATitA'nyastanaMdhayAH, kAzcinna raM prepayaMtyA'AgavAmIti kRtvA'AgatAH, kAzcijimaMtI nojanasthAlaM muktvaiva vilokanArthaM nirgatAH, kAzcijJodohanArtha vatsAna staneSu valagApayitvA nirgatAH, kAzcitsvananuH samIpe ka_ mu. khaM kRtvA vilokayaMti. evaM nAdaparavazAH kAminyaH sakalagRhakArya tyaktvA tatra samAyAMti, aho nAdasya pAravazyaM ! yaduktaM-sukhini sukhanidAnaM du:khitAnAM vinodaH / zravaNahRdayahA- rI manmathasyAgradUtaH / / raNaraNakavidhAtA vallanaH kAminInAM / jayati jayati nAdaH paMcamathopavedaH // 1 // evaM sarvA api yuvatayo nAdamohitAstayoranulagnA eva bhramaMti. lokairvicA // 10 // For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. ritaM cAMDAlakulotpannAcyAmAnyAM sarvamapi nagaraM malinIkRtaM, rAjhe vijJaptiH kRtA, deva i- mau cAMmAlaputrau citrasaMnUtinAmAnau nagarAniSkAsanIyau. etAnyAM nagaraM dUSitaM, AcArazuni tiSTati, rAjhApi tathaiva kRtaM. nagarAniSkAsitau tau bahirgatau manasi vicAraM kurutaH, kimAvayoH kalAnirduH kuladoSeNa dUSitAntiH ? kimanena mAnahInena jIvitena ? iti vicArya kasmiMzcitparvate kaMpAM gRhItuM tau caTitau, napari caTitvA hastayostAlaM datvA yAvatpatanAyodyatau, tAvad guhAyAM tapasyatA kenApi sAdhunA dRSTau; sAdhunoktaM no mA patanaM kurutaM? iti vAratrayaM sAdhuvAkyaM zrutvA vilaMbitau satau tau vilokayituM lagnau, yatko'yaM vArayati ? tAvadAyAM tapasyaMtaM muniM vilokya tau tatra gatau. muninA pRSTaM kiM puHkhakAraNaM? sarvamapi tAnyAM niveditaM. sAdhunoktaM kulena kA sidiH? kimanenA'jhAnamRtyunA? jinoktaM dharma kurutaM ? yeneha loke paratrApi kAryasiddhiH syAt. iti sAdhuvAkyena jAtavairAgyAcyAM tAnyAM dIkSA gR. hItA; niraticAraM duHkaraM ca tapaH kartumArabdhaM. nAvihAraM kuvaitau pratyAkhyAtamAsakSapaNako grAmAgrAmaM viharatau gajapurodyAne samavasRto. tatra mAsakapaNapAraNake saMnUtanAmA munirA // 11 // For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 10 // hAranimittaM gajapuramAgataH, tatra nivArthamuccanIcakulAni paryaTana namucimaMtriNA dRSTaH, a- ho'yaM saMnUtanAmA cAMDAlapuvaH samAgataH, mA madIyaM caritnaM nRpAya nivedayatviti vicArya sevakapAzcAttaM galahastadAnAdipUrvakaM tarjayitvA nagarapratolyAM mocayAmAsa. saMnUtamuninA ciM. titamaho namucinA cAMmAlena kiM kRtaM ? pUrva maraNazakSitastathApyetasya duSTasya lajjA nAtAgatA, adhunainaM jvAlayAmIti dIptakrodhAnalena sAdhunA tejolezyAmocanAyodyogaH kRtaH, mukhAmakoTayo nissarituM lagnAH, tAniH samastaM nagaramAcAditaM. kimetaditi lokAH zokAkulAstatra militAH, sanatkumAracakriNApi tat zrutaM, nayAkulahRdayastatrAgatya sa municaraNayoH papAta. prano kSamasvAparAdhaM ? lokasaMharaNAdapasaraNena mAmanugRhI ? tvaM kRpArasasamuze'si, natavatsalo'si, kamAparo'si, dIne yojitakarakamale - mayi kRpAM vidhAya krodhaM tyaja ? asminnavasare citreNa tantrAtRcaritraM jJAtaM. tatrAgatya bahUni zAMtavacanAni kathitAni, zAMtavacanAmRtarasadhArayA saMnUtamunermanaH zAMtaM kRtaM. so'pi krodhAnivRtaH zAMtanAvaM prAptaH, sanatkumAreNa namucicaritraM jJAtvA taM pazcAdvadhdhvA municaraNayo - // 12 // For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir // 10 // upadeza- mitaH, cakriNoktaM mune AdizyatAM ? kimetasya karomi ? sAdhunyAmuktaM, asmAkaM kenApi mAlATI. 10 sada vairanAvo nAsti, sanatkumAreNa namucirdezAniSkAsitaH, muninyAM ciMtitaM krodhAMdhAH pu. ruSAH kimapi na jAnaMti, mahAnarthakArI ayaM krodhaH, yaduktaM-jaM ajjiyaM crinN| desUNAe ya puvakomie / taMpi a kasAyamitto / hAre naro muhutteNaM // 1 // punarapyuktaM-koha pazTho) ko dehaghari / tini vikAra kareha // Apo tAveM para tave / para taha dANi kareha // 2 // atastadAzrayo deha eva tyAjyaH, kimanenA'vaguNanivAsana dedeneti vicArya hAnyAM vane gatvA'nazanaM gRhItaM. lokaiH prazaMsitau dhanyau dhanyau, bahavo lokAstaiMdanArthaM vrajaMti, sanatkumAro'pi saparivArastau vaMdituM jagAma. vaMditvA prazaMsAM kRtvA punarAgataH, tadanaMtaraM cakravartinaH strIratnaM sunaMdA bahIniH kAminIniH parivRtA tau vaMdituM jagAma. naktyA karakamalayo janapUrvakaM citracaraNau natvA saMtacaraNayoH papAta. tasminnavasare kajalasaMkAzazyAmalasta- // 13 // * syAH kezapAzaH saMnUtacaraNayorlagnaH, tasya sparzena jAtarAgAtirekaH saMnUto nidAnaM cakAra, yadi me tapasaH phalaM tadaitAdRzaM strIratnaM paranave prApnuyAM, iti tena nikAcitanidAnaM kRtaM. ci. For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir upadeza- // 14 // NoktaM yanmayA nivijhamanasA nidAnaM kRtaM tanna calati. ato mA vadeti. tatastau dhAvapyanaza- mAlATI, naM pAlayitvA svarga gato. dhAvapyekavimAne samutpannau, tatra cirakAlaM yAvogAna bhuktvA, 6-4 yormadhyAccitrajIvastatazcyutvA purimatAlapure inyagRhe putratvenotpannaHhitIyastu nidAnamAhAtmyena kAMpiDhyapure hAdazazcakrI brahmadattanAmA banUva. tadutpattisvarUpamagre vakSyAmaH tena Sa. TUkhaMDavijayaH kRtaH, ekadA sannAyAM sthitena brahmadattena puSpagucaM dRSTvA jAtismaraNaM prAptaM. pU. vanavAnunUtaM nalinIgulmavimAnaM smRtaM; paMcApi pUrvajAtayaH smRtAH, manasA ciMtitaM yena sA6 paMcanavasaMbaMdho'nUt sa kathaM miliSyati ? kva gatau naviSyati ? tadvaMdhumilanArtha tena gA. thAI nirmitaM, tadyathA-Asva dAsau mRgau haMsau / mAtaMgAvamarau tathA // iti. ya enaM gAthAI pUrayiSyati sa mabaMdhureva, nAnya iti nizcitya sa lokAnAM kathayati. ya etasyA gAthAyA nattarAI pUrayati tasmai manovAMvitaM prayavAmi. lokaistajJAbAI paThitaM, sarvairapi lokaistajA- // 14 // pAI paThitaM. paraM ko'pi tatsamazyAM na pUrayati, evaM bahUni dinAni gatAni. etasminnavasare purimatAlapure inyakulotpannena citrajIvena gurusamIpe cAritraM gRhItaM. For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 10 // jAtismaraNaM ca prAptaM; tena citrajIvenApi paMcanavasaMbaMdho jJAtaH, manasi vicAritaM, mama bAM- dhavena nidAnaM kRtaM, tena sa ninnakule samutpannaH cakrI ca jAtaH, atastaM bodhayAmIti dhyAyan sa kAMpilyapurodyAne samAgataH, tatrArahaTTakavAhakamukhAjAbAI zrutvA muninottarAI pUritaM. eSA nau SaSTikA jAti-ranyo'nyAnyAM viyuktayoH // iti munimukhAuttarAI zrutvA'rahaTTavAhako nRpAMgre gatvA gAyAyA nattarAI pUrayAmAsa. tat zrutvA snehAtirekeNa rAjA mUrtI prAptaH, sAvadhAno nUtvA pRthati no keneyaM samazyA pUritA ? tenoktaM mamArahaTTasamIpe eko munirAgatastenaitauttarAI pUritaM. rAjA tadAgamanaM zrutvA'tIvaharSitaH saparikaro vaMdanArthamAgataH, tena muninA dezanA dattA, saMsArA'nityatA ca varNitA, kazritaM ca tyaja tvaM tamillatAcaM calaM viSayasukhaM ? naja jinoktaM dharma? to'yaM viSayAnurAgaH, tvayA pUrvanave nidAnaM kRtaM, - mayA bahuzo vArito'pi tvaM mokSasukhahetukaM cAritraM tyaktvA rAjyastrIsukhalavaMnimittaM hAri- tavAna; adhunApi narakAMte rAjye virakto nava ? iti baMdhuvacanaM zrutvA cakrI prAha, kena dRSTaM - mokSAdisukhaM ? viSayAdijanitaM sukhaM tu pratyadaM. ato baMdho tvamapi magRhe samAgana ? sAMsA // 15 // For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir napadeza- // 16 // rikaM sukhaM cA'nunnava ? kiM muMDanAvena ? AvAM bhuktanoginau nUtvA pazcAtsaMyamaM gRhISyAvaH, mAlATI, iti saMnUtavacanaM zrutvA citraH kathayati, ko mUDho nasmakRte caMdanaM jvAlayati ? ko muuryo| jIvitavAMDayA kAlakUTaM bhukte, ko nIco lohakIlakaniminaM yAnaM naMkti ? kaH sUtradavarakanimittaM muktAhAraM troTayati ? ato baMdho buddhyasva ? iti baMdhuvacanAni tena bahuzaH zrutAni, tathApi sa vairAgyaM nApannaH, taM durbodhiM vijJAya citro baMdhumanujJApya mokSamArgamalaMcakAra, ba. hmadatto'pi kRtanidAno'prAptadhoM bahusAvadyo varSANAM saptazatI yAvadAyuH prapAlya saptamI narakapRthvIM gataH, evamanyo'pi gurukarmA pratibodhaM na prApnoti. ataH sukhanabodhitA durlannetyupanayaH // adhunA hitIyo dRSTAMtaH kathyate. nudAyinRpamArakadRSTAMto likhyate pATalIputranagare koNikasuta nadAyirAjA banUba, tenodAyirAjJA kasyApi nRpasya rAjyamapahRtaM, tadA tena vairirAjenoktaM yaH ko'pyudAyirAjAnaM mArayitvA'samAgavati tasya ma- // 16 // no'nISTaM dadAmIti kenApi tasya sevakena tadaMgIkRtaM, tato'sau pATalIputramAgataH, bahUnupAyAna ciMtayati, paraM ko'pi na lagati. tadA tena uSTena ciMtita nadAyirAjA vizvAsena vinA For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza 11 20911 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir maraNaM na prApsyati, tadA tena gurUNAM samIpe gatvA kApaTyena cAritraM gRhItaM, te prAcAryA nadAyinRpasya tIvamAnyAH, teSAM samIpe sa cAritraM gRhItvA'dhyayanaM karoti, so'tIva sAdhUnAM kArako jAtaH prAcAryAdInAM cittAni tena vinayaguNena vazIkRtAni; nadAyirAjA'STacaturdazyAM cAhorAtrikaM pauSadhaM karoti tadA'cAryA dharma dezanArtha rAtrau tatra gati, ekasmin dine'STamyAM guravastatra gaMtuM pravRttAH, tadA navadIkSitena tenoktaM svAmina javatAmAjJA javati cedadaM sArthe samAgacchAmi, gurunirapyajJAta hRdayo'yamiti vicArya sa sArthe na gRhItaH, evaM pratidinaM sa vakti paraM te taM sArthe na gRhNati, evaM dvAdaza varSANi jAtAni ekasmin dicaturdazyAM vikAlavelAyAM guravastatra gacchaMti, tadavasare tena kapaTasAdhunApyuktaM svAminnadamadya sArthe samAganAmi javitavyatAvazAdgurunirapyuktaM zrAgaccheti. evaM sasArthe samAgataH, guravo'pi pauSadhazAlAyAmAgatAH, darjasaMstArakasthenodAyinRpe - e vaMditAH, pratikramaNaM kRtaM, saMstArakapauruSIM pAThayitvA zayanaM kRtaM tadA duSTena tena kuziyeovA prachannaM rakSitA kaMkalodacchurikA rAjho gale dattA. taM mArayitvA churikAM tatra mu For Private And Personal mAlATI, // 107 // Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 17 // tvA sa gataH, bahiHsthitai rAjasevakairayaM sAdhuriti matvA na nivAritaH, etasminnavasare rudhi- mAlATI. rapravAho gurusaMstArakapArzvamAgataH, tatsekAsuravo bujhAH, vicAritaM ca kimetaditi pArce zi-4 Syo na dRSTaH, ayaM kuziSyo rAjAnaM mArayitvA gata iti nizcitya rAjAnaM mRtaM dRSTvA ciMtita mahA'nartho'yaM jAtaH, mahAnumAho naviSyati, yadete munaya etAdRzaM karma kurvati. gurunnirapi churikA nijagale dattA, evaM tau cAvapi mRtvA svagai gato. evamanyo'pyanavyo bahunnirapyupadezaiH pratibodhaM na prApnoti. sa duSTakarmA sAdhuveSaM muktvA svakIyanRpasamIpaM gataH, sarvamapi niveditaM, dhik tvayA kiM kRtaM ? iti tiraskRtya tena sa dezAniSkAsitaH, ato na gurukarma yA nAvyamityupanayaH, ityudAyinRpamArakadRSTAMtaH / / // mUlam ||-gykncNclaae / aparicattAe rAyalachIe // jIvA sakammakalimala-) nariyatnarAto paDaMti ade // 32 // vyAkhyA-' gayakanna iti ' gajakarNAviva caMcalA capa- // 10 // lA asthirA, evaMnUtayA'parityaktayA'nivAritayA, etAdRzyA rAjyalakSmyA rAjyazriyA hetu-3 nUtayA jIvAH saMsAriNaH, svakarmANyeva kalimalaM kalmaSaM tasya nRtaH pUrNaH kRto naro pai For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 108 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ste etAdRzA narAH svakarma nAreNA'dyogamanazIlAH, etAdRzA narA adho narakabhUmau pataMti gati, taH kiM rAjyalakSmyA ? // 32 // // mUlam // - vuttUrAtri jIvANaM / sudukkarAIti pAvacariyAI // jayavaM jA sA sA sA | paccAeso hu ilamo te // 33 // vyAkhyA - ' vuttU iti' vaktumapi mukhena kathayitumapi jIvAnAM prANinAM suduSkarANi, duHkhena zakyAni, evaMbhUtAni pApAcaritAni yAni mukhena kathayitumapyayogyAnItyarthaH, atra dRSTAMtamAha - he jagavan kAminI yA mayA dhAritA sA mama jaginI na vA ? jagavatoktaM sA strI tava jaginI, ziSyaMprati kathayati 'hu ' nizcitaM ' imo iti' evaMbhUtaste tava pratyAdezo dRSTAMtaH kathitaH, ataH pApAcaritAni na kAryasItyarthaH // 33 // atra dRSTAMtaH baMsatapure nagare'naMgasenanAmA svarNakAraH, so'tIva strIlaMpaTa:, tena svarNakAreNa paMcazatasaMkhyAkAH striyaH pariNItAH, tA atIvarUpavatyaH, so'naMgasenanAmA svarNakAro nijavanitA bahirna niSkAsayati, gRhamadhye evaM rakSati. ekadA sa svarNakAro nijamitragRhe jojanArthaM ga For Private And Personal mAlATI. 11 2011 Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 11 // taH, tadA strInirvicArita, adyAvasaro labdhaH, iti vicArya snAnavilepanAntaraNakajalasimAlATI, dUratilakAdIni kRtvA tAH sarvA api AdarzAnijakareSu dhRtvA svaM svaM rUpaM vilokayaMti, hara / sanaramaNagItagAnAdikAH krIDAH parasparaM kurvati, tAH parasparaM kazrayaMti nA tu yasyA vArasanaramaNagAtagA kastAmeva nUSaNAdinA zonAyuktAM karoti, anyAsAM tu zaMgArAdikamapi kattuM na dadAti, a. to'dhunA svecyA krIDA kartavyA; etasminnavasare svarNakAro nijagRhamAgataH, tena svarNakAre Na tAsAM ceSTAM dRSTvA ekA strI marmasthAnake hatA, sA maraNaM prAptA, anyAnizciMtitaM, ekA mAritA, anyA api mArayiSyati, ato'syaiva nigraho vidheya iti vicArya sarvAnniH samakAlamevAdarzakAH svarNakArasanmukhaM kiptAH, AdarzakAnAM prahAreNa svarNakAro mRtaH, lokApavAdanItAnniH sarvAnirapi kASTalakSaNaM kRtaM, tAH sarvA api mRtAH, ekasyAM caupayAM cau| rA jAtAH, yA strI prathamaM mRtA saikasmin grAme kasyApi zreSTino gRhe putro banUva; suvarNa- // 11 // kArajIvastu tasyaiva gRhe putrI samutpannA. sA pUrvanavAnyastaviSayAnyAsabAhulyena jAtamAtrA'pyatIvakAmAturA rodanaM karoti; ekadA bhrAtRhastastasyA yonau lamaH, tadA tayA rudanaM muktaM, For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir nupadeza mAlATI. napAyo labdhaH, tasyA rudanavelAyAM sa evaM pratidinaM karoti, tena sA rudanaM na karoti; ekadA pitrA dRSTo vArito'pi na tiSThati; gRhAnniSkAsitaH, sa pallyAM gatvA paMcazatacaurANAM svAmI jaatH.| ___ ekadA te sarve caurA militvA dhATI kRtvA kasmiMzcidgrAme gatAH, tasmin grAme sApi prAptayauvanA viSayAnilAviNyAgatAsti; caurairdRSTA, pUrvasnehena kAmAturatayA tayA proktaM mAM strItvena svIkuruteti prArthanayA sA paMcazatacaurANAM patnI jAtA; paMcazatapuruSairapi sA tRpti na prApnoti, aho strINAM kAmalaulyaM ! yaduktaM-nAgnistRpyati kASTaughai- pagAnimahodadhiH // nAMtakaH sarvabhUtenyo / na punirvAmalocanA // 1 // tathA proktaM=nAgarajAtirauSTA / zIto vahnirnirAmayaH kaayH|| svAsu ca sAgarasalilaM / strISu satItvaM na saMnnavati // // ekadA'caurairvicAritamiyaM paMcazatapuruSaiH sevyamAnA kaSTaM prApnoti, ato'nyA strI vidhIyate; iti kRpayA tairanyAAnItA, pUrvapatnyA vicAritamaho mamoparyanyAAnItA! mama nAgaM pAtayiSyatIti buddhyA saikadA tayA kUpe pAtitA, mRtA sA, palipatinA zrutaM, aho iyaM kAmavihvalA // 111 / / For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlA pApakAriNI, manasi ciMtitaM zyaM tIvrarAgA mama naginI naviSyatIti saMzayanivAraNArtha sa zrIvaImAnasvAmisamavasaraNaM gataH, prabhuM vaMditvA pallIpatinA pRSTaM 'nagavan ! yA sA sA seti' ? nagavatoktaM sA seti' zrutvA sa vairAgyaparAyaNo vrataM pratipAlya sugati prAptaH, gau. tamenoktaM jagavan kimidaM pallIpatinA pRSTa ' yA sA sA seti' ? nagavatoktamanena samazyA. madhye pRSTaM, yA'sau mannaginI sA kimeSA vA na veti lajayA svanArIsvarUpaM pRSTaM, tadA he gautama ! mayApi samazyayottaraM dattaM ' yA sA sA seti.' sA tava laginyeveyamiti. tat zrutvA bahavo lokAH pratibukSaH, karmaNA vAhito jIvo'nAcaraNIyamapyAcaratItyupanayaH // iti yA sA sA sA dRssttaaNtH|| // mUlam ||-pmivjinnn dose / niyae sammaM ca pAyapaDiyAe // to kira migAvaIe / nappannaM kevalaM nANaM // 34 // vyAkhyA-'pamivajinaNa iti' pratipadyAMgIkRtya mamai- vAyaM doSa iti doSAn svakIyAparAdhAn, kabhaMbhUtAna ? nijakAna, svakIyA eva doSA gRhI. tA ityarthaH, samyak trikaraNazuddhyA pAdayozcaraNayoH patitAyAH praNatAyAH, guruNIsevanAM kurva // 12 // For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 113 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir tyAH, tattasmAtkAraNAt kileti satyArthe mRgAvatyA mRgAvatInAmnyAH sAdhyA utpannaM prakaTitaM kevalaM nirAvaraNaM paMcamaM jJAnaM samutpannaM, ato vinaya eva sarvaguNAnAM nivAsa ityarthaH || 34 // arthAtra mRgAvatIdRSTAMto likhyate-- kauzAMbyAM nagaryau zrIvardhamAnasvAmI samavasRtaH, tadA sarve surA'surezaH surakoTijiH parivRtA vaMditumAgatAH, tadA caMdasUryAvapi svamUlavimAnAcyAM tatra vaMditumAgatau; tasminnavasare caMdanApi sAdhvI mRgAvatIsahitA vaMditumAgatA, AryacaMdanAthAH sAdhyaH prabhuM vaMdi - tvA pazcAtsvopAzraye samAgatAH, mRgAvatI tu samavasaraNe sthitA, tasminnavasare saMdhyAsamayo toSpi sUryatejaHprakAzena na jJAtaH, yata nadyotastu tathaiva sthitaH, rajanI pracurA gatA, sa'pi lokA vaMditvA svasvagRdaM prAptAH, mRgAvatyA sAdhyA tu rajanI pracurA gatApi na jJAtA, yadA caMsUyai svasvavimAnamAruhya svasthAnaM gatau tadA samavasaraNamadhye ca pRthivyAmaM - dhakAre prasRte satramA mRgAvatI rajanIM pracurAM gatAM jJAtvA nagaramadhye prArthacaMdanopAye - mAgatA, etasminnavasare prArthacaMdanA'AryApi pratikramaNaM vidhAya saMstArakapauruSIM paThitvA saM 15 For Private And Personal mAlATI. // 113 // Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 11 // stArake sthitA manasyAlocayati, mRgAvatI kva sthitA naviSyatIti. asminnavasare mRgAva- tImAgatAM dRSTvopAlaMnnaM dadAtisma. he mRgAvati! tavaitantra ghaTate, navAdazInAM pradhAnakulajAtAnAM rAtrau bahiHsthAnaM na yuktaM, navatyedaM virujhacaraNaM kRtaM. etadAryacaMdanAvacanaM zrutvA nayanAnyAM galadazrusalilA sA saMtApaM vahati, mayA guNavatyAH saMtApa nutpAdita iti. pazcAttApenAtmAnaM niMdaMtI mRgAvato karakamale yojayitvA prAda, he nagavati kamasvaikaM mamAparAdha, maMdanAgyAhaM, pramAdavazAnmayA rAtrisvarUpaM na jJAtaM, na punarIdRzaM kariSyAmIti vAraMvAra kAmayitvA caraNayornatvA vizrAmaNAM cakAra. AryacaMdanA saMstArake suptA, mRgAvatI ca svakIyaniMdAM karoti, mRgAvatyAH zukladhyAnAnalo vRddhiM prAptaH, jvAlitaM ca kagnimapi ka#dhanamaMjhalaM. mRgAvatyAH kevalajJAnamutpannaM. asminnavasare kazciviSadhara AryacaMdanAsaMstArakapAdhaiM samAgacan mRgAvatyA jJAnena dRSTaH, saMstArakAbahiHsthita AryacaMdanAhasto mRgAvatyA saMstArake nihitaH, tadAhAryacaMdanA prabujJa, pRSTaM ca madIyaH karaH kena cAlitaH ? tadA mRgAvatyoktaM svAmini kamasva madIyAparAdhaM ? mayA karazcAlitaH, kayaM cAlita iti pRSTe mRgAvatI // 115 // For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAlATI. // 115 // prAha sarpaH samAgabati; tvayA kathaM jJAtaM ? mRgAvatI prAda atizayena, AryacaMdanayA pRSTaM ko'- yamatizayaH? mRgAvatI prAha kevalajJAnasvarUpo'tizayaH, tat zrutvA'AryacaMdanA pazcAttApaM karnu lagnA, mRgAvatyAzca caraNayoH patitA, evamAtmaniMdAparAyA AryacaMdanAyA api kevalajJA. namutpanna. yathA mRgAvatyA kaSAyo na kRtastathA'nyairapi kaSAyo na kartavya ityupanayanopadezaH // iti kaSAyopari mRgAvatIcaMdanabAlAkathAnakaM navamaM / / // mUlam ||-kiN sakkA vuttuM je / sarAgadhammaMmi ko akasAna // jo puNa dharija dhaNiyaM / unvayaNujjAlie sa muNa // 35 // vyAkhyA-'kiM iti ' 'vuttu iti ' vaktuM idaM kiM zakyaM ? api vidaM vaktuM na zakyate. 'je iti ' padaM zonAnimitta, yatsarAgadharme rAga Sasahite Adhunike cAritre ko'pi sAdhurakaSAyaH sarvazrA kaSAyarahitaH, idaM tu na saMnnAvyate, sarvazrA kaSAyarahitatvaM kutaH ? yaH sAdhuH punardhArayedudayamAgatAnapi kaSAyAna prakaTIkaro ti, dhaNiyaM iti ' atyarthaM, kathaMnUtAn ? purvacanarUpeNa kASTasamUhena prajvAlitAnapi kaSA- yAn yo vizeSeNa na prakaTIkaroti sa muniH, sa mahApuruSaH, sarvazrA tu kaSAyatyAgo urkhnnH|| For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 11 // // mUlam ||-kdduyksaaytruunnN / puSpaM ca phalaM ca dovi virsaaii| puppheNa prAza ku mAlATI. vina / phaleNa pAvaM samAyara // 36 / / vyAkhyA-'kaDuya iti ' kaTukAH saMyamamukhanaMga-4 kArakatvAta, evaMnUtA ye kaSAyataravaH kaSAyarUpA vRkSAsteSAM kaSAyavRkSANAM puSpaM prasUna, phalaM bIjAtmakaM, caH samuccayArthe, api virase niHsvAde, kaSAyavRkSANAM puSpANi atha ca phalAnyapi virasAnItyarthaH, puSpeNa kAraNena kupitaH san dhyAyati, pareSAM mAraNAdyupAyaM ciMtayati, yanmanasA parasyA'narthaciMtanaM tadeva kaSAyANAM puSpaM, phalena kRtvA pApaM samAcarati, yatpareSAM tAmanatarjanAdikaM tadeva kaSAyANAM phalamityarthaH, ataH kaSAyavRkSANAM puSpamapi kaTukaM, atha ca phalamapi kaTukaM, puSpeNApi atha ca phalenApi nrkgtiH|| 36 // // mUlam ||-sNtevi koi na / kevi asaMtevi ahilasa noe // cayaH parapaJcaeNavi / patnavo daNa jaha jaMbU // 37 // vyAkhyA- saMtevIti' saMto'pi vidyamAnAnapI. // 116 // tyarthaH, ko'pi mahApuruSa nanati tyajati nogAn vidyamAnAn. ko'pi nIcakarmA jIvo'sato'pi avidyamAnAnapItyarthaH, anilapati vAMti jogAna sAMsArikasukhAni, 'caya iti' For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza tyajati kazcijIvaH parapratyayenApi nogAMstyajati, nogAMstyajaMtamanyapuruSaM dRSTvA svayamapimAlATI. JA bodhaM prApnoti. tatra dRSTAMtamAha-pranavanAmA cauraH paMcazatacauraparivRtaH 'daNa iti ' dRSTvA // 11 // jaha iti ' yathA jaMbUnAmAnaM dRSTvA pranavaH pratibodha prAptaH // 37 // athAtra jaMbUnidarzanaM likhyate, tatra kiMcitpUrvanavasvarUpaM ekadA rAjagRhe zrIvaImAnaH samavasRtaH, zreNiko vaMdanArthamAgataH, tasminnavasare kazcitsuraH prazramadevalokAdAgataH, sUryAjavannAvyaM vidhAya tena nijAyuHsvarUpaM pRSTa, nagavatoktamitaH saptame dine vyutvA tvaM manuSyannavaM prApsyasi; iti zrutvA sa svasthAnaM gataH, zreNikenoktaM svAmin kvAyamavatAraM prApsyati ? vIreNoktaM rAjagRhe jaMbUnAmA'yamaMtimaH kevalI naviSyati. zreNikenoktaM prano asya pUrvanavasvarUpaM me kathyatAM ? jagavAnAha jaMbUhIpe bharate sugrIvanAmani grAme rAvanAmA pAmaro'sti, tasya revatI patnI, tatkukSisamutpatrau navadevannAvade- // 117 // vau hau putrau; ekadA navadevena dIkA gRhItA, sa viharana ekadA nijagrAme samAgataH, navaparipItAM nAgilAM striyaM muktvA lajjayA jAvadevenApi baMdhusamIpe cAritraM gRhItaM. navadevo mRtvA For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 118 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir svargaM gataH, jAvadevo navadevamaraNAnaMtaraM cAritrabhraSTo jAtaH, lajjAM tyaktvA navapariNItAM nAgilAM saMsmaran jogAzayA sa gRhamAgataH, grAmAdahiH prathamaM jinezvaraprAsAde sthitaH, etasminnavasare tapaHkuzAMgI nAgilApi jinayAtrArthaM tatrAgatA; tayA svakIyaH patirupalakSitaH, iMgitAkAreNa kAmAturazca jJAtaH / nAliyA pRSTaM kima ne zrAgato'si, sAdhuruvAca madIyA nAgilA jAryA, tasyA hai. toH samAgato'smi. lajjayA pUrvaM saMyamo gRhItaH paraM premabhAvaH kathaM yAti ? nAgilA yadi milati tadA sarvamapi vAMbitaM phalati; nAgilA kathayati ciMtAmA muktvA kaH karkaraM gRhNAti ? gajaM vihAya ko rAsanArohaNaM karoti ? pravahaNaM dUre tyaktvA ko mahatIM zilAmAzrayati ? kaH suratarupya dhattUrataruM vapati ? ityAdyupadezaM datvA tayA svapatirvAlitaH, tena sa cAritre dRDho jAtaH, cAritraM pAlayitvA tRtIye svarge saptasAgaropamAyurdevo jAtaH, nAgilAtaraarraM kRtvA mokSaM gamiSyati, jAvadevajIvastatazcyutvA jaMbUddIpe pUrvavidede vItazokAnagaryo padmarathanRpagRhe vanamAlArAzI kukSau putratvenotpannaH, tasyAnidhAnaM zivakumAra iti, For Private And Personal mAlATI. // 118 // Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 119 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir yauvanaM prAptaH, paMcazatarAjakanyAnAM pANigrahaNaM kAritaM; ekasminnavasare gavAha sthitena zivakumAreNa kazcitsAdhurdaSTaH, gavAkSAduttIrya pRSTaM kimartha klezasadanaM ? sAdhunoktaM dharmanimittaM, zivakumAreNoktaM ko'yaM dharmaH ? sAdhunoktaM zravazenvA cedasmAkaM gurusamIpe samAgancha ? tena sAIsa dharmaghoSAcAryasamIpe AgataH, dharmaM zrutvA tena jAtismaraNaM prAptaM guruM natvA sa gRhe AgataH, mAtRpitRbhyAM dIkSAjJA na dattA, gRhavAse evaM paTanaktaM pratidinaM karoti. pArale cAcAmlaM karoti. evaM dvAdazavarSANi yAvattapastaptvA sa prathamasvarge catuH pabyopamAyurvidyunmAlI nAmA devo jAtaH iti catvAro javA jaMbUsvAmino jagavatA zreNikA naktAH, tataH paMcame nave tatazcyutvA rAjagRhe nagare rupanadattazreSTino gRhe dhAriNIkukSau zivakumAradevaH putratvenotpannaH, svapne jaMbUtarudarzanAbU kumAra iti nAma sthApitaM bAlye'pi tena kalAH sakalA abhyastAH, yauvanaM prAptaM, atIvarUpavAna, taruNIhariNInAM pAzarUpaH, tasminnavasare tannagaravAsiniraSTAbhiH zreSTinijaibUkumArAya svakIyakanyAdAnArthaM satyaMkAraH kRto'sti, etasminnavasare tatra zrIsu For Private And Personal mAlATI. // 115 // Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- dharmasvAmigaNanRnsamavasRtaH, koNiko vaMdanArtha samAgataH, jhapanadatto jaMbUkumAreNa sAImA- mAlATI. I gataH, zrIsudharmApi navadavatApopazAMtyarthaM puSkarajaladhAropamA dezanAM dadAti, saMsArasvarUpa // 12 // syA'nityatA darzitA, yathA kAminAM manazcaMcalaM, yathA mUSAgataM svarNa, yathA jalasaMkrAMta vi. dhumaMjhalaM, yathA vAyunA hato dhvajaprAMtastadasthiraM navasvarUpaM, yathAMguSTalAlApAnena bAlaH su.5 khaM manyate, tathA'yamapi jIvo niMditairnogaiH sukhaM manyate; aho! mugdhatvaM lokAnAM, yatrotpannastatraivAnuraktaH, tAneva sparzana manasi hRSyati. ityAdidezanAM zrutvA pratibujhe jaMbUkumAraH sudharmAgre kathayati, svAmin navatAriNI dIdAM datvA mAM nistAraya ? sudharmAsvAminoktaM he devAnAM priya ! mA pramAdaM kuru ? iti guruvacaH zrutvA gRhamAgacana sa rAjamArge samAgataH, tatra bahavo rAjakumArAH zAstrAcyAsaM kurvati, tatraiko lohagolako jaMbUpAdhai samAgatya patitaH, jaMbUkumAreNa ciMtitaM yadyayaM yaMtragolako mamA'lagiSyat tadA manovAMbitaM kathamanna- // 10 // viSyat ? evaM jJAtvA pazcAdetya gurupArzve tena laghudIkSA gRhItA, pazcAtsa gRhamAgataH, pitro caraNau praNamya kathayati ahaM dIdAM gRhISyAmi, anityo'yaM saMsAraH, kimanena kuTuMbena ? For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 11 // ahamAMtare kuTuMbe'nurakto'smi, ahamaudAsInyagRhe vasiSyAmi; viratimAtuH sevAM kariSyAmi, mAlATI, yogAcyAso me pitA, samatA dhAtrImAtA, nIrAgataivA'nISTA mama naginI, baMdhurvinaya evAnuyAyI, viveka evAMgajaH, sumatireva prANapriyA, jJAnamevAmRtaM nojanaM, samyaktvamevAkSayo nidhiH, asmin kuTuMbe mamAnurAgaH, tapasturaMgamamAruhya, nAvanAkavacaM paridhAya, annayadAnAdikaimaitrinniH sahitaH saMtoSasenApatimagresaraM kRtvA, saMyamaguNasenAM sajIkRtya kapakazreNirUpayA gajaghaTayA parivRto gurvAjJAmeva zirastrANaM dhRtvA, dharmadhyAnAsinA AMtarAM khadAyi. nI mohasenAM haniSyAmIti putravacanaM zrutvA pitarau pAhatuH he putra ekavAramaSTau kanyAH pariNaya ? pazcAdvatamaMgIkuru ? asmadIyaM manorathaM pUraya ? ti pitRvacasA tena pANigrahaNamaSTAnAM kanyAnAM kRtaM, paraM manasA nirvikAraH, ekaikayA kanyayA navanavakoTayaH svarNAnAmAnItAH, aSTau koTayo'STakanyAnAM mAtulaparata AgatAH, e. kA koTijaMbUkumArasya mAtulaparataH, evamekAzItikoTayaH svarNAnAM, aSTAdazakoTayaH svagR. dasthAH, evaM navanavatikoTisvarNAnAmadhipatirjabUkumAro raMgazAlAyAM rAtrau strIniH sAI sthi For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 122 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir taH, kiM tu na sa rAgadRSTyA vilokayati, na ca vacanenApi saMtoSayati sarAgavacanaizcAlito - mAlATI, 'pi na calati, tasminnavasare prajavanAmA cauro jaMbRgRhe samAgataH, paMcazatacauraparivRtaH kaMcanakoTiM gRhNAtisma. graMthIn badhdhvA mastake lAtvA te yAvannirgacchaMti tAvajaMbUkumAreNa smRtanamaskAra maMtra mAhAtmyAtsarve'pi te staMnitAH, nittilikhita citrANIva sthitAH, tadA prajjaveloktaM he jaMbUkumAra ! tvaM jIvadayApratipAlako'si, ajayadAnAtparamanyatpuNyaM nAsti, prAtaHkAle kolikaH sarvAnapyasmAn mArayiSyati; ato muMca muMcA'smAn ? gRhANa madIye tAlodvATinyavasvApinyau vidye? apeyaikAM tvadIyAM staMjinIM vidyAM ? jaMbUkumAreNoktaM mamaikA dharmakalA mahatI vidyAsti, aparAH sarvA api kuvidyAH, zrahaM tRNavanogAnapadAya vrataM prAtargRhISyAmi, ime jogA madhubiMdUpamAH, prajjaveNoktaM madhubiMdudRSTAMtaM me kathaya ? jaMbUkumAraH kathayati - ekasminnaraNye sArthabhraSTaH kazvinnaro vane paribhramati etasminnavasare AraNyo dastI ha nanAya sanmukhaM dhAvitaH sa praNaSTaH, hastI pazcAllamaH, agre gatvA gajanayAt kUpamadhye sthitAM vaTazAkhAmAzritya laMbAyamAnaH sthitaH, tasyAdhastAdikA sitamukhau dvAvajagarau varttate. kU. For Private And Personal // 122 // Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza- // 13 // pakasya caturSa pArzveSu catvAro laMbakAyAH sthitAH saMti, zAkhAyAM rasapUrito madhumaMDapo vartamAlATI. te. mUSako tAM zAkhAM karttayataH, madhumaMjhapAnnirgatA mahikAstaM daMzaMti, evaM kaSTamApannaH sa mUDhazcirakAlena madhubiMdu mukha prApya tadAsvAdasukhitastatrAste. etasminnavasare kazcihidyAdharaH samAgataH, tenoktaM asmin vimAne samAga ? duHkhAniSkAsayAmi. mUryo vakti kaNaM yAvatpratIkasva ? ekaM biMdumAsvAdyAgabAmi; sa vidyAdharo gataH, mUkhoM duHkhaM prAptaH, evaM he pratnava! madhubiM'sadRzo'yaM viSayavipAkaH, atropanayaH-java eva mahatyaTavI, jIvo raMkatulyaH; jarAmaraNAvataraNarUpo'yaM kUpaH, viSayajalena pUrNaH, narakagatitiryaggatirUpAvajagarau, kaSAyA viSadharAH, Ayureva vaTazAkhA, hau pado chau mUSako, mRtyureva gajaH, viSayo madhumaMmapasthAnIyaH, tasya spRhAM kurvanayaM jIvo rogazokaviyogAdyanekAnupavAna sahate; ato dhama eva mahatsukhaM, vidyAdharasthAnIyo guruH // iti madhubiMdUpanayaH // punarapi pranavaH kazyati, // 123 // yauvanavayasi putrakalatrAdi sakalaparivArastyaktuM na yogyaH, jaMbUkumAreNoktaM ekaikasya jIvasya parasparamanaMtazaH saMbaMdho jAtaH, yathA'STAdazanAtarAsaMbaMdhaH, pranaveNoktaM tadaSTAdazasaMbaMdhasvarUpaM For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 124 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kathyatAM ? jaMbUH kathayati - mathurApurvI kuberasenA vezyA, tasyAH kukSAvekaM yugalaM jAtaM, ekasya kuberadatta iti, pra parasyAzca kuberadatteti nAma pratiSTitaM; tadyugalaM muddAlaMkRtaM vastreNa veSTayitvA maMjUSAyAM ca nikSipya yamunApravAde pravAhitaM. prAtaH sA maMjUSA sorIpuraM gatA; chAyAM zreSTiyAM niSkAsi tA; ekena putro gRhIto'nyena ca putrI gRhItA, yauvanaM prAptau karmayogAttayoreva parasparaM vi vAdo jAtaH, sAripAzakakrIDAM kurvatyA kuberadattayA patihaste mujha dRSTA, svakIyaM bhrAtaramupalakSya viraktA sA saMyamaM jagrAha; avadhijJAnaM prAptA. etasminnavasare kuberadattaH kAryArtha ma thurAM gataH, kuberasenayA mAtrA sAIM ca lagnaH ekaH putro jAtaH, kuberadattAsAdhyA jJAnena jJAtaM mahAna jAyate tatpratibodhArthaM sA tatrAgatya vezyAgRhe samAgatA. rodanaM kurvato bAlasya pArzve AgatA; sAdhvI kathayati re bAlaka ! kathaM rodiSi ? maunaM gRhANa ? tvaM mamAnISTo'si, tvayA sArddhaM mama SaTU saMbaMdhA varttate; tvaM mama putraH 1 tvaM mama trAtRputraH 2 tvaM mama baMdhuH 3 devaraH / tvaM mama pitRbhrAtA e tvaM mama pautraH 6 evaM SaT saMbaMdhAH / punarde vatsa ! For Private And Personal mAlATI. // 124 // Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir napadeza mAlATI. // 15 // tava janakenApi sAI mama SaT saMbaMdhAH, sa mama patiH 1 mama pitA 2 mama baMdhuH 3 mama jyeSTaH 4 mama zvasuraH 5 mama putrazca 6, evaM tava mAtrApi sAI SaT saMbaMdhAH, sA mama bhrAtRjAyA 1 mama sapatnI 2 mama mAtA 3 mama zvazrUH 4 mama vadhUH 5 mama vRkSmAtA ca 6 / ti sAdhvIvacanaM zrutvA pUrvanavasvarUpaM jJAtvA kuverasenayA vrataM gRhItaM, navapAraM ca prAptA. evaM he pratnava ! asmin saMsAre'naMtazaH saMbaMdhA jAtAH, kasya kaH? ato dharma eva paramabaMdhuH ityaSTAdazasaMbaMdhadRSTAMtaH // pranavaH punarapi kathayati he jaMbu ! tvayA yauktaM tatsatyaM, paraMaputrasya gatirnAsti / svargo naiva ca naiva ca // tasmAtputramukhaM dRSTvA / svarga gavati mAnavaH // 1 // iti purANavAkyaM, ato logAna bhuktvA sutaM gRhe sthApayitvA saMyame mano rakSa? jaM. bUH prAda na hi sutena sugatikugatyorviparyayaH, sAMsArikajIvAnAM kevalaM modabhrama evAyaM. ya. thA mahezvaradattasya putraH kArye nAgataH, pranaveNa pRSTaM ko'sau mahezvaradattaH ? jaMH prAha vija- yapure nagare mahezvaradattaH zreSTI, tasya mahezvaranAmA putraH, maraNavelAyAM mahezvaradattenoktaM ma. ma zrAidine eka mahiSaM datvA tadIyenAmiSeNa sarvo'pi parijanaH poSitavyaH, sa mRtaH, pu. // 125 // For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 126 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir treNa pitRvacanaM dhAritaM sa mRtvA vanamadhye mahiSo jAtaH, mahezvaramAtA gRhamohena mRtvA gRhe kurkurI jAtA. evaM daivayogAtsa eva mahiSa zrAnItaH atha mahezvarasya strI kulaTA, tayA saha ramamANo jArapuruSo mahezvareNa mAritaH, sa mRtvA taGgRhe putratvenotpannaH, sa lAbyamAno'sti sa mahiSo mAritaH, kuTuMbena tanmAMsaM nakSitaM etasminprastAve zrIdharmaghoSanAmA munirmoca tatrAgataH, taGgRhacaritaM jJAnena jJAtvA jaNitaM -mArito vallo jAtaH / pitA putreNa nakSitaH || jananI tADyate seya-mado mohavijRMjJitaM // 1 // evaM zlokaM zrutvA mahezvareNoktaM svAmin kimetat ? sAdhunA sarvamapi kathitaM sa na manyate, kurkurI pArzvAnnidhAnadarzanena pratyaya nRtpAditaH, tato mahezvaraH zrAiM muktvA zrAkSe jAtaH, kurkuryapi jAtismaraNaM prApya mithyAtvaM tyaktvA svargaM gatA. prato de prajava ! putreNa kA siddhiH ? || iti mahezvadattadRSTAMtastRtIyaH || 3 // prabhavaH prAda he jaMbu ! tavaitatprathamaM puNyaM yanmama jIvitadAnaM dattaM mamAyaM ca parivAro yadi baMdhAnmokSaM prApnoti, tadAhamapi tava sArthe cAritraM gRhISyAmIti nizcayaM zrutvA samu For Private And Personal mAlATI. // 126 // Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza-: // 127 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir zrInAmA prathamastrI jAti, de prajjava ! jagadRzAM duHkarmakAriNAM cAritraM ghaTate, duHkhinaH sukhAMpekSayA cAritraM gRhNati, paraMtu sukhinAM saMyamakaSTamaniSTaM, prAyeNa lokAH paragRhajaMjakA ja vaMti de java yadi tava kathanAdayaM vrataM gRhISyati, tarhi dAlikasyeva sa pazcAttApaM prApsyati. prajaveoktaM ko'yaM dAlikaH ? samupazrIH kathayati - marumaMkale baganAmA pAmaro vasati, sa kRSikarma karoti, koivakaMgupramukhaM dhAnyaM ca vapati, sa ekadA putryAH zvaturagRhe gataH, sa tatra miSTairguDamaMDa kainajitaH, sa ikSuto gumotpajJAtvA svagRhe samAgatya puSpitaM phalitaM kSetra munmUlyekSukhaMDaM vapatisma. striyA vArito'pina sthitaH Atmamatiko jAtaH, ikSukSetraM tu na niSpannaM, purAtanamapi dhAnyaM gataM, manasi pazcAttApaM kRtavAn miSTanojanAzayA purAtanamapi gataM. tat he prANavallaja ! tvamapi pa zvAttApaM prApsyasi, prAptaM sukhaM muktvA'dhikasya vAMchA na karttavyA // iti bagapAmaradRSTAMtaH // || 4 || jaMbUkumAraH kathayati he priye yattvayoktaM tatsatyaM paraM ye aihika sukhAnilA piste duHkhaM prApnuvaMti, jJAnAtparaM dhanaM na, samatAsadRzaM sukhaM na jIvitasamamAzIrvacanaM na, lonasa For Private And Personal mAlATI. // 123 // Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 128 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir dRzaM duHkhaM na zrAzAsadRzaM baMdhanaM na, strIsadRzaM ca jAlabaMdhanaM na varttate yastAsu strISvatIvalojavAn sa vAyasa ivAnarthaM prApnoti striyA pRSTaM ko'yaM vAyasa ? jaMbUkumAraH kathayati -- ana revAnadItIre eka gajo mRtaH, tatra bahavaH kAkA militAH saMti, gamanAgamanaM ca kurveti, yathA satrazAlAyAM dvijA milaMti, tattatra vAyasA militAH saMti tatraiko vAyaso mRtagajakalevarasyA'vamaddAre praviSTaH, tatraiva ca sa tiSTatyAmiSalaMpaTaH, tatra grISmakAle dvAraM militaM, kAkastu tatraiva sthitaH, varSAkAle taUjakalevaraM pAnIyapravAheNa vAhitaM zravamadvAravikasanAtsa varAko niHsRtaH, caturdikSu pAnIyapuraM vilokayan tatraiva maraNamApannaH, atropanayaH -- mRtagajakalevaratulyAH kAminyaH, viSayI naro vAyasatulyaH, sa javajale bumati, evaM bahulojena zokaM prApnoti // iti vAyasadRSTAMtaH // prathamastrIkathA || dvitIyA padmazrIH kathayati - he svAminnatilojena vAnara iva naro duHkhaM prApnoti, prajavacauraH kathayati taM vAnaradRSTAMtaM kathaya ? padmazrIH kathayati ekasmin vane kapiyugaM vasati sukhena ca tiSThati, ekasmin dine devAdhiSTite jalahade sa vAnaraH patitaH, mAnavarU For Private And Personal mAlATI. // 128 // Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza paMca prAptaH, vAnaryapi patitA strIrUpA jAtA; vAnareNoktamekavAraM hRde patanena manuSyatvaM prA- mAlATI. Ka; hitIyavAraM patanena ca devatvaM prApsyAmi, striyA vArito'pi patitaH, punarapi vAnararUpaM // 12 // prAptaH, asminnavasare kenacijJajJA divyarUpA sA strI svagRhamAnItA, sa vAnarazca kasyaci. naTasya haste caTitaH, tena nRtye yojitaH, sa vAnaro nATyaM kurvana rAjakSare samAgataH, vAnaro nijastriyaM dRSTvA'tIvapuHkhaM cakAretidRSTAMtaH // iti vAnaradRSTAMtaH // jaMbUH kathayati de pri. ye'nena jIvenA'naMtazo devannogA anunUtAstathApi na tRptaH, tarhi mAnuSya sukhaM kiyanmAtraM, yatheMgAlikena vanamadhyaMgatena madhyAhnasamaye pipAsAtureNa sarvANi jalanAjanAni niSTApitAni, paraM tasya pipAsA na gatA, sa tarubAyAyAM suptaH, svapne samuznadIjalaM potaM, paraM sa na tRptaH, ekapradeze kardamayutaM jalaM mukhe datta, tathApi na tuTaH, samujalena tRptiM na praaptstdi| kardamena kutaH? samujalopamAH surajogAH, kardamajalatulyAzca mAnuSItanunogAH / / iti ka- // 12 // bADIdRSTAMtaH // iti hitIyAstrIkathA // tRtIyayA padmasenayA kazritaM sahasAtkAreNa kAryakaraNena nUpurapaMmitAvatpazcAttApo navi For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlATI. upadeza vyati, atra napurapaMmitAdRSTAMto vAcyaH, tadupari jaMbUkumAraNa vidyunmAtidRSTAMtaH kathitaH, yena K mAtaMgIsaMgamena sarvA api vidyA hAritAH, sa cAyaM-narate kuzavaInagrAme viprakule vidyu||130|| mAlimegharadhanAmAnau bAMdhavau. ekadA vane gatau, kenacighidyAdhareNa mAtaMgI vidyA dattA, vi dyAdhareNoktaM sA mAtaMgI devI nogaprArthanAM kariSyati paraM manasi dhairya rakSaNIyaM, na calitavya, tadA vidyA lihiM prApsyati. hau bAMdhavau sAdhayituM lagnau. tatraiko vihvalamanA vidyunmAlI mAtaMgyA cAlitaH, anyastu guruvacanaM smRtvA na calitaH, tasya vidyA sijhA, SaNmAsamadhye tena bahu dhanaM prAptaM. vidyunmAlI tu du:khI jAtaH, jaMbUkumAraNoktaM mAtaMgIsaMgatisadRzA mAnuvyastrInogAH, ato bahusukhArthinA te tyAjyAH // iti tRtIyastrIkathA // atha caturthI kanakasenA kathayati yadi mAtaMgIsadRzA vayaM tarhi kathaM pariNItAH ? pAnIyaM pItvA gRhapRcchA na kartavyA, he / svAmin tvamapi kauTuMbikavallonena pazcAttApaM prApsyasi. dRSTAMtazcAyaM-surapure ekaH kauTuM biko vasati, nena kRSikarma kRtaM, rAtrau pahiNAM palAyanArtha zaMkhaM vAdayati, ekasmin dine // 13 // For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- taskarA godhanaM gRhItvA tattrapArve samAgatAH, zaMkhadhvani ca zrutvA nayAturAH pazUna mu tvA gatAH, sa kauTuMbikaH pazUna vikrIya sukhI jAtaH, evaM vAratrayaM jAtaM, ekadA taistaska raistatkauTuMbikavRttAMto jJAtaH, te AgatAH, kauTuMbiko bahaH, prahAreNa ca saralaH kRtaH, evaM svAmina atilonAninUtA duHkhaM prApnuvaMti / / iti zaMkhadhamakakauTuMbikadRSTAMtaH / / jaMbUmAraH kathayati atikAmalAlasA vAnaravabaMdhanaM prApnuvaMti, vAnaradRSTAMtastvayaM-eko vAnaro grISmakAle tRSAturo jalabhrAMtyA cikkaNe jalarahite kardame patitaH, yayA yathA zarIre kardamaspoM jAyate tathA tathA zItalamaMga navati, samagraM zarIraM kardamena liptaM, tathApi tRSA na ga. tA; sUryAtapayogena kardamaH zuSkaH, zarIre pImA jAtA, tahat he priye viSayasukhakaImenAdaM zarIraM na liMpayAmIti vAnaradRSTAMtaH / caturthI strI nataHsenA kathayati he svAmina atilono na kartavyaH, atilonena buhiraMdhatAM gatA, ta'pari siDibuddhyo- * dRSTAMto vAcyaH, jaMbUkumAraH kathayati he priye! bahukaanenApi ahaM jAtyaturaMgama ivotpana na vajAmi, jAtyaturaMgamadRSTAMtastvayaM-vasaMtapure nagare jitazatrurAjA, tasya gRhe ekasturaMgamaH, // 13 // For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 13 // . sa ghoTako jinadattazrAvakagRhe muktaH, sa cAtAvalakSaNopetaH, ekadA kenacitpallIpatinA ta- boTakagRhaNAzrameko nijasevako muktaH, tena kAtraM datvA sa ghoTako niSkAsitaH, paraMtu sa ghoTako na calati, natpathaM na gati, anunUtaM rAjamArga vinA'nyamArge na gavati. etasminnavasare zreSTinA jJAtaM, cauro bahaH, ghoTakazca gRhItaH, cauro'pi muktaH, evaM he priye'hamapi sa ghoTaka zva zuI saMyamamArga muktvA caurasadRzInivatInirAkRSyamANa nutpadhena na gavAmi. // iti turNgmdRssttaaNtH|| paMcamI strI kanakazrIH kathayati he priya atihagrahaNaM na yuktaM, AyatirvicAraNIyA, hijaputra iva rAsannapukhaM na gRhItavyaM. pranaveNoktaM ko'yaM vijaH ? strI kathayati ekasmin kulagrAme eko hijaputraH, so'tIvamUrkhaH, tasya mAtA kathayati he putra! yahItaM tana mo. canIya, etatpaMDitasya lakarAM. tena'mUrkhaNa'jananIvacanaM 'dhAritaM; ekasmin dine kuMnakAraMgR hIta eko rAsanno naSTaH, pazcAdbhUtena kuMnakAreNa vijaputrasya kathitaM, aho enaM kharaM gRhANa ? - mUrkheNa rAsanasya pucha gRhItaM, rAsanazcaraNalanAM dadAti, tathApi sa pucaM na muMcati, lokai // 13 // For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 133 // ) taM no mUrkha ! pu; muMca muMca ? tenoktaM mama mAtrA zikSA dattAsti yagRhItaM tanna mocanIyaM. sa mUryo nijakadAgraheNa kaSTaM prAptaH // iti vipraputradRSTAMtaH // jaMbUkumAraH kathayati he priye etatsatyaM kharasadRzyo navatyaH, navatInAmaMgIkaraNaM kharaputragrahaNatulyaM, lajjAsthAnena pariNItAnAM etavAkyaM na yuktaM, etAni vacanAni sa sahate yasya sthAnaM na navati; yo vipra zva za padhArI javati sa dAso nUtvA tadgRhe tiSTati, vipradRSTAMtastvayaM-kuzasthalapure ekaH kSatriyaH, tasya gRhe ekA turagI, tasyAH sevArthameko narazca rakSitaH, sa naro'harnizaM turagInimittaM yadazanAdi, tanmadhyAtsvayamapi pracannavRttyA nadayati. sA turagI kRzazarIrA jAtA, krameNa |ca maraNaM prApya tasminneva nagare vezyA jAtA. sa narazca viprakule samutpannaH, ekasmin dine tena sA vezyA dRSTA, pUrva navasaMbaMdhAtsa tad gRhe dAso nUtvA sthitaH, gRhakarma ca karoti. tadahamapi nogAzayA dAso na navAmIti turagIkathA SaSTI // saptamI rUpazrIH kathayati, he svAminadhunA'smadIyaM kathanaM na kriyate paraM pazcAnmAsAhasapakSivadAtmanA duHkhaM prApsyasi. __ yauko mAsAhasanAmA panI vane vasati, sa pakSI suptavyAghramukha pravizya daMSTrAyAM sthi // 133 // For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 13 // taM mAMsapiMDaM gRhItvA bahirAgatyaivaM vadati 'mA sAhasaM kuryAt ' evaM sa vadati paraM karoti. pakSinirvArito'pi mAMsalolupI punaHpunardeSTrAyAM pravizati, sa padI vyAgheNa kavalita iti mAsAhasapakidRSTAMtaH // jaMbUkumAraH kathayati dharmamitrameva zaraNa rakSati, yathA pradhAnasya dhamamitreNa sAhAyyaM dattaM. dRSTAMtazcAyaM-sugrIvapure jitazatrurAjA, subuddhizca maMtrI, tasya trINi mitrANi, eko nityamitraH, hitIyaH parvamitrastRtIyastu jUhAmitraH, ityavagatametat. tadu. pari zloko'yaM-nityamitrasamo dehaH / svajanAH parvasanninnAH / juhAramitrasamo sheyo| dha. maH paramabAMdhavaH // 1 // iti mitratrayadRSTAMtaH // iti saptamI kathA // atha dhanAvahazreSTinaH putrI jayaMtazrInAmA svaM nAraM vijhapayati. he svAmin ko'yaM vacanavivAdaH? navaniH sAkaM navapariNItAnAmasmAkaM vaktuM na yuktaM, paraM kiM kalpitavArnayA vipratArayasi ? navaniryA yAH kathAH kathitAstAH sarvA api kalpitA eva, yathA brAhmaNapu. dhyA kalpitavArtayA rAjho mano raMjitaM, tathA tvamapyasmAkaM kalpitavA nirmanoraMjanaM karoSi. tasminnavasare sarvAnirapi kathitaM, no jayaMtazrI tAM kathAM kazraya? yAM kathAM zrutvA priya // 134 // For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlATI. napadevAra tamo gRhe tiSTati. jayaMtazrIH kathayati, sAvadhAnAH gaNuta? narataketre lakSmIpuranagare nayasAranAmA rAjA rAjyaM karoti, sa rAjA giitkaanaatti||135|| kaprahelikAMtApikAdiSvatIvanipuNaH, navInakathAzravaNarasikaH pratyahaM navInAM navInAM vAtA janamukhAt zRNoti. ekadA tena rAjJA nagare paTaho vAdito yatsarvairapi lokairvArakeNa rAjhogre navInA kathA kathanIyA. etazajho vAkyaM zrutvA yasya vArakaH samAyAti sa rAjho gregatvA kathAM kathayati. ekadAvasare ekasya brAhmaNasya vArakaH samAyAtaH, sa brAhmaNo'tIvamUrkharAT kayAM vaktuM na jAnAti. tadgRhe ekA putrI vartate, sA'tIvacaturA, tayA pituruktaM tvaM ni. zciMto nava ? ahaM rAjho'gre gatvA navInAM kayAM kathayiSyAmIti rAjho'gre gatA, rAjhA pRSTaM no putri! kayAM kathaya ? yathA manmanoraMjanaM jAyate. brAhmaNapucyA kazritaM he rAjan ! svA- nunUtAmeva vArtI kazrayAmi, sAvadhAnatayA zRNu ? he svAminnahaM pitRgRhe navayauvanavatI jA tA, tadA pitrA sadRzakulotpannena brAhmaNaputreNa sAI madIyo vivAho melitaH sa navInamelitavivAho madIyo nartA madIyarUpavilokanArtha madgRhe samAyAtaH, tasminnavasare me mA. // 15 // For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 136 // tApitarau kSetraM gatau; ahamekAkinI gRhe sthitA. mAlATI. mayA samyak snAnannojanAdinA sa nartA'tIvasaMtoSitaH, so'pi nartA madIyamanutaM rUpaM dRSTvA'tIvakAmajvarapImito jAtaH, pakSyakopari sthitoMgamoTanaM karoti, sarAgavacanaM vadati, punaH punarmAmavalokayati. mayA tadIyo'nniprAyo jJAtaH, tadA mayA kathitaM no kAMta! tvarA) na vidheyA, pANigrahaNaM vinA viSayAdikRtyaM na navati. atibubhukSito'pi pumAna kiM karahayena bhukte ? tato'dhunA viSayasevanaM na yuktameveti madIyavAkyaM zrutvA'tIvakAmAturasya tasya kutau zUlaM samutpannaM, tena vyAdhinA ca sa madIyo nartA mRtaH, tadA mayA sa gRhamadhye nUmaura nikSiptaH, kenApi na jJAtaM, mAtrA pitrApi na jJAtaM. he svAminiyaM madIyA'nunnatA vArtA kI zritA. tAM zrutvA rAjAtIvasaMtuSTo jAtaH, sA kanyA gRhe samAyAtA. jayaMtazrIH kathayati ya. thA tayA kalpitavArnayA rAjho mano raMjitaM, tattvamapyasmAkaM mano raMjayasi, paraMtu mithyai- // 136 // veyaM pravRttiH, ato yaH svakIyaM caraNaM vicArya dhariSyati tasya lajjA sthAsyati, ato he svA. mina bhuktanogI nUtvA pazcAccAritraM gRhItvA'AtmArthaH sAdhanIyaH // iti braahmnnputriidRssttaaNtH|| For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 13 // ti jayaMtazrIvAkyaM zrutvA jaMbUkumAraH prAda-lo jayaMtazrI mohAturamanAH prANI adharme dha- rmabuddhiM nidhAya viSayAdikaM sthApayan karmANi badhAti, aho! puraMtA viSayAH, viSebhyo'pyadhikA viSayA iti satyameva. viSayA mRtAnapi mArayati. yaduktaM-nikAzanaM tadapi nIrasa- mekavAraM / zayyA ca naH parijano nijadehamAtraM // vastraM ca jIrNazatakhaMDamayI ca kaMthA / hA hA tathApi viSayA na parityajati // 1 // ato no vanitA yadi janmajarAmaraNaviyogazo. kAdayaH zatravo matsamIpaM nAyAMti tadAhaM navatsaMbaMdhino nogAnannilaSAmi; yathA mAM balA kAreNa gRhe sthApayaza, tathA rogAdinyo'pi rakaNe kiM zaktirasti ? tadA strIniruktaM svA| minnetAdRzaH kaH samartho yaH saMsAra sthiti vArayati, tadA jaMbUkumAreNoktamahamazucinnatAyAM mohakuMDikAyAM navadIyAyAM tanau na ratiM prApnomi, yato'naMtapAparAzinnavaH strINAM navanibaMdhaH, yadaktaM-aNaMtA pAvarAsI / jayA nadayamAgayA // tayA icittaNaM pattaM / sammaM jANA- hi goyamA // 1 // punarapyuktaM-darzane harate cittaM / sparzane harate balaM / saMgame harate vI. yai / nArI pratyadarAkSasI // 1 // iti. ato nAhaM lalitAMgavanmohanimo'zucikUpe lavakUpe // 13 // For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 13 // nivasAmi, tadA strIniruktaM svAmin ko'yaM lalitAMgo yaH svAminopanayaM nItaH, jaMbakumA- mAlATI, raH kathayati vasaMtapure nagare zataprano rAjA rAjyaM karoti, tagRhe rUpavatI nAnI paTTarAjJI, sA'tIvarUpavatI yauvanAdiguNAkIrNA mohanRparAjadhAnI rAjJo'tIvavallanA, paraMtu sA vyanicAriNI; ekadA sA rUpavatI gavAdasthitA nagarakautukaM vilokayati. tasminnavasare lalitAMganAmA kazcidyuvA'tIvarUpapAtraM mArge gastayA dRSTaH, taDpadarzanAjAtamohodayA'tIvakAmAturA rUpavatI ceTIprati prAda, no enaM yuvAnamAnaya ? tayA tasmai niveditaM madIyA svAminI tvAmAkArayati, ataH samAgaca mayA sAI matsvAminIgehaM ? so'.. pi viSayanihAparitramaNazIlo niHzIlastahaM jagAma. sA'pyAgataM lalitAMgaM dRSTvA dAvannAvavilAsa vibhramAna vistArayaMtI, aMgamoTanaM, kuvaitI, dormUlaM darzayaMtI, nAnimaMDalaM vivasanaM kurvatI tadIyaM mano vazIcakAra. yaduktaM-strI kAMtaM vIkSya nAniM prakaTayati muhurvikSipatI // 30 // kaTAkSAn / dormUlaM darzayaMtI racayati kusumApIDamudiptapANiH // romAMcasvedajUMnAH zrayati kucataTasraMsi vastraM vidhatne / sollaMLa vakti nIvI zithilayati dazatyoSTamaMga nanakti // 1 // For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 55 // tadIyametatsvarUpaM dRSTvA smarovaMnitAMgo lalitAMganAmA tayA sAI nogAn bubhuje, viSayalu- ptacetano niHzaMkatAM bhuktavAn, etasminnavasare tadIyo jarnA rAjA samAyAtaH, tadA hArasthitaceTImukhAzajAgamanaM zrutvA sA'tIvanayavihvalAMgI taM naramazucikUpe sthApayAmAsa; Agatena rAjhA sAI ca hAsyavinodAdivAtI cakAra, so'pi lalitAMgo'zucikUpe sthito mahatI kSuttRSAdivAdhAM sahate, paravazo jAtaH, manasi ciMtayati aho ! viSayalAMpaTyaM ! dhigmAmakRtyakAriNaM! evaM tatra vasato badani dinAni jAtAni, ___sA rAyapi taM visasmAra, dhik strINAM kRtrimaM prema! lalitAMgastatra tiSTana mRtatulyo jAtaH, varSAkAle jalapUritA'zucikUpajalapravAheNa vAhito nirgato militaH svajanAnAM, niveditaM sarvamapi svarUpaM, viSayAnilASa vimukho jAtaH, kiyanirdinaihe svasthonUtaH, punarekadA rAjhyA dRSTa napalakSita AkAritazca. lalitAMgenoktaM na punarevaM kariSyAmi, viSayAsaktena mahatI mayA vedanA'nujUteti. tataH paraM viSayavirakto nUtvA sa sukhI jAtaH, ato no vanitA yadyahaM viSayAsakto navAmi tadA lalitAMgabahuHkhannAjanaM syAM, ato na rate ratiH kartuM yu // 13 // For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza-: // 140 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir kteti lalitAMgadRSTAMtaH // evaM kumAreNa zikSA dattA, evaM parasparamuttarapratyuttaravAkyai rajanI nirjagAma pazcAtstrIniruktaM, svAmin duSkaraM vratapAlanaM, anupamo'yaM vairAgyarasaH, yairayaM sa - myagArAdhitastairmuktipadamalaMkRtamiti strInirapi jaMbUvacaH pramANIkRtaM / tasminnavasare pranaveNoktaM madIyaM mahadbhAgyaM yaccaureNApi mayA vairAgyavArttA zrutA. viSamo'yaM viSayAjilASaH, dustyajo'yaM vitrayarAgaH, dhanyastvaM yena tAruNye'pariyANi vazIkRtAni. jaMbUkumAreNApi tArAya bahavo dharmopadezA dattAH, vairAgyavAsitena prajavacaureNoktaM tvaM mahAn mamopakArakarttA, ahamapi tvayA sArddhaM vrataM gRhISyAmi prAtaHkAlo jAtaH, kozikena rAjJA tat zrutaM, kolikenApi bahavo rakSaNopAyAH kRtAH, paraMtu jaMbUkumAreNa manasi na dhAritAH, pazcAtprAtaH samahotsavaM saptadetryAM vittaM vitIrya kRtako likanRpotsavaH prajjavAdipacazatIparikalito nijajanakajananIsahitaH pramadAbhiranuzrito nijazvasurazvazrasaMyutaH zrIsudharmasvAminaH samIpe cAritraM jagrAha anukrameNAdhItAdazAMgI kazcaturdaza pUrvadhArI caturjJAnasahitaH sa zrIsudharmasvAmipaTTabhUSaNaM jAto, ghAtikarmakSayAtkevalamavApya muktikAminIkaMga For Private And Personal mAlATI. // 140 // Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATI. laMkArahAraH saMjAtaH, dhanyo'yaM surarAjarAjamahitaH zrIjaMbUnAmA muni-stAruNye'pi pavitra- rUpakalito yo nirjigAya smaraM // tyaktvA mohanibaMdhanaM nijavadhUsaMbaMdhamatyAdarA-nmuktistrIvarasaMgamojavasukhaM lene mudA zAzvataM // 1 // evaM jaMbUsadRzAH kaNanaMguraM viSayasukhaM tyaktvA zAzvata eva sukhe ramaMte, tatpratyayena pranavasadRzA api sulannabodhinaH saMsArAMbudhipAragAna vaMtIti saptatriMzattamagAzrayA saMbaMdho jJeyaH // iti zrIjaMbakumAracaritraM saMpUrNa // // mUlam ||-diisNti paramaghorAvi / pavaradhammappannAvapaDibujJa // jaha so cilA pu. to / pajhibujhe susumAgAe // 30 // vyAkhyA-dIsaMti iti ' dIsaMti nAma dRzyate paramaghorAvi pravararo'dhyAnayuktA api bahavaH prANinaH pravaro viziSTo yo dharmapranAvastena pratibujhAH pratibodhaM prAptAH, aImamAhAtmyAdhyapagatamithyAtvanijJa evaMnUtA jAtAH, jaha yathA sa prasiizcilAtIputranAmA raukarmakartA dhanAvahazreSTino dAsIdArakaH pratibodhaM prAptaH 'susumANAeM ' susumAnAmakanyA, tasyA jhAte nadAharaNe dRSTAMte // iti samAsArthaH // 3 // vistarastu kathAnakagamyaH, sa cecaM tatra kiMcicilAtIputrapUrvanavasvarUpaM-ditipratiSTitana // 14 // For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 14 // gare eko yajJadevanAmA vipro vasati, so'tIvavyAkarNakAvyatarkamImAMsAdivicAra caturaH sarva- zAstraSu pAragaH, tenaitAdRzI pratijJA kRtA, yo mAM vAde jayati tasyAhaM ziSyo navAmi, . ti pratijJAdhArako vAda baDhUna prativAdino nirjitavAn. ekadaikena kSullakena sa jitaH, tadA satyapratiina tena brAhmaNena kSullakapAce cAritraM gRhItaM, nAvayukto vrataM pAlayati. paraMtu jAtiguNena dehavastrAdimalapariSadaM niMdati, aho etanmArge sarvamapi samIcIna paraM tvekaM snAnAunnAvarUpaM mahajjugupsAsthAnaM, iti malapariSahasahanA'samartho'pi cAritranaMganayAna snAnAdizuhiM karoti. ma ekadopavAsasya pAraNake nivArthamaTan kapotavRttinyAyena svakIyastrIgehaM prAptaH, tayA mohapizAcagrastayA pUrvasnehavazataH svakIyapatermuneH kArmaNaM kRtaM. tena kArmaNena so'tIvakINazarIro jAtaH, kiyati kAle gate vihArA'kamo nUtvA'nazanaM kRtvA sa kAladharma prAptaH, svarge ca suro jAtaH, sA patimaraNavAnA striyA zrutA, pazcAttApaM ca gatA, aho dhigmama patimArikAyA mahatpApaM lagnaM, aho sAdhuhatyAkArikAyA mama no narake'pi sthAnaM. ato'za // 12 // For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, A upadeza raNAyA mama tadIyo veSa eva zaraNamastviti vairAgyaparAyaNena manasA sA cAritraM jagrAha, ma hadugraM tapazca cakAra. samyagAlocanAM gRhItvA, bahukAlaM ca cAritramanuzritya sA svargamalaMca. // 143 // kAra. tiIyatnave sa yadevabrAhmaNajobo devalokatacyutvA cAritrajugupsopArjitanIcagotra karmA rAjagRhanagare dhanAvahazreTino gRhe cilAtInAmnI dAsI, tasyAH kukau putratvenotpannaH, tasya cilAtIputra iti nAma dattaM. striyA jIvastu devalokatavyutvA tasyaiva gRhe najJanAmnI nAryA, tasyAH kudau putrItvenotpannaH, tasyAH susamA iti nAma dattaM. cilAtIputrastAM bAlikA pratidinaM krImApayati. sA tasya prANato'pyatIvavallanA jAtA, ekavAraM sa cilAtIputrazcaSTAM kurvana mAtrA pitrA ca dRSTaH, ayogyo'yaM vyasanAninnatatvAnmadyapAnaratatvAtkalahakAritvAcce pati vicArya sa gRhAniSkAsitaH, caurapallIM gataH, caurANAM militaH, tairapi sAhasiko'yami ti jJAtvA pallIpatitvena sthApitaH, so'tIvapApakriyAnirato jIvavadhato nA'pasaratisma. ___ ekadA tena caurAnAdUyoktaM, dhanaM yuSmAkaM susamA kanyA ca madIyetyAgamyatAM dhanAvaha zreTino gRhe, iti bahUMzcaurAnmelayitvA sa rAjagRhe zreSTino gRhe samAyAto, gRhaM viluptaM, // 13 // For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza // 14 // cilAtIputreNa kanyA gRhItA, anyaizca bahu dhanaM gRhItaM. sarve'pi pazcAlitAH, pazcAinazreSTi- mAlATI, nA buMvAravo dattaH, durgapAlo'pi vikaTanaTakoTIniH parikalitazcaurANAM pazcAlanaH, saputraparikaro dhano'pi durgapAlena sAI caTitaH, te caurA api zirasi nAraM voDhumakamA maMdakramA nAraM nUmau tyaktvA palAyituM lagnAH, kecitraSTAH, kecidurgapAlena nUmau ghRSTAH, kecidaMtAMtastanivezanotpAditadhanazreSTisaMtoSA jAtAH, cilAtIputro'pi susamAM gRhItvA kAMciddizamuhika zya naSTaH, saputro dhanastatpRSTau lamaH, durgapAlastu vyarakSArtha tatraiva sthitaH, tato dhanazreSTinayAtAM nivarvoDhumazaknuvatA'gre gabatA tena cilAtIputreNa ciMtitaM matprANavallaneyaM kanyA mA'nyasyApi navatviti vicArya uSTenAsinA ninnaM tadIyaM ziro gRhItvA naSTaH, dhanAdayo gataprayojanAH pazcAilitAH, agre gavatA tena kAyotsargasthito munirdRSTaH, munisamIpe samAgatya tenoktaM kazraya dharmamiti solaMcaM sa navAca. sAdhunApyatizayena jJAtamayaM bahupApo'pi dharma // 14 // prApsyatIti muninopadezo dattaH, upazamo vivekaH saMvarazca karttavya iti padatrayaM prApitaratnatrayamuktvA muniH khe samutpapAta. For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 245 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir cilAtIputreNa ciMtitaM nAyaM mAM vipratArayati, satyaM bahukRtapApasya mama dharma vinAnyathA zuddhirna javiSyatItyavazyaM sAdhuvacanaM mayA karaNIyaM kimanena sAdhunoktaM ? jJAtaM ma yA upazamaH krovAdInAM tyAgo vidheyo, dhigmAM krodhAMdhalacetasamanarthakAriNaM. punarvivekastyAgo bAhyAnAM vidheya iti vicArya tena muktaM karavAlena sArdhaM karasthitastrI mastakaM, punaH saMvaro vidheyo, duSTayogAnAM saMvaraNaM karttavyamiti niruddhastena puSTamanovAkkAyavyApAraH, evaM padatrayaM manasi ciMtayan sa tatraiva kAyotsargeNa sthitaH, tatra zoNitagaMdhena bahavo vajratuMmAH pipIlikA prAgatAH, tasya rudhiraM mAMsaM ca kSayituM lagnAH, samaMtataH zarIraM cAlinItulyaM kRtaM. tathA'pyasau dhyAnAnna calitaH, nAyaM madIyo deho, nAhaM kasyApIti dhyAyan tRtIyAhorA hupAyaM kRtvA jagAma devalokaM cilAtIputraH, dhanyo'yaM dharmo yadIyaprabhAveNaitAdRzo naraH svargasukhanAjanaM babhUva naktaM ca- durgatiprapatatprANi - dhAraNA dharma ucyate // saMyamAdidazavidhaH | sarvokto vimuktaye // 1 // iti na hi bahupApA dharmastArayatIti mugdhazaMkAnirAsAthai dharmaprAvopari cilAtI putradRSTAMto vodhyaH // iti cilAtI putradRSTAMtaH // pUrvagAzrAyAM 1k For Private And Personal mAlATI. // 145 // Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 146 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir yathA cilAtIputreNa pratijJA nirvAditA tathAnye'pi vivekinaH pravarttate ityAha- || mUlam || --- puSphie phalie taha / pinugharaMmi tadA chuhA samaNubA // DhaMDhorA tahA visaDhA / visaDhA jada saphalayA jAyA // 35 // vyAkhyA- ' puSphie iti ' puSpite puSpayukta phalite tathA prasiddhau ' pinagharaMmitti ' pitRgRhe vAsudevajavane ityarthaH, etAdRze pitRgRhe satyapi yena mahApuruSeNa 'tapadA' zabdena tRSA ' chuhA' zabdena kSudhA 'samaNuvA' niraMtarA DhaMDhaNakumAreNa mahApuruSeNa tathA'lAnapariSadasadanaprakAreNa 'visaDhA ' zabdena titikSitA ' jahA yathA prakAre visoDhA anubhUtA tRSA kSudhA, tasya mahApuruSasya saphalA kevalajJAnanimittaM jAtetyarthaH // adhunA kathAyAM vistarArthanidarzanaM likhyate, DhaMDhaNakumAradRSTAMta stvayaM DhaMDhA kumArajIvaH pUrvajave rAjJaH paMcazataparimitAnAM halavAhakAnAmadhikArI banUvayadA madhyAhnavelAyAM sarvanimittaM naktapAnamAyAti, tadA svakIye detre teSAM pArzvadekaikAM dalacAMdApayati. paMcazatAnAM karSakANAM sahasraparimitAnAM vRSabhANAmatarAyaM ca karoti tasmi For Private And Personal mAlATI. // 146 // Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 147 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir njave tadaMtarAyakarma nivaI, tato bahukAla bahUna javAna paribhramya sa dvArikAyAM nagaryo zrIkRSNavAsudevagRhe DhaMDhalA rAzI, tasyAH kukSau putratvenotpannaH, DhaMDhaNakumAra iti nAmnA ca prasi jAtaH, yauvanaM prAptaH, pitrA pANigrahaNaM kAritaH strIsaMga sukhanimagno bahUna vAsarAn gamayAmAsa. ekasminnavasare bhagavAna riSTanemiraSTAdazasahasrasAdhuparivRto dvArikAyAM mahodyAne samavasRtaH, vaMdanArthaM sardaDhalakumAro vAsudevo nirgataH, vaMditvA yathAsthAnamupaviSTau vAsude vo DhaMDhaNakumArazca prabhuNApi kumatAMdhakAranivAriNI yatijanohAriNI sudhAsyaMdAnukArilI mohamallasaMhAriNI sakalajanAhlAdinI mAlava kaizikarAgAnuvAdinI sahalaklezanAzinI dezanA prA. vairAgyarasaplAvitasarvamalena DhaMDhalena zrIneminAthasvAmisamIpe cAritraM jagRhe. cArigRhItvA dvArikAyAM sa nikSArthI paryaTati paraMtu zrIkRSNaputratvena prasiddhasyApi zrInemiziSyatvena bahu nirjhatasyApi tasya zuddhA nikA na milati jagavatoktamanyenAnIta ha tAM ? tadAkarau mukulIkRtya DhaMDhalakumAreNoktaM he trilokI vino! yadA madIyoMtarAyaH kayaM yAsyati, tadeva svakIyalabdhyA militamAdAramadaM gRhISyAmi, nA'nyalabdhyAMnI tAhAragraha For Private And Personal mAlATI. // 147 // Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 148 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir me yuktaM, svAminaH sAkSikametadanigrahatapaH sa jagrAha pazcAtpratidinamavyAkula manAH sa nidArtha paribhramati, paraM na milati ivaM tRSNAM kSuvAM cAnujavatastasya kiyAnapi kAlo gataH. ekadA zrInemivaMdanArthaM vAsudevaH samAyAtaH, prabhuM vaMditvA tena pRSTaM, jo jagavan! zra STAdazasahasrasAdhUnAM madhye ko munirduSkarakArakaH ? tadA jagavatoktaM sarve'pi paraM vizeSato DhaMDhalamuniH, vAsudevenoktaM jagavan ! kena guNena ? jagavatA sarvo'pi tadanigrahaH kathitaH, tat zrutvA'tIva hRSTena kRSNenoktaM kva varttate sa dhanyo muniH ? mama mahatI tadanecA varttate. jagavatoktaM sa nikSArthaM nagaryAM gato'sti javatAM ca sanmukhameva miliSyati, svAminaM vaMditvA dvArikAM pratyAgacchatA hastirAjAdhirUDhena kRSNena dRSTo haTTamArge sa DhaMDharAmuniH, bahujAvapUrvakaM dastiskaMdhAtIrthaM triHpradakSiNIkRtya kRSNenAnivaMdito DhaMDhaNamuniH, dhanyastvaM mune, kRtapuNyastvaM na hi bhUrijJAgyamaMtarA javaddarzanaM sulanaM tasminnavasare SomazasahasraparimitAH sarve'pi rAjAno municaraNayornipetuH, tadavasare gavAkSasthitenaikena vaNijA ciMtitamaho mahAnubhAvo'yaM munirdRzyate, yanmahAzadimaMto'pi kRSNAdaya etadIyacaraNAMjoje bhRMgIjavaMti zrato'sau For Private And Personal mAlATI. // 148 // Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 149 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir yA zuddhamodakanikSAdAnena pratilaMjanIyaH, mamApyetatpratilaMjJanena mahatpuNyaM bhaviSyati tato bahujAvapUrvakaM tena svagRhe pravaramodakaiH sa pratisaMjitaH, jagavatsamIpamAgataH, pRSTaM ca jagavana meM tarAyakarma kI ? jagavatoktaM he mune'dyApi na kINaM. DhaMDhaNenoktaM svAmiMstarhi kuto mamAdya nihAlAno jAtaH ? svAminoktaM kRSNalabdhyA'yamAhAro labdhaH, na tu javadaMtarAjanitalabdhyA / iti jagavacanaM zrutvA tamAdAraM pratiSThApayituM sa gataH, zuddhabhUmau tatra vizuddhavizuH chatarAMdhyavasAyavazataH prabalazukladhyAnAnala dagdhaghAti karmeghanasya karmasamUhamiva mokakaM cUrayatastasya muneH kevalajJAnamutpannaM devairduDunayastAmitAH, jayajayAravo jAtaH, hRSTAH kRSNAdayaH sarve'pi vyajanAH, bahukAlaM kevalitvena vihRtya muktimalaMcakAra DhaMDhalamuniH evamanyenApi ma dAtmanA jAvyamiti DhaMDharA muninidarzanaM // || mUlam || - dAresu sudesu / rammAvasadesu kAlosu ca // sAhU nAhigAro / dhammasu // 40 // vyAkhyA -' prahAresu iti ' AdAreSu azanapAnakhAdyasvA For Private And Personal mAlATI. // 149 // Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 15 // dyalakSaNeSu, kodRzeSu AhAreSu ? zuSu viziSTarasayukteSu, ca punA ramyA manoharA ye AvasathA nu mAlATI, pAzrayAsteSvapi sAdhUnAM nAdhikAraH, kAnaneSu vicitrodyAneSu, ca zabdaH samuccayArthaH, eteSu sthAneSu sAdhUnAM nAdhikAraH, eteSu sthAnakeSvAsakto na navatItyarthaH, nirmamatvAdityarthaH, tarhi sAdhUnAM kvAdhikAra ityAda-sAdhUnAM dharmakAryeSvadhikAraH, natviMDiyasukhakAriSu bAhyeSu, e. tAdRzAH sAdhavo navaMtItyarthaH / / 40 // // mUlam ||-saahuu katAramahAnaesu / avi jaNavaevi muzaMmi // avi te sarIrapI. DaM / sahati na layaMti aviruI // 41 // vyAkhyA-'sAdU iti ' sAhuzabdena sAdhavo mahAtmAnaH, kIdRzAH? kAMtAramahAnayayorapi, kAMtAre'TavyAM, mahAnaye rAjaviDvarAdau vartamAnA api, janapade va mudite zahistimite nirnaye vartamAnAH, apizabdaH saMjJAvanAyAM, te) nagavaMtaH sAdhavaH zarIrapIDAM kAyabAdhAM sahate kamaMte, paraM na lAMti na gRhaMti viruimaneSa. gIyaM naktapAnAdi na gRhNAMti ca zabdAgRhItamapi na bhuMjate. etena kimuktaM? teSAmAhArAdiSu pratibaMdho nAsti, kiMtu dharmakAryeSu pratibaMdho vartate ityarthaH // 1 // // 15 // For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza 1134? 11 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir // mUlam // - jaMtehiM pIliyAvi hu / khaMdagasIsA na ceva pakuviyA // vizaparamasArA / khamaMta je paMDiyA huMti // 42 // vyAkhyA -' jaMtehiM iti ' yaMtraiH pIDitA api hi prApitA api pAlakanAmnA duSTena, huH pAdapUraNe, skaMdakAnidhAcAryasya ziSyAH paMcazatIparimitA ityarthaH paraM te kIdRzAH ? nacevazabdena naiva parikupitAH krodhaM na gatA ityarthaH, vidito jJAtaH paramArthasAro yaiste viditaparamArthasArA jJAtatatvagarnA ityarthaH, karmati sa daMte, prANAtyaye'pi mArgAnna calatItyarthaH, viditaparamArthA ye paMDitA javaMti te mArgAna calaMtIti samAsArthaH, vistarArthastu kathAnakagamyaH || 42 || adhunA skaMdakAcAryasAdhUnAM nidarzanaM likhyate zrAvastyAM nagaryAM jitazatrurAjA rAjyaM karoti, tadgRhe dhAriNInAmnI paTTarAjJI banUva. tatku disaMbhUtaH skaMdakakumAraH, tasya puraMdarayazAnAmnI jaginI varttate sA puraMdarayazA kuMjakArakaTakanagara svAminA daMrukanAmnA rAjJA pariNItA tasya daMDakanAmno rAjJaH pAlakanAmA purohito'sti, anyadA daMmakarAjJA kasmaicitkAryAya nijazvasurajitazatrunRpapArzve pAlakaH pre For Private And Personal mAlATI. // 151 // Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI, // 15 // pitaH, tadA tasyAM jitazatrunRpasannAyAM vArtAvazena pAlakena dharmacarcA prArabdhA. tasyAM dharma- carcAyAM sa svakIyaM nAstikamataM sthApayati. tadA samIpasthena jinatatvavidA skaMdakakumAreNa jinoktayuktinniH pAlako niHpRSTavyAkaraNIkRtaH, mAnabhraSTo jAtaH, aMtaH krodhena jvalito banUva. sa svakIya kAryaM kRtvA pazcAtkuMnnakAranagare samAyAtaH, athaikadA zrImunisuvratasvAmino viharaMtaH zrAvastyAM samAyAtAH, skaMdakakumAro vaMdanArthamAgataH, gurunirdezanA dattA, tAM zrutvA skaMdakakumAraH paMcazatarAjaputraiH puruSaiH sAI dohAM jagrAha; namavihArI ca jAtaH, gRhItasakala sihAMtasAro jagavatA paMcazatasAdhUnAM sa evAcAryaH kRtaH. anyadA munisuvratasvAminaH pArzve samAgatya skaMdakakumAraH prAha nagavan yadi lavatAmAjhA navati tadA nijannaginIpuraMdarayazApratibodhanArtha, nijannaginIpatidamakanRpAdipratibo dhanArthaM ca kuMlakArakaTakanagaraM gahAmi. tadA jagavatoktaM he skaMdakAcArya ! navatAM tatra prANAM tika napasargoM nAvI, tadA skaMdakAcAryeNoktamahamArAdhako naviSyAmi vA na veti ? nagavatoktaM navaMtaM muktvA sarve'pyArAdhakA naviSyati. tat zrutvA skaMdakAcAryeNoktaM svAmin yadi // 15 // For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir napadeza mAlATI. // 153 // matsAhAyyenaite ArAdhakA navaMti tadA mayA sarvamapi labdhaM. ityanidhAya svAminaM vaMditvA sa paMcazatasAdhuniH sAI kuMnakArakaTakapuramAgataH, tAM vArtI zrutvA tadAgamanAtpUrva sAdhuyogyAsu vananUmiSu pAlakena pUrvaSiNA nAnAvidhAni zastrANi sthApitAni. samAgatAH skaMdakAcAryAH, daMDakanRpo'pi nAgaralokaiH saha vaMdanArthamAgataH, AcAryaiH klezanAzinI dezanA dattA, darzitA cA'nityatA navasvarUpasya, grAhlAditAH prANinaH, tataH pAlako rahasi rA. jJaH samIpamAgatyovAca, he svAminayaM skaMdakanAmA pAkhaMmI vartate, sAdhurnAsti, svAcAranano'yaM sahasrayodhinaH paMcazatapuruSAn sahAyIkRtya tava rAjyaM gRhItumAgato'sti. tadA daM. makanapeNoktaM tvaM kathaM jAnI ? pAlakenoktaM darzayiSyAmi navatAmeSAM kApaTyaM, tatastena kenacitkAryamiSeNa sAdhavo'nyavane preSitAH, pazcAtpAlakena svayameva nUminyastAni zastrANi rAjho darzitAni. zastradarzanAccalitacittena rAjJA pAlakasyAjJA dattA, tvameteSAM yathocitaM ku- ru ? iti kathayitvA rAjA gRhaM gataH, pazcAtpUrvamatsarI pAlakanAmA purohitaH puruSapImanayaMtraM vidhAya tAn sAdhUna pratyekaM pratyekaM madhye kepayAmAsa. skaMdakAcAryastu pratyekamAlocanAM da // 153 // For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, napadeza- dAti, teSAM samAdhAnamutpAdayati ca. te'pi nagavaMto muktakAyaparigrahAH karmakSayanibadRSTayo Jan 'nA'bhuktaM dIyate karma' iti nizcayavaMto gatarAgaSAH paramakaruNArasannAvitAMtaHkaraNAH zu. // 15 // nadhyAnavazataH kapakazreNimArUDhA nirdagdhakamadhanAstena pApena pIDitA aMtakRtkevalitvena mo kaM gatAH, evamanukrameNaikonA sAdhupaMcazatI muktiM jagAma. pazcAdeko laghuziSyo'vatiSTitaH, tamapi pApAtmA pAlakaH pIDitumArabdhavAn. tadA skaMdakAcAryeNoktaM no pAlaka ! mAM prathama pImaya ? pazcAdenaM pIDayetyukto'pi puSTAtmA pAlakastaM zIghrataraM pImitavAn. aho! durAtmanAM lalita! tataH skaMdakAcAryasyApi tIvaH krodhAnalaH prakaTIbanUva. dagdhaM kSaNApuNedhanaM. aho matpratyakamanena duSTAtmanA kiM vihitaM ? duSTo'yaM pAlakaH, adhamo'yaM damakanRpaH, nirdayAzcaite paurajanAH, iti krodhAmAtamanasA skaMdakAcAryeNa pAlakamuddizya are purAtman ahaM tvacAya nUyAmiti nidAnaM cakre. tato vizeSeNa baharoSeNa pAlakena skaMdakAcAryo'pi pImitaH, vi- rAtisaMyamaH samutpanno'sAvagnikumAranikAye devatvena. etasminnavasare skaMdakAcAryarajoharaNaM rudhiralipto dasto'yamiti bhrAMtyA gRdhrapatini // 15 // For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 155 // hIto vivadatAM teSAM pakSiNAM mukhAtpatitaM tajoharaNaM tanaginyAH puraMdarayazAyAH prAMgaNe; ta- yApi rajoharaNamupalahitaM. lokamukhAtsarvo'pi vRnAMto jJAtaH, taM zrutvA puraMdarayazA rAjAnamuddizyAha AH pApa purAtmana durnItikAraka kimetatkukarma kRtaM ? tvayA sAdhuhatyAtmakaM pApaM kRtaM, yahahatyAsaptamaM kulaM, mahatIyaM sAdhuhatyA, iti vAraMvAraM taM nirjasitavarta! saMsAraparAmukha sA saMjAtavairAgyA jAtA, zAsanadevatayA ca parivArasahitA zrImunisuvratasamIpe sa. mAnItA, dIkSAM gRhItvAtmArtha sAdhayAmAsa. tasminnavasare'gnikumAranikAye samutpannena skaM. dakAcAryajIvenA'vadhijJAnena vilokitaM, saMjAtakrodhena ca tena jasmIkRtaH pAlakasahito daMDakanRpadezaH, tato jAtaM daMgakAraNyaM lokaprasihaM. tadevamete skaMdakaziSyAH prANAMtakAriNyapi pAlake na krukSaH, tatastasminneva nave sarve'pi muktiM gatAH, ataH sihate'pi 'vasamasAraM khu sAmasma' mityuktaM. yaduktaM-kamAkhamaM kare yasya / purjanaH kiM kariSyati // atRNe pa. tito vahniH / svayamevopazAmyati // 1 // tata IdRzameva damAguNadhAraNaM sAdhUnAM muktinibaMdhanamityupanayaH // iti skaMdakAcAryaziSyakathA / // 15 // For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 15 // // mUlam ||-jisvynnsushsknaa / avagayasaMsAraghorapeyAlA // bAlANaM khamaMti te jati kiM aba aDhara // 3 // vyAkhyA- jiNa iti' jinavacanasyA'hanASitasya yA zrutiH zravaNaM, tayA sakarNAH karNasahitA ityarthaH, lokarUDhyApi ye sakarNA navaMti te sakarNA novyaMte, kiMtu jinavacanazravaNenaiva sakarNAH, ata evA'vagato jhAto ghorasaMsArasya rauzanavasya 'peyAloti' dezIyannASayA vicAro yaiste, evaMnUtAH sAdhavo'sAro'yaM saMsArapracAra iti paryAlocanavaMta ityarthaH, etAdRzAH 'jAti' yatayaH sAdhavo bAlAnAmajJAnavatAM mithyAdRzAM saMbaMdhi duSTaceSTitaM kamaMte sahate. yadItyanyupagame, yadyetAdRzAM uSTAnAmaparAdhaM kamaMte skaMdakaziSyavat 'ati' atra kiM araM Azcarya ! apitu nAzcaryamityarthaH, sAdhUnAM duSTakatAparAdhasahanaM yuktamityarthaH // 43 // // mUlam ||-n kulaM ca pahANaM / hariesabalassa kiM kulaM Asi // AkaMpiyAtave / suravi jaM pajjuvAsaMti // 4 // vyAkhyA-'na kulaM iti' zvetyatra dharmavicAre kulamugranogAdikaM na pradhAnaM na zreSTaM na mukhyaM. nagranogAdikulaM vinA dharmo na navatIti na nizca // 156 // For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 15 // ya ityarthaH, kathaM ? tatra dRSTAMtamAha-harikezivalasya mahApuruSasya kiM kulaM pradhAnamugrAdi- kamAsIt banUva ? jugupsitatvAna kiMcidityarthaH, tasya kiM saMpannamityAha-AkaMpitA AvarjitA vazIkRtahRdayAH, kena ? tapasA, etAdRzAH surA api yaM harikezibalanAmAnaM sAdhu paryupAsate sevaMte, tarhi manujAnAM kA kathA ? ato dharmavicAre na kulasya prAdhAnyaM. // 4 // atra darikezivaladRSTAMto likhyate. adhunA harikezivalapUrvanavasvarUpaM kiMcillikhyate mathurAyAM nagaryo zaMkharAjA banUva. so'tIvanyAyanipuNaH, ekadA tena rAjJA gurusamIpe cAritraM gRhItaM. vihAraM kurvan zaMkharAjarSirda stinAgapuraM gataH, tena zaMkharAjarSiNA mArgamajAnatA somadevapurodhase pRSTo nagaramArgaH, yativeSaSiNA tena somadevapurohitena vyaMtarAdhiSTito'gnisadRzastapto mArgastasmai darzitaH. yo'jAnana tasmin mArge vrajati sa nasmasAnavati, vipreNa ciMtitamayaM yatirasmiJ jvalanmArge yadA gamiSyati tadA sa jvaliSyati, tato'haM ca kautukaM vilokayiSyAmIti uSTamatinA'AdiSTe mArge sAdhugaMtuM lagnaH, tasminnavasare sAdhodharmamAhAtmyena sa vyaMtaro naSTvA gataH, mArgazca zItalo jAtaH, zaMkharAjarSistviryAsamityA tasmi // 15 // For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- na mArge zanairgavati. tadA gavAdasthitena somadevapurohitena vicAritamaho mahAnayaM dharmapra- - nAvaH, yadayaM vyaMtarAdhiSTito'nisadRzastapto'pi mArgo'sya prastAveNa zItalo jAtaH, ato // 15 // dhanyo'yaM sAdhuveSo dhanyazcAyaM mArgaH, sa gavAdAuttIrya sAdhucaraNayoH patitaH, he svAminma yA'jJAnavazena kRtaM kRtaM; kSamasva madIyAparAdhaM ? ____ sAdhunApi taM yogyaM jJAtvA dharmadezanA dattA, tabaNena sa pratibodhaM prAptaH, manasi ciM. tayati, aho paramopakAritvameteSAM! yadapakAriNyapyupakArabudiH, purohitenoktaM he nagavan ! javAbdhau nimajaMtaM mAM cAritradharmapravahaNaprApaNena tAraya ? guruNA cAritraM datta, niraticAraM cAritraM sa pAlayati, paraMtu brAhmaNajAtivazena nIcairgotranibaMdhanaM jAtimadaM karoti. bahukAlaM cAritraM prapAlyAMte madamanAlocya sa devatvaM prAptaH, tatra bahukAlaM yAvannogAn bhuktvA babhanIcairgotranAmA somadevapurohitajIvo gaMgAtaTe balakoTanAmnazcAMDAlasya gRhe gaurInAryA, tatkutau samutpannaH, mAtrA svapnamadhye nIlavarNaH sahakAro dRSTaH, anukrameNa putro jAtaH, mAtRpitRticyAM harikezivala iti nAma dattaM. anukrameNa vanekavAraM vasaMtotsave savayoniH zizunniH // 15 // For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- // 15 // sAI kIjhAM kurvannaticApalyena zizuMstarjayati, yataH svanAvo'yaM zizUnAM na sahaMti ikka- mAlATI, mikaM / na viNA ciThaMti ikkamikkeNa // rAsahavasahaturaMgA / jUAripaMjhiyAminA // 1 // tato bahunnimilitvA harikezibalaH svayUthAniSkAsitaH, etasminnavasare ekaH saviSaH so nirgataH, tato bahunnijanaimilitvA sa sapoM hataH, tasminneva vAsare'nyo'pi so nirgataH, sa tu nirviSaH, tato lokaivicAritaM nirviSo'sau so na mAraNIya iti jIvanmuktaH, etatsvarUpaM dRSTvA laghukarmaNA harikezibalabAlakena vicArita aho'sminnagAdhe lavakUpe svaka maNaivAyaM jIvo duHkhI navati, parastu nimittamAtra, yayuktaM-re jIva suhAuhesu / nimittamittaM paraM vijApmAhi // sakayaM phalaM bhujNto| kIsa muhA kuppasi parassa // 1 // punaH svagugairevAyaM sukhI navati. sukhaduHkhayorupAdAnaM nijAtmaiva. ato nirviSatvameva varaM. viSayaviSa-) sahitAstu maraNaM prApnuvaMti, ato viSayaviSarahitA ye ta eva dhanyAH, zcha mukulitanayano // 15 // 'nAdilavaprapaMcaM ciMtayan navatApaharaNaM jAtismaraNaM prApa. samyak pUrvanavasvarUpaM dRSTaM, aho mayA pUrva somadevanave cAritraM pAlitaM, paraM tubajAtimadaM kurvatA kaluSIkRtaM. aho vizu-ze For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 160 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 'yaM cAritroM nirviSatvenArAkSe niyataM svargasukhAya saMpadyate, yaduktaM siddhAMte'pi - taNasaMthAranivivi / muNiva jaThTharAgamayamoho // jaM pAvara muttisuhaM / katto taM cakkaTTIvi // 1 // iti saMvegaraMgolIDhamanasA harikezivalena guroH pArzve jinavAlIM samyag nizamya cAritraM gRhItaM, duSkaraM SaSTASTamAditapaH karoti, nirviSatvena ca bhUmau vicarati. ekadA kRtamAsopavAsata vArasya nagaryau taMDukanAmni vane tiMDukayakAyatane sa kAyotsargamuiyA sthitaH, tattapo guraMjitamanAstikayo'pi sAdhusevAparAyaNo jAtaH, graho mahattapomAhAtmyaM ! yaduktaMyaddUraM yaddurArAdhyaM / yatsurairapi durlanaM // tatsarvaM tapasA sAdhyaM / tapo'hi duratikramaM // 1 // etasminnavasare vANAsInagarIpatisunAnAmnI rAjakanyA bahuceTIparivRtA balipUjAsAmagrI lAtvA yakSarAjamarcayitumAgatA, Agatya yakAyatanaM pradakSiNAM kurvatyA rAjakanyayA ma lamalinagAtro munirdRSTaH, zraho jugupsitadeho'yaM kaH pretopamaH ? iti thUtkRtaM tayA evaM sA munermahatI mAzAtanAM cakAra. tatsvarUpaM dRSTvA saMjAtakopena tiMdukayakeNa ciMtitaM zraho duHkarmakAriNIyaM rAjasutA, ya For Private And Personal mAlATI. // 160 // Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- tsurAsurapUjitapadayugasyApi muneravAM karoti. ato darzayAmyasyA jagavatparijavaphalamiti 10 saMciMtya tena taharIramadhiSTitaM. tato nAnAvidhaM pralapaMtI dArAdIni troTayaMtI vstraadishujhim||161|| jAnatI parijanena mAtRpitRsamIpamAnItA. tato'patyasnehamohitena rAjhA cikitsA kAritA, aneke mAMtrikA vaidyAzcAdUtAH, paraM vizeSo na jAtaH, viSAmA vaidyAH, tato yakeNa pratyahInUyoktaM no rAjana svarUpagarvitayA'nayA tava putryA matsvAmino munerupahAsaH kRtaH, tato yadyasyaiva muneriyaM jAyA navati tadA muMcAmi, nAnyatheti. tato rAjhA vicAritaM, zcamapImAM prANato'tIvavakSanAM kanyAM jIvaMtI tu dRkSyAmi. ato'rpaNIyeyaM munirAjasyeti vicArya prahitA sA munisamIpe parijanasahitA sunnaza, sApi kanyA piturAjhayA yakSAyatane gatA, muni natvA prAha he maharSe gRhANa kareNa karaM? svayaMvarAhaM navataH samIpamAgatA, tato muninoktaM he na nivRttaviSayAsaMgA munayo navaMti, ato nAsti me prayojanamanayA kathayeti. ___ tataH kelipriyatayA tiMukayakeNa munizarIraM pravizya sA pariNItA, kRtavimbanA mu. tA ca, svapnamiva tad dRSTvA vichAyA gatA pituH sakAzaM, pituragre tayA sarvamapi svapnasadRzaM // 16 // For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 162 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir rajanIsvarUpaM kathitaM tasminnavasare rudevapurohitenoktaM he svAminniyaM zaSipatnI jAtA, a to'smAkaM zAstre proktaM, ' rupipatnI tyaktA brAhmaNebhyo dIyate ' iti vedArthaH, to brAhmaNAnAmeveyaM kanyA samarpaNIyA, etat zrutvA rAjJA tasmai rudevapurohitAya sunA patnItvena sa marpitA, ekavAraM tena ruzdevapurohitena yajJaM yajatA sunajJa yajJapatnI kRtA. yajJamaMmape bahavo dijA militAH, yajJakarmaNi kuzalAH zrotriyA yajJaM karttuM lagnAH, tadyogyaM bahvazanAdi prahrIkRtaM varttate tasminnavasare mAsakapaNapAraNake harikezabala muniryajJapATake pratiSTaH, tadA sanmukhamAgataM muniM dRSTvA dvijairuktamaho ko'yaM pretopamo malamalinagAtro niMditaveSo yajJapATakaM malinI karttumAgato'sti ? tadavasare muninA samAgatya nikSArthaM brAhmaNA yAcitAH, taicanamAkAryA'nAyaistairuktaM, re daityarUpa yajJapATake niSpannamannaM dijebhyo dAtuM yogyaM, tubhyaM zUdhamA kathaM dIyate ? ityupadAsaH kRtaH yadannaM brAhmaNebhyo dIyate tatpuNyaM sahasraguNaM javati, tubhyaM dattaM tu smani hutamiva jAyate; to vrajasva ? kimarthaM sthito'si ? iti vAkyaM zrutvA yaNa taharIre pravizyoktaM, aho zrUyatAM ? zrahaM zramaNo'smi, yAvajjIvaM brahmacarya - For Private And Personal mAlATI. // 162 // Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 163 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir nirataH, ahiMsAdikavratadhArI ata evAhameva supAtraM, na brAhmaNaH kathaM vA javaMtaH pazuvadhAdipApAtA yoSidavAcyaprANimarddakAH sadjJAnena dUrIkRtA brAhmaNAH ? ato'hameva supAtraM, jAgyena javatAM yajJapATake samAgato'smi. to me zuddhamannaM samarpayata ? ityAdivAkyai stiraskRtAste taM muniM prahatu lagnAH, yaSTimuSTyAdinistAnAM cakruH, tato ruSTena yakSeNAhatya te nirganuDudhirodvArAH zithila baMdhana saMghayo nUtale pAtitAH, tato mahAn kolAhalo jAtaH sarve'pi militAH, tadAkarNya sunaza rAjakanyA bahirnirgatA, dRSTo munirupalakSitazca tato jayavihvalAMgI sArudevAdIn kathayati jo durmatayo yAsyAmuM pIruto yamamaMdiraM, ayaM tiMdukayakapUjito mahAprajAvo munirvartate, ma hAtapasvI, mayA pUrvI cAlito'pi yo manAgapi dhyAnAnna calitaH, dhanyo'yamiti vadaMtI suna municarAyornipatyA, he kRpAsiMdho de jagatIjanabaMdho kSamasva mUkhairviditamaparAdhaM madanurodheneti muninoktaM na munInAM kopAvakAzAH syuriti yato'yaM mahAnarthakArI krodhaH, yaduktaM - jaM ajjiyaM caritaM / desulAe ma puchkomie || taMpi kasAyamitto / hArei naro muhutte For Private And Personal mAlATI. // 163 // Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 16 // gaM // 1 // ataH sAdhUnAM na kopaH kattu yujyate. paraMtu kopakAriNaM yadaM prasannIkuruteti tai- - stacanAdinniryakaH saMtoSitaH, sarve'pi sajInUtA hijA yajhakarmANi tyaktvA municaraNa yonipatitAH, pratilAnito muniH zukSannena, tatra paMca divyAni prAtAni, kimetaditi saMjAtakutUhalA bahavo lokA militAH, rAjApi vyatikaraM vijJAya samAgataH, supAtradAnaprazaMsAM ca cakAra. yauktaM-vyAje syAd higuNaM vittaM / vyavasAye syAJcaturguNaM // ketre zatagu. eNaM proktaM / pAtre'naMtaguNaM tathA // 1 // mithyAdRSTisahasraSu / varameko hyaNuvratI // aNuvratisahasreSu / varameko mhaavrt| // // mahAvratisahasreSu / varameko hi tAtvikaH // tAtvikasya samaM pAtraM / na nUtaM na naviSyati // 3 // ato dhanyamidaM jainasAdhudAnamiti bahavo janA munidezanayA pratibujhaH, hijAH sarve'pi dezaviratidharAH saMjAtAH, harikezimunirapizuvata. mArAdhya kevalamutpAdya modaM prAptaH, tasmAnnakulaM pradhAnamapitu guNA eva, guNAnAM virahe ku. lasyA'kiMcitkaratvAditi. punazcAyamAtmA naTavadaparApararUpaiH parAvartata, tataH kaH kulAnimAnAvakAzaH? iti gAthAtrayeNa spaSTIkaroti, // iti harikezibalamAtaMgakathA // // 16 // For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kallashsagarsuri Gyanmandir nupadeza- // 165 // // mUlam ||-devo neraznattiya / kIDapayaMguttimANuso veso / / rUvassI avirUvo / su- mAlATI. hanAgo urakannAgI a|| 5 // vyAkhyA-'devo iti ' ayaM jIvo devo jAtaH, punarnArako'pi jAtaH, itizabda nagadarzanArthaH, ca zabdaH samuccayArthaH, kITaH kamyAdiH, pataMgaH zalalaH, tiryagupalakSaNaM caitat, mAnuSaH pumAneSa jIvaH, parAvarnate iti sarvatra kriyA. 'rUvastI. tti' kamanIyazarIraH, virUpo vizonnano vigatAkAra iti yAvat. sukhaM sAtaM najate iti sukhannAgI, evaM duHkhannAgyapi jAta iti gAthArthaH // 45 // // mUlam ||-raanti ya damagutti ya / esa sapAgutti esa veyavika // sAmI dAso pu. jo / khaluti adhaNo dhaNavati / / 46 // vyAkhyA- rAnatti' tathA rAjA pRthvIpatiH, tayA imako niHsvaH, eSa jIvaH zvapAkazcAMDAlo'pi saMjAtaH, tathA eSa eva vedavit sAmA-za divedAnAM vettA pradhAnabrAhmaNo'pi jAtaH, tathA svAmI nAyakaH, tathA dAso'pi epa jIvaH saM // 165 // jAtaH, pUjyo'nyarcanIya napAdhyAyAdiH, khalo urjano'pyeSa jIvaH, adhano nirdhano'pyeSa jI. vaH parAvartate, dhanapatirIzvaro'pyeSa jIvaH // 6 // For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI, // 16 // // mUlam ||-nvi zca ko niyamo / sakammaviNiviThThasarisakayaciTho | anunnarUva- veso / naDuvva parianae jIvo // 47 // vyAkhyA-'navijJati ' nApi saMnnAvyate 'zveti' atra kazciniyamo'vazyaMnAvo, yathA pare manyate puruSaH puruSatvaM prApnoti, pazavaH pazutvaM prApnuvaM ti, iti kecinmanyate, tathA'tra nizcayo nAstItyarthaH, kIdRzo jIvaH ? svakarmaviniviSTasadRzakataceSTaH, yAdRzaH svakarmodayastAdRzaeva ceSTAvyavahAra ityarthaH, karmavaicitryeNa navavaicityopapatte riti padArthaH, tadRSTAMtamAha-anyo'nyarUpo nAnAkAro veSo yasyAsAvanyo'nyarUpaveSaH, vividha vastrAdivicittimAnityarthaH, etAdRzo naTa iva jIvaH parAvartate paribhramati, tadidaM saMsArasvarUpamAlocya vivekino mokSAnilASiNa eva navaMti, na dhanAdilipsava iti, agretanagAthAyAM dRSTAMtenAha // 4 // ||muulm ||--komiisehiN dhaNasaMcayasta / guNasunnariyAe kanAe // na viluze vara- risI / alonnayA esa sAhUNaM // 40 // vyAkhyA--' komIsaehiM iti ' dhanasaMcayasya - vyasamUhasya koTInAM zatairapi sahitAyAM, punaH kathaMbhUtAyAM ? guNaiH rUpalAvaNyAdinitAyAM, // 16 // For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 16 // evaMnUtAyAmapi kanyAyAmapariNItAyAmapi na vilukSe na lonaM gataH, ko'sau ? vayarariSiH mAlATI. zrIvajasvAmimuniH, guruH ziSyaMprati kazyati alonnataiSA'naMtaroktA sAdhUnAM kartavyA, sarvayatilinirlo nai vyamiti saMkSepArthaH // 4 // adhunA nirlonnatAyAM vajamuninidarzanaM tuMbavanagrAme dhanagirinAmA vyavahArI vasatisma, so'tIvanazkamatiH, tahe sunaMdA nAmnI patnI, tayA sAInogAnupa jana bahUni vAsarANi sa sukhenAtivAdayAmAsa. ekadA saM. jAtavairAgyeNa dhanagiriNA gurviNI nijannAryAM tyaktvA siMhagirigurusamIpe cAritraM gRhItaM. nagratapaHparAyaNo jAtaH, gurusevArasikaH, sAraNAvAraNAcoranApraticojanAdigrahaNakuzalo banUva. pazcAtsunaMdAyAH kukSau putro jAtaH, sa putro jAtamAtra eva, asya pitrA dIkA gRhItA, dhanyo munijAta iti svajanamukhAt zrutvA manasi ciMtitavAnaho kimidaM lokA vadati ? ko'sau dodAdharmaH? mayA kadApyanunUto vartate, itidhyAnaparAyaNasya tasya jAtismaraNamutpa- // 16 // na. jJAtaM pUrvAnunUtaM cAritaM dharmasvarUpaM ca, javAhiraktazciMtayati, kAyaM janmajarAjuHkhaparaMparAparIto navavilAsaH! ka ca zAzvatasukhaprakAzazcAritradharmavAsaH! aho anaMtazo'pyanujUteSvI For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI, // 16 // pi viSayeSu na tRpto'yaM jIvaH, yamuktaM___ dhaneSu jIvitavyeSu / nogeSvAhArakarmasu / atRptAH prANinaH sarve / yAtA yAsyatti yAMti ca // 1 // punazcoktaM-nogA na bhuktA vayameva bhuktA-stapo na taptaM vayameva taptAH // kAlo na yAto vayameva yAtA-stRSNA na jIrNA vayameva jIrNAH // 2 // ataH sulanAni sAMsArikasukhAni, paraM unnamidaM bodhiratnaM. tathA coktaM-sulaho vimANavAlo / egacattAvi mezNI sulahA / / dulahA puNa jIvANaM / jiNaMdavarasAsaNe bohI // 1 // evaM vicArya mAturugani mittaM nityaM bADhasvareNa sa rudanaM karoti. mAtrApyane ke pratIkArAH kRtAH, paraMtu na manAgapi rudanAdapasaratIti snehapUrNamapi mAtuzcittaM putropari viraktaM jAtaM, yathA yayA mAtuzcittaM viraktaM jAnAti tathA tathA sa higuNaM roditi. evaM SaNmAsI vyatikrAMtA. etasminnavasare zrIsiMhagirisUrayastatra samavasRtAH, vaMdanArthamAgatA nAgarikalokAH, dezanAMte pratyAgatAyAM parSadi dhanagiriNA samIpamanyetya nivArthamanujJA gRhItA. tadA gurunniruktaM he mahAtmanadya gocaryA yatsacittama cittaM kimapi milati tatsarvaM gRhItavyaM. etaguruvAkyaM pratizrutya dhanagirinidAca. // 16 // For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 26 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir yI nagaramAgataH, gocaryaM paribhramatA nijastrIsunaMdAgRhaM prAptaM, dharmalAno dattaH, tadA sunaMdayoktaM he svAmin gRhANAmuM putraM ? mamAnena mahAna saMtApazcotpAdita iti zrutvA dhanaga rApi gRhIta guruvacanena sunaMdArpitA putranikA gRhItA. UpolikAyAM putraM lAtvA pratyAgato gurusamIpaM vajramiva jAraM jJAtvA vajra iti tasya nAma guruNA dattaM sAdhvInAmupAzraye ca muktaH, bahvayaH zrAGgyastatsaparyA kuvaiti zrIsaMghasyAtIvapriyo jAtaH, tatra pAlana ke sthitavividha siddhAMtAcyAsaM kurvatInAM sAdhvInAM mukhejya AgamaM zRevatA ekAdazAMgAnyadhItAni anukrameNa sa trivArSiko jAtaH, mAtApi pratidinaM tatrAgacchati, taM putraM ca divyarUpaM ear mohavilamanA gRhItumAgatAH kathitaM ca madIyaM putraM gRhISyAmi dhana giriNoktaM nAhamarpayiSyAmi yatastvayAyaM svahastena samarpito me bAlaH, ivaM parasparaM vAdo lagnaH, vivadaMtI sunaMdA gurudbhiH sArddhaM rAjahAraM gatA, rAjhoktamunayoH samAno'yaM putraH, yadAkArito yatpAvrajati tasyAyaM putra iti nyAyaH, tat zrutvA sunaMdA'nekAni sukhanakSikAmaraNAdIni vi citrANi bAlacittaraMjakAni vastUnyagre muktvA putramAhvayatisma. he vatsAgacchAgaccha ? zramuM gR 22 For Private And Personal mAlATI. // 165 // Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir napadeza- mAlATI. hANa amuM gRhANeti jalpaMtI mAtaraM sanmukhamapi sa na vilokayatisma. sA viSamA jAtA. tato dhanagiriNoktaM he vatsAsmatpArzve tvayaM dharmadhvajo varttate, yadi rocate tarhi gRhANAmumiti zrutvA UTiti gurusamIpamAgatya dharmadhvajaM ca mastake caTApyotphullanayano'sau nanana. rAjhoktaM gurorevAyaM putraH, sarve'pi lokAzcamatkRtAH, pazyatAho trivArSikasyApi bAlasya jJAnaM! sarvo'pi saMghalokaH zrIgurunniH saha svasthAnamAgataH, anukrameNa so'STavArSiko jAtaH, gurunnizcAritraM dattaM, putramohena mohitayA sunaMdayApi cAritraM gRhItaM. cAritragRhaNAnaMtaraM yogyo'yamiti jJAtvA gurunniH sa svapade sthApitaH, dazapUrvaviugratapAzca kenacitpUrvanavamitreNa devenAgatya tasmai vaikriyalabdhirAkAzagAminI vidyA ca dattA, vidyAdyatizayayutAH zrIvavasvAminaH pATalIputre samavasRtAH, taiMdanAthai milito nAgaralokaH, vajasvAminA'pi vidyAbalato vihitavizeSarUpeNa Na dharmadezanA prArabdhA. tatastadAdiptacittA lokAH parasparamUcuraho jagavato'yaM rUpAnuguNo vAgvilAsaH, napasaMhRtA dezanA, gataM tadinaM. itazca tatraiva nagare dhanAvahanAmA zreSTI parivasati, tatputrI rukmiNInAmnI. sA'tIvarU // 17 // For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza- pavatI, tayaikadA kasyAzcidAryAyA mukhAt zrIvatrasvAmino guNAH karNagocarIkRtAH, Aryika- Ka yApi rukmiNyagre punaHpunaH zrIvajasvAmino guNA varNitAH, tapalAvasyavidyAtizayamohi // 11 // tayA rukmiNyA pratijJA kRtA, yajasvAminaM vihAya nAnyaM pariNeSyAmi. pituragre proktamadaM vajasvAminaMvinA nAnyaM variSyAmi. tato'patyasnehavazAt zrIvajasvAminaH samAgamanaM zrutvA hitIyadine'nekaratnakoTisahitAM kRtAlaMkArAmupahasitatridazavadhUlAvaNyAM kanyAM gRhItvA sanagavatsamIpaM gataH, sArthavAho viracitakarakudmalo nUtvA prAha, he nagavan prANato'pyadhikAyA mama kanyAyA ratnarAzisahitAyAH pANigrahaNena kurutAnugrahamiti. nagavAnAha he na! mugdheyaM kanyA kimapi na jAnAti. vayaM tu muktikanyAparimnAdhyavasAyino nA'zucipUrNAsu strISu ratiM lanAmahe. yata idaM malamUtrakhAnitulyaM strINAM zarIraM, tatsparzo'nayamUla eva. yauktaM-varaM jvaladayAstaMnna-pariraMno vidhIyate / / na punarnarakajhAra-samAjaghanasevanaM // 1 // ato'yaM moha- nivAsaH kevalaM prANinAM pAza eva strIdehaH, yauktaM-AvartaH saMzayAnAmavinayatnavanaM pattanaM sAhasAnAM / doSANAM sanidhAnaM kapaTazatamayaM ketramapratyayAnAM // svargadvArasya vighnaM narakapura // 17 // For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, napadeza- J // 17 // mukhaM sarvamAyAkaraMDaM / strIyaMtra kena sRSTaM viSamamRtamayaM prANinAmekapAzaH // 1 // ataH strI- NAM saMgatireva brahmacAriNAM kartuM na yuktA; na tadaMgavIkSaNAni ca. tazroktaM-snehaM manonavakataM janayaMti mAryo / nAnIbhujastanavinUSaNadarzitAni // vastrANi saMyamanakezavimokSaNAni / kepakaMpitakaTAkSanirIkSaNAni // 1 // ato'lamamInivarNitairviSAdapyadhikairviSayairiti. ato mAnasasaromilitena, nannayapakSavizuddena, sumatihaMsIsahitena, nirmaladhyAnamuktAlInena, jamacaitanyavinnAvavidA, nAvavinnAvavivecanakAriNA, rAjahaMsatulyenAtmanA, majAmedapUrNA'. zucirUpastrIdehakUpavAsinA navituM na yuktaM. tato'lamanayA nirvivekajanocitakathayA, yadyeta. syAstava kanyAyA mamopari rAgo'sti, tadA nijArthasAdhanena maJcinamAdaM karotu ? iti zrI. majasvAmivacanaM zrutvA prakaTitajhAnapradIpA, vijJAtasvannAvavinnAvarUpA, harSAtirekeNa zravadazrudhArA rukmiNI karau mukulIkRtya prAha, he svAmina nagavaduktavacanakaraNenApi kRtArthAdaM, tato dhanasArthenAnujJA dattA, zrIvavasvAminA pravAjitA cAritraM samyagArAdhya svargannAgbanUva. zrIvajasvAmyapi dazapUrvadharo'nekannavyAnupadezadAnenovRtya aSTau varSANi gRhasthaparyA ye sthi // 17 // For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 13 // tvA, catuzcatvAriMzarSANi gurusevArasiko nUtvA, SaDvizarSANi yugapradhAnatvena vihRtyA'- TAzItivarSANi sarvAyuH prapAlya, zrIvIrAcaturazItyadhikapaMcazatavarSAtikrame devatvaM prAptaH, ta. to'yameva dharmo yatraivaMvidhapranAvANAmapIdRzI nirlonnatA, ato'nyairapi zrIvajasvAmivanirlo. nai vyamityupanayaH // iti zrIvajasvAminidarzanaM // ||muulm ||-aNtenrpurblvaahnnehiN / varasirigharehiM muzivasahA // kAmehiM bahuvihe. hiM ya / baMdijaMtAvi necaMti // bhae // vyAkhyA-'aMtenara iti ' aMtaHpurANi viziSTayoSi. samUhAstaiH karaNanUtaiH, purANi nagarANi, balAni caturaMgANi, vAhanAni pravarahastyAdIni, taiH karaNanUtaiH, varazrIgRhaiH pradhAnakozainIDAgAraiH karaNanUtairmunivRSanA munivarAH, kAmyate prArthyata iti kAmAH zabdAdayastaiH karaNanUtairbahuvidhairnAnArUpaiH, cittAkepaheturaMtaHpurAdinirityevaM sarveSAM vizeSaH, baMdyamAnA api nimaMtryamANA api pUrvoktairityarthaH, necaMti nAnilaSaMti tAnIti gamyate, itisaMbaMdho gAgrArthaH // 4 // parigrahasyA'narthakAraNatvamAha // mUlam ||tten ne vasaNa-AyAsakilesannavivAna a|| maraNaM dhammapraMso / a // 13 // For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mupadezA- mAlATI. // 17 // ra acAna savAI // 50 // vyAkhyA-'na iti ' bedaH karNAdInAM karnanaM, nedaHkrakacAdi- nA pATanaM, svajanAdintiH saha vizleSo vA, vyasanamApata, AyAso vyopArjanArtha svayaMkatazarIraklezaH, klezo vibAdhA pImati yAvat. nayaM trAsaH parigrahAjAyate, vivAdaH kalahaH, ca. zabdaH samuccayArthe, maraNaM prANatyAgaH, dharmabhraMzaH zrutacAritralakaNadharmAccyavanaM, sadAcAravi. lopo vA, aratizritnogaH, etAni sarvANyapi aniyaMti, ato'narthamUlo'rSa ityarthaH, aryate vivekavikalaiH prArthyate ityoM hiraNyAdiriti vyutpatiH // 50 // // mUlam ||--dosasayamUlajAlaM / puvarisivivajiyaM jaI vaMtaM // acaM vahasi agalaM / kIsa agacaM tavaM carasi // 51 // vyAkhyA- dosasaya iti ' doSA rAgAdayasteSAM zatAni, teSAM mUlakAraNaM ca jAlaM, matsyabaMdhajAlavatkarmabaMdhahetutvAdityarthaH, pUrvarSintirvajasvAmyAdinirvizeSeNa varjitaM tyaktaM. idAnIMtanAH karmakAlAdidoSAdavAhanapravaNA nUyAMso viveki- nA nA'laMbitavyAH, yadi he sAdho vAtaM dIkSAgrahaNena tyaktaM, etAdRzamadhaiM hiraNyAdikaM vaha si dhArayasi, kiMnUtamartha ? anathai narakapAtAdyanarthakAraNatvAt, tarhi kisa iti kimana niH RECE // 14 // For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- prayojanaM tapo'nazanAdirUpaM carasi ? ataH parigrahatyAga eva sAdhunAM zreyAnityarthaH // iti mAlATI. paMcAzattamagAbhArthaH // // 17 // // mUlam ||-vhbNdhnnmaarnn-sehnnaan kAna pariggahe nahi // taM jaz pariggahu ciya jadhammo to naNu pavaMco // 51 // vyAkhyA-vahabaMdhaNeti' vadhastADanaM, baMdhanaM rajjvA-y dintiH, mAraNaM prANacyavanaM, sehaNA nAnAprakArAH kadarzanAH, eteSAM iMdhaH, he prANin tvaM kazraya ? tAH kAH? yAH parigrahe pidAdisaMgrahe na saMti na vidyate. api tu sarvA api saMtItyapaH, tattasmAtkAraNAt yadyevaM jJAtvApi parigrahaH kriyate, 'ciya iti' nizcayena no iti tasmAtparigraharaNAdyatidharmoM na, tu nizcitaM prapaMca eva vibanaiva, ato na parigraharakSaNaM yu. tamiti nAvaH // 1 // // mUlam ||-vijaahriihiN saharisaM / nariMdahiyAhiM ahamahaMtIhiM // je pachijjata- // 15 // / * zyA / vasudevo taM tavassa phalaM // 52 // vyAkhyA-vijA iti ' vidyAdharI nividyAdharaku lotpannAniH kanyAniH saharisa saharSa yathAsyAnA nareMhitRnipatisutAnizcetyarthaH, kI For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, upadeza- dRzIniH? atha mahatIniH svagRhanirgamAdanaMtaraM pradhAnAnniH, athavA prAkRtanApayA'hamaha- J mikayA parasparaspaIyA, etAdRzIniryatprArthyate'nilaSyate, ' tazyA iti ' tasmin kAle va // 16 // sudevanAmA kumAraH, tatsarvaM tapasaH phalaM, prAgnava vihitavaiyAvRttyAdeH phalaM, tasmAtparigrahaM tya tvA tapazcaraNameva varamityarthaH, iti pUrvagAzrayA saMbaMdhaH // 5 // // mUsam ||-kiN Asi naMdiseNasta / kulaM je harikulassa vinalassa // AsI pi. yAmaho su-carieNa'vasudevanAmuni // 53 // vyAkhyA-' kiM Asi iti ' kimAsonaMdiSeNasya kulaM ? nacinnatvAhigjAtitvAnna kiMcidityarthaH, pUrva tu darizstunukulo bAhmaNa AsIdityarthaH, tathApi yadyasmAdasau naMdiSaNajIvo vipulasya vistIrNasya harikulasya yAdavavaMzasya aAsIjAtaH pitAmahaH pUjyaH sucaritena sadanuSThAnena hetunUtenetyarthaH, vasudevanAmA rAjakumAparaH , tasmAtkiM kulena ? sucaritamevAcaraNIyamityarthaH / adhunAnaMdiSeNakathAnakaM likhyate-ma. gadhadeze naMdinAmani grAme cakradharanAmA cakradhArI darihI vipro vasatisma. tasya somilA strI, tatkukSisaMnUto naMdiSeNanAmA putraH, tasmina jAtamAtra eva pitarau mRtyumApannau, tadA ta // 16 // For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI, // 17 // mAtulena sa svagRhe samAnIto vastizca. paraMtu yauvane'pi kurUpo bRhanmastako laMbodaro va- | kranAziko vAmanazarIro vikRtanayanastutikarNaH pItakezaH pAdakhaMjaH pRSTavraNo dauAgyakanidhiH kAminInAmaprItipAtraM ca. etAdRzo'sau mAtulagRhakAryANi karoti. tadA lokairuktaM no nirlAgyaziromaNe kiM paragRhakArya dAsavatkaroSi ? gaDha videzaM ? dhanArjanena strIpANigrahaNaM kuru ? sthAnAMtaritAni nAgyAnIti lokairapyucyate. etAdRglokavacanaM zrutvA gaMtukAmasya tasya mAtulenoktaM, kimarthaM videzaM vrajasi ? mahe sapta putryo varttate, tAsAM madhyAdekAM tava vivAhayiSyAmIti tiSTa magRhe ? sa sthitastathaiva gRhakArya karoti, ekadA mAtulena saptApi kanyA naMdiSeNasya darzitAH, tAniruktaM no no tAta vayaM prANaghAtaM kariSyAmaH, paraM taM naMdiSeNaM na variSyAma iti tAsAM pratijJAM zrutvA sa manasi ciMtayati, aho mamaivAyaM karmaNAM doSaH, svakRtaM nA'bhuktaM kIyate karma. yaduktaM karmaNo hi pradhAnatvaM / kiM kurvati zunA grahAH // vasiSTadattalagno'pi / rAmaH prabajito vane // 1 // sa khagarnavairAgyeNa gRhAnirgataH, paribhraman ratnapuraM gataH, tatropavane kvacitprade 23 For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mupadeza- ze krImaMta vivasanaM madanarasonmattaM parasparArpitagADhAliMganaM strIpuruSayugmaM dRSTvA manasi khedaM mAlATI, J vahan AtmaghAtAya vanaM gataH, tatra susthitanAmA sAdhurmilitaH, sAdhunoktaM no mugdha kimne||17|| nAjhAnamRtyunA ? anaMtazo'nunnUtenApi kAmena na kApi sidiH, kiMcirmakAryaM kuru ? yenA yasidiH syAt, kimeninoMginogopamairvipAkakaTukaiH sukhaiH? anityamidaM rogAyatanaM zarIraM, yato rogasaMkhyA-paNakomI amasATha / larakA nava nava sahasa pNcsyaa|| culasi ahiyAnirae / apazThANaMmi vAdina // 1 // ato'nityadehAtsAraM dharmamevAMgIkuru ? purvanno'yaM manupyannavo dharmavinA vyartha eva. yamuktaM-saMsAre mAnuSyaM / sAraM mAnuSyake ca kaulinyaM // kaura linye dharmitvaM / dharmitve cApi sadayatvaM // 1 // iti guroramRtopamA dezanAM zrutvA nivRttavi. SayatApo'sau gurusamIpe dIvAM 'jagrAha. nAvihAritvena gurusevAM kurvan sa vicarati; SaSTaSaSTanatAMte pAraNaM karoti. atIvavairAgyarasapUritamanAH paMcazatasAdhUnAM vaiyAvRttyaM mayA vidheyamiH // 17 // ti sa niyamaM jagrAha. aho! sAdhuvaiyAvRttyasya mahatpuNyaM. yaduktaM-veyAvaccaM niyayaM / kareha nattamaguNe dharaMtANaM // savaM kira paDivAI / veyAvaccaM apamivAI // 1 // For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATI, // 17 // sAdhUnAmanapAnAdyAnIya samarpayitvA pazcAtpAraNakaM karoti. saMghamadhye tasya mahatI pra zaMsA jAtA. ekasminnavasare saudharmapatinA naMdiSeNaniyamaprazaMsA kRtA. tAma'zraddadhAnau hau devau naMdiSeNasya niyamaparIkSArtha ratnapuramAgato. eko devo nagarabAhyopavane glAnamunirUpaM kutvA sthitaH, vitIyo devo yatirUpaM kRtvA nagaramadhye yatra naMdiSeNamuniH SaSTapAraNakaM kartuM sthito'sti tatrAgataH, yAvatsa prathamakavalakaM mukhe vipati tAvatsAdhuveSo devo'pi tatrAMgatyovAca, are no naMdiSeNa madIyo gurunagarabAyopavane'tisArarogapImitastiSTati, tvaM tu vai. yAvRttyakArI vanase, tanizcitaH kathaM nojanaM kartuM sthito'si ? taccanaM zrutvA naMdiSeNastayai va kavalaM muktvA, AhAropari vastramAchAdya, tena sAI militvA gaMtuM lamaH, sAdhurUpadeveno. taM, no dehazuddhyarthaM prazramaM nagarAjalamAnaya ? naMdiSeNo jalAya gato, yatra yatra yAti tatra tatrAzu milati, paraM sa khedaM na prApnoti. evaM vAradhyaM nagaramadhye paribhramatApi devoparodhena tena jalaM na labdha. tRtIyavAraM nirgatena lAnAMtarAyakarmakSayopazamaprAbalyena tapolabdhyA devoparodhe nivRtte tena zuI jalaM prAptaM. tad gRhItvA tena sAI sa vanamadhye glAnapArzve samAyA // 17 // For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 280 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir taH, glAnena bahUni karkazavacanAnyuktAni; paraMtu naMdiSeNaH svakIyameva doSaM vilokayati ma nAgapi na krodhakaluSitamanA jAtaH, kathayati ca he glAnamune madIyAparAdhaM kamasvetyuktatvA taccharIraM sa jalena prakAlayati, kathayati ca svAminnupAzraye samAgamyatAM ? yathauSadhaM vidhAya tava samAdhiH kriyate. tadA devasvarUpasAdhunoktaM, he naMdiSeNa mama gamanazaktirna vidyate, kathamAgacchAmi ? tadA naMdiSeNo glAnamuniM skaMdhe samAropya calitaH, mArge tena tadaMgopari durgaMdhAMzucyAdIni kRtAni. jo naMdiSeNa dhik tvAM ! vegavidhAvitaM karoSItyAdibhiH kaTuvAkyaistaM tarjayati, naMdiSe patIvratara pariNAmazciMtayati, kathamayaM mahAtmA svasthI naviSyati ? jo glAnamune mithyAduSkRtamastu ? adhunA tvAM zojanaM nayAmItti vadan gacchatisma tato devena vicAritamaho dhanyo'yaM sunirmayA mahAMtaM khedaM prApito'pi na manAk calitaH, satyamaizvaca iti saMciMtya devamAyAM saMhRtya divyarUpaM ca vidhAyaivaM sa vadatisma he svAmin yAdRzastvamiMdeza tistAdRza evaM mayA dRSTaH, dhanyastvaM, pavitrAtmA tvameva nirjitakrodhastvameva, kamasva For Private And Personal mAlATI. // 180 // Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- mamAparAdhamiti muhurmuhurmunicaraNayornipatya devaH svasthAnaM gataH, naMdiSeNo'pi gozIrSacaMdana- liptagAtraH svasthAnamAgataH, bahukAlaM yAva?yAvRttyAnigrahaM pAlayan duSkaraM tapazcakAra. haad|| 11 // zasahasravarSANi yAvaccAritradharma pratipAlya prAMtasamaye tvanazanaM cakAra. tatra darnasaMstAraka sthitena pratyAkhyAtacaturvidhAhAreNa tAdRkkarmodayAtsaMsmRtanijadau gyeNa naMdiSeNamuninA nidAnaM kRtaM, yathAhamAgAmini nave strIvallano nUyAsamiti nidAnaM kRtvA mRtvA ca sa saha. sAradevaloke devtvenotpnnH| tatacyutvA sorIpuranagare aMdhakaviSNurAjJaH sunnazarAjhIkukko samuvijayAdInAM navA. nAM vRkSAnAM bhrAtRNAM vasudevanAmA laghujrAtR venotpannaH, so'tIvarUpasauMdaryavAna, bahanidAno'tyaM. tasunago lokapriyazca banUva, nizciMto nagaramadhye svecyA bramati. taDpaM dRSTvA mohitAH paura vanitA gRhakArya tyaktvA tadanu bramaMti, salajjA api kulAMganAH svadharma tyajatisma. va strI. hai| NAM vyAkulatvaM vijJAyAkulaiH pauralokaiH samuvijayAMtikamAgatya vijJaptaM ca, svAmitrayaM va - sudevo gRhe eva rakSaNIyaH, yadetadrUpamohitAnniH pauravanitAniH kulAcArAdi tyaktaM, etanimi // 11 // For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 12 // neyaM kulavadhUnAmAcArahAniH, anAcAramanivArayatAM navatAmapyayaM doSaH, iti zrutvA samui- vijayenApi vasudevaH zikSApradAnena saudhamadhye sthApitaH, kalAnyAsaM sa karotisma. ekado. Nau zivAdevyA gozIrSacaMdanaM ghRSTvA, svarNakaccolakaM ca nRtvA dAsIhaste svakAMtAya preSi. taM. mArge vasudevena balAttahItvA svAMgalepaH kRtaH, pazcAttayoktaM yadyetAdRzo'si taddevAtra gu. ptisthAne sthApito'si, pazcAnadhyatikaraM jJAtvA sa pAzcAtyarAtrau nagarapratolyAM samAgatya kamapyakaM mRtakamAnIya' pratolyAM jvAlayitvA tena likhitaM yasudevaH kASTalakSaNenAtra mRto. 'sti, sarvairapi lokaiH sukhena stheyaM, caM likhitvA sa ngraabhirnirgtH|| pranAte samuvijayo'pi tAM pravRttiM zrutvA mahAMtaM zokamApanazcitayati, aho mAnavatA kimAcaritamidaM duHkulocitaM! kiM kriyate ? yannAvyaM tannAnyathA navati, vasudevo'pi pRthivyAM paribraman navanavarUpaveSAcaraNena nAgyavazataH sahasrazo vidyAdharasutAH sahastrazo rAja- kanyAzca pariNItavAn. viMzatyadhikavarSazataM yAvaddezATanaM kurvatA visaptatisahasra saMkhyAkAnAM strINAM tena pANigrahaNaM kRtaM. pazcAzehiNyAH svayaMvare samAgatya, kujarUpeNa ca tAM vivAdya // 12 // For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlATI. napadeza 1 // 13 // yAdavairyudaM kRtvA camatkAraM darzayitvA svarUpaprakaTanena samuvijayAdInAmAnaMdamutpAdayAmAsa. camatkRtA lokAH, aho mahAnayaM puNyaprAgnAraH, pazcAtsvajanavargeNa sAI sa nagaramAgatya devakanRpaputrIdevakIpANigrahaNaM cakAra. tatkudijaH zrIkRSNavAsudevaH, tadaMgajAzca sAMbapradyu. nAdayaH saMjAtAH, sa harivaMzapitAmaho jAtaH, sarvamapyetatpUrvannavAcItapaHphalaM jJeyaM.e. vamanyenApi tapasi yano vidheya ityupadezaH // iti saptadazaH saMbaMdhaH // 17 // // mUlam ||-sprkkmraanlvaaienn / sIse palIvie nIyae // gayasukumAleNa khamA / tadA kayA jaha sivaM patto // 55 // vyAkhyA-'saparakkama iti ' saparAkrameNa parAkramasahitena 'rAnalavAieNani' rAjabaMdhurapi bahulAlitaH, etAdRzena satA 'sIse iti' mastake 'palIvie iti' pradIpite jvAlite nijake svakIye gajasukumAlanAmnA munIzvareNa kamA krodhA'nnAvaH 'tahA iti ' tena prakAreNa tAdRzI kRtA, ' jahatti ' yathA yatdamA- karaNena zivaM modaM praaptH|| atra kathAnakasaMpradAya: hArikAyAM zrIkRSNAnidho nRpastasya mAtA devakInAnI, tatra zrInemijinezvarAH sama // 13 // For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- vasRtAH, devairAgatya samavasaraNaM nirmitaM, nagavatA dezanA dattA, parSatsu svasthAnaM gatAsu SaDmAlATI. Ka brAtaro jahilapuravAstavyAH sAdhavo nagavaMtamApRcya SaSTapAraNake hisAdhusaMghATakatrayeNa ng||1|| yo nivArthamAgatAH, prazramaH saMghATakaH paritraman devakI maMdiraM prAptaH, taM dRSTvA hRSTacittA deva kI modakaiH pratilAnjayatisma. tasmin gate hitIyaM yugmamAgataM, tatsadRzarUpadhArakamatyullAsakArakaM dRSTvA tathaiva pratilAnnayatisma. tRtIyaM yugmamAgataM, tadA devakI ciMtayati, naivaM tRto. yavAramAhArArthamAgamanaM zurUsAdhUnAM ghaTate. kiM kAraNamiti vimRzya sA kathayatisma. no mahAnunAva ! mahatIyaM dvArikApurI, zrAkSA api bahavaH saMti, tatkiM punaH punarAgamanaprayo. janaM? kimAhAro na militaH? kiM vA sAdhavo bahavaH ? kiM vA bhrAMtyA samAgatamiti pRSTe sAdhuH prAha, no suzrAvika vayaM SaD baMdhavaH SaSTapAraNake pRthak pRthak navahe samAgatAH, sa. dRzarUpatvAtsaMzayaH samutpannaH, devakyA ciMtitaM SaDapyete sadRzAkArAH kRSNatulyA vIkSyaMte, hai mamApyeteSAM darzanena putradarzanAnaMdaH samutpadyate, pUrvamapyatimuktasAdhunA mamoktamasti yatta vASTau putrA naviSyaMti. tata ete kiM madIyaputrA na navaMtIti tasyAH saMdehaH samutpannaH, Ei. // 14 // For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza // 15 // tIyadine sA zrInemijinaM pRSTuM gatA, svAmin gatadine sAdhudarzanena mamA'tIvAnaMdaH samajA- mAlATI. yata, kimatra snehakAraNaM ? nagavatoktaM pamapyete tavAMgajAH kaMsanayato devena nahilapure nAgapatnIsulasAgRhe muktAH, tatraiva ca vRhiM gatAH, yauvane kAritakSAtriMzadakSatriMzatkanyApANigra. haNA asmaddezanAzravaNato labdhavairAgyAstyaktasaMsArasaMgA gRhItacAritrAH SaSTaSaSTaM tapaH kurvANA gatadine asmadAdezato nagaryAmAhArArtha nirgatAH, pRthakpRthak navadgRhamAgatAH, putrasaMbaMdhena tadarzanataste snehaH samutpannaH, iti nagavacanamAkarNya sA pazcAttApaM kA lagnA. mana. si ciMtayati dhanyA sA yA vikasitahasitamukhasukomalakaracaraNaM svakIyamaMgajaM lAlayati, svAMke ca sthApayati. ahaM tvadhanyA daurjAgyavatI yayaiko'pi putro na lAlita iti ciMtAturA nUminyastadRSTiH sA devakI kRSNena dRSTA, ciMtAkAraNaM ca pRSTa, kathitaM ca tayA ciMtAkAraNaM, pazcAnmAtRmanorathapUraNAthai so'STamaM tapo vidhAya devamArAdhitavAna. tenApyAgatya varo dattaH pu. m||15|| tro naviSyatIti, paraM sa bahukAlaM gRhe na sthAsyatItyuktvA devo gataH, krameNa siMhasvapnasUcira tastasyAH putro jAtaH, gajasukumAla iti ca nAma dattaM. 24 For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 286 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir krameNa so'STavArSikaH saMjAtaH, samahotsavaM mahatAgraheNa tasya somilaputrI pariNAyitA. pazcAnnemijinezadezanAM zrutvA saMsArA'sAratAM ca jJAtvA gRhItacAritro gajasukumAlaH prabhumApacaya smazAne kAyotsargamucyA sthitaH, tadavasare bhramatA somilena sa dRSTo, madIyA niraparAdhA tanayA duSTenAnena vigopiteti samutpannadveSeNa tariti mRttikApAliM nivaddhya ta jAjvalyamAnA aMgArakAH diptAH, mastake jvalatyapi gajasukumAlaH kamAmAdhAya zukladhyAnatoMtakRtkevalitvena mokSaM prAptaH, dvitIyadivase zrIkRSNaH prabhuvaMdanArthamAgataH, pRSTaM kutrA - sti gajasukumAlo ? jagavatoktaM tena svakIyaM kAryaM sAdhitaM, sarvo'pi vRttAMtaH kathitaH kRSNenoktaM svAmin kenaitadduH kRtaM kRtaM ? jagavatoktaM tvAM dRSTvA yadIyaM hRdayaM sphuTiSyati sa jJeyaH, pazcAt kRSNasya zokAturasya nagaraM pratyAgavataH somilo militaH, jayAnnaiyana hRdayasphoTena mRtvA saptama gataH zaSihatyAkArakatvAt evaM dhairyavatA gajasukumAlena yathA kamA kRtA, tadhAnyenApi sakala siddhidAyinI kamA vidheyetyupadezalezaH // ityaSTAdazasaMbaMdhaH // // mUlam // - rAyakule suvi jAyA / jIyA jaramaraNagapravasadI || sAhu sadaMti savaM / For Private And Personal mAlATI. // 186 // Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza- niiaannvipespesaannN||56||vyaakhyaa-' rAyakulesu iti' rAjakuleSUnamakuleSu jAtA api, JetAdRzA apItyarthaH, nItAstrastAH, jarA vayohAnirmaraNaM prANaviyogo, garnavasati vaas||17|| mukhaM, etebhyaH, prAkRtatvAhinaktivyatyayaH, etAdRzAH ' sAhU' iti sAdhavaH sarva sahane, nI cAnAmapi 'pesapesANaMti ' sevakasya sevakAsteSAM kRtamupasarga sahate ityarthaH // 56 // // mUlam ||-pnnmNti ya puvayaraM / kulayA na namaMti akulayA purisA // paNana puviM zaha jaz-jalassa jaha cakkaTTimuNI // 57 // vyAkhyA-'paNamaMti ya iti' praNamaMti vaMdaMte 'puvayaraM iti ' prazramataraM, prazramaM ke namaMtItyAha-kulajAH kulInAH puruSAH, paramakulInA nIcakulotpannAH puruSA na namaMti na vaMdaMte; praNataH kulInatvAt 'puti iti ' pra. zramaM hAsmiJ jagati yatijanasya sAmAnyasAdhoH, 'jahati ' yathA cakravartI sAdhustyaktaSaTkhaMDasAmrAjyaH // 5 // // mUlam ||-jh cakkavahisADhU / sAmAzyasAhuNA niruvayAraM // navina na ceva ku. vinA paNana bahuattaNaguNeNa // 5 // vyAkhyA-'jaha iti' yathA cakravartisAdhuH sara // 17 // For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza 11 200 11 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir latayA prathamaM vaMdanamakurvan ' sAmAiyasAhutti ' sAmAnya sAdhunA laghudIkSitena niruvayAraM nirupacAraM niSThuratayA tuMkAraM kRtvA jaNitaH zikSitaH, tvaM sAdhUna nivaMdayeti zrutvA na caitra kupito na krodhaM gataH praNato nataH, guNAnAM jJAnadarzanacAritrANAM bahutvena // 57 // // mUlam // te dhannA sAhU | tesiM namo je kajjaparivirayA || dhIrA vayamasihAraM / caraMti jaha zUlinamukhI // 59 // vyAkhyA -' te dhannA iti ' te puruSA dhanyAH kRtapuNyAH, , te sAdhavaH satpuruSAH, tebhyaH puruSebhyo namaskAro'stu, ' je iti ' ye puruSA prakA yatprativiratA nivRttAH, dhIrAH sAhasavaMto vrataM caturthavrataM, ' pratihAraM iti ' sidhAroparicalanasadRzaM caraMti samAcaraMti, yatheti dRSTAMte, zrIsthalina muninA yathA caritaM tathA ghIrA zrAcaraMti // 5e // atra vratopari zrIsthUlina nidarzanaM-- pADalI pure zrInaMdanAmA nRpaH, tasya zakamAlanAmA nAgarajAtIyo vipro maMtrI, tas lAladevI nAmnI priyA, tayorjyeSThaH putraH sthUlinanAmA, dvitIyazca zrIyakanAmA, yakSAdyAH sapta kanyakAzca. sthUlinaze yauvane vinodaM kurvannekadA mitraparivRto vanamevalokayituM gataH, For Private And Personal mAlATI. 1126011 Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 17 // pratyAgachan sa vezyayA dRSTaH, tapamohitayA tayA kaNaM vArttayA vilaMbitaH, cAturyaguNena ca tacittaM vazIkRtaM; sthUlinaze'pi taNarUparaMjitaH kozAyA gRhe sthitastayA sAI viSayasu. khamanunnavan navanavaM vinodaM karotisma. pitApyanargalavyapreSaNena tasya yarepsitaM pUrayati. evaM bAdazavarSANi yAvattatra sthitena tena sAhAdazakoTiparimitaH svarNavyayaH kRtaH, tadavasare vararucibrAhmaNaprayogeNa piturmaraNaM jAtaM. tadA zrIyakaH pradhAnapadArpaNArdhamAkArito naMde. na, tenoktaM svAmin madIyo vRkSbhrAtA kozAyA gRhe vartate, sa eva pradhAnayogyo vartate, naMdena tadAkAraNArtha sevakAH preSitAH, so'pyAgato dIyamAnamapi maMtripadaM nAMgIkaroti. sthUlinadeNoktaM svAminAlocaM kRtvA samAgacAmi, evamuktvaikAM te vATikAyAM gatvA sa vicArayatisma, asmin saMsAre ko'pi kasyApi nAsti, sarvo'pi svArthaniSTaH, yaduktaM vRdaM kINaphalaM tyajati vidagAH zuSkaM saraH saarsaaH| puSpaM paryuSitaM tyajati madhupA dagdhaM vanAMtaM mRgAH // niIvyaM puruSaM tyajati gaNikA vraSTaM nRpaM sevakAH / sarvaH svArthavazAjano'niramate no kasya ko vllnH||1|| yadi madIyaH pitA'nekarAjyakRtyAni kRtvA kumR // 10 // For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, // 10 // upadeza- syunA mRtastarhi mamApyanayA rAjamuDyA kiM sukhaM naviSyati ? dhiganarthakAraNaM rAjyamuzadhA- KO raNaM! dhigvaiSayikaM sukhaM! yatparavazena mayA pitRmaraNamapi na jhAtamityAlocayan vairAgyara sapUritaH paMcamuSTilocakaraNena zAsanadevatayArpitasAdhuveSo bhupasattAyAM samAgatya dharmalAnaM dattavAn. sarve'pi vismitAH, naMdena pRSTaM kimidamAcaritaM ? sthUlilaNoktaM samyagAlocita mayeti kathayitvA tena zrIsaMtUtivijayAcAryANAM samIpe cAritraM gRhItaM. tat zrutvA kozAtIvaHkhitA'zrujalAvilalocanA virahAturA bahuvidhaM vilapatisma. no caturacANAkya ko rAjyamuzaM tyaktvA nikSumujJamaMgIkaroti ? he prANanAtha tvAMvinA ko mamAdhAraH ? kiM karomi? kathaM jIvAmItyAdivirahavAkyAnyuJcarato tiSTati. aya bahuSu dineSu gateSu caturmAsakopari gu. roraMtike ekena sAdhunA siMhaguhAyAmahaM caturmAsaM karomItyAjhA mArgitA, hitIyena sarpabi. le, tRtIyena kUpAMtarAlasthitakApTe, tadA caturthena sthUli nareza kozAgRhe caturmAsakAjhA mA- gitA, yogyatAM jJAtvA ca dattAjhA. sthUlinaze guruM natvA kozAgRhaM gataH, tamAgavaMtaM dRSTvADatIvahRSTA sA sanmukhamAgatya tacaraNayornipatitA; tadAjJayA ca sa citrazAlAyAM cAturmAsa // 1 // For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, napadeza- J // 11 // kaM sthitaH, pratidinaM SaDrasAhAragrahaNaM, kAlo'pi varSAkAlaH, vasatistu citrazAlikA, rAga- stu kozAyAH, paricayastu hAdazavArSikaH, punarnayanavadanavilAsahAvannAvagItagAnatAnamAnataMtrImRdaMgamadhurazabdanATya vinodAdiviSayaprakAraiH zrIsthUlinnaIpurataH svakIyatnAvaM nivedayaMtI kozA kAyati, he svAmina svAdhInamidaM kAminIkucasparzAliMganAdi tyaktvA kiM karkazaM tapaH karopi? yaduktaM____ saMdaSTe'dharapallave sacakitaM hastAgramAdhunvatI / mA mA muMca zati kopavacanairAnanti latA // sItkArAMcitalocanA saranasaM yaizcaMbitA mAninI / prAptaM tairamRtaM zramAya mathito mUDhaH suraiH saagrH||1|| ataH ko'yaM yogakAlaH ? bhuMva yatheSTaM mayA sAI viSayasukhAsvA. da? durlanno'yaM punarnavo, durlanaM cedaM yauvanaM, svAminnupanujyatAmidaM madIyAMgasaMgamajaM sukhaM, pazcAdRkSAvasthAyAM samucitamidaM tapaHkaraNaM, tat zrutvA syUlinaH prAha, no naI apavitraM ma. lamUtranAjanaM kAminIzarIraM kaH parirabdhumicati ? yaduktaM-stanau mAMsagraMthI' kanakalazAvityupamitau / mukhaM zlezmAgAraM tadapi ca zazAMkena tulitaM // sravanmUtraklinnaM karivaraziraHspa // 11 // For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- hijaghanaM / muhurnicaM rUpaM kavijanavizeSairguru kRtaM // 1 // punarapi-varaM jvaladayaHstaMnna-pa- riraMno vidhIyate // na punarnarakadhAra-rAmAjaghanasevanaM // 1 // ekena strIsaMjogena bahujIvo1TE paghAtaH, yamuktaM-mehuNasanArUDho / navalarakaM haNeza suhumajIvANaM // titrayarehiM naNiyaM / sa ddahiyatvaM payaneNaM // 1 // aho anaMtavAramupanuktA api viSayA na tRptiM janayaMti, yamuktaMavazyaM yAtArazcirataramuSitvApi vissyaa| viyoge ko nedastyajati na jano yatsvayamamUn // vrajaMtaH svAtaMtryAdatulaparitApAya manasaH / svayaM tyaktA hyate zivasukhamanaM taM vidadhati // 1 // ato noginnogopamAna viSayAMstyaktvA zIlAlaMkAreNAlaMkuru sunnagamidaM vapuH, punaHprApo'yaM naranavo dharmavinA hAritaH, sarveSAM kAryANAmuttamaM dharmakArya. yauktaM na dhammakajA paramahi kajaM / na pANihiMsA paramaM akaUM // na pemarAgA paramachi baMdho / na bohilAnA paramahi lAnno // 1 // ityAdyupadezadAnena vAlitamAnasA saivaM vadatisma. he kaMdarpavidAraka zA- sanodyotakAraka mithyAtvanivAraka dhanyo'si tvaM, labdhaM tvayaiva sujanmajIvitaphalaM, ahamadhanyA yayA bahuzazcAlito'pi tvaM na calitaH, kRpAM vidhAya mAM samuhara samyaktvadAneneti sthU // 17 // For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza // 13 // linazaMtike samyaktvoccArapUrvakaM sA jhAdazavratadhArikA zrAvikA jAtA. rAjapreSitaM naraM mu mAlATI. tavA vacasApi nAnyamAvarjayAmIti nogapratyAkhyAnaM tayA kRtaM. jIvAjIvAditatvAnizA. yikA jAtA. evaM tAM pratibodhya caturmAsapAraNake sa zrIsaMnUtivijayAcAryapArzve samAgataH, te'pi pUrva trayaH samAgatAH, guruNA pratyekaM puSkarakAraka ityekavAraM kathanena te sanmAnitAH, syUlinazstu vAratraMya duSkaraduSkarapuSkarakArakakathanena bahvAdareNa sanmAnitaH / tadA siMhaguhAvAsino manasi matsaraH samudanUta, pazyata guruvivekaM ! yadasmAkaM kSunRDbAdhitAnAmapyekavAraM duSkarakAraka iti kathitaM, pamrasannojino mohanAlayavAsinastu vAra. trayaM puSkarapuSkarapuSkarakAraka iti kazritamiti manasi sa matsaraM dadhAra, etasminnavasare e. kadA naMdanRpAjhayA ko'pi rathakAraH kozAyA maMdiramAgato, gavAdasthitena tena bANasaMdhAna-tha vidyayAmraphalaluMbikA samAnItA svakIyakalA darzitA ca; tadA kozayApi svAMgaNe sarSapapuM- // 1 // 3 // jaM kRtvA tadupari sUcikAM muktvA tapari ca puSpaM nidhAya nRtyaM vihitaM. rathakArazcamatkRti-OM mavApya vadatisma kagnimetat. tadA kozayoktaM-na ukkaraM aMbayaluMbitomaNaM / na ukkaraM sira For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, upadeza- rasavanacciAe // taM dukkaraM taM ca mahANunAvaM / jaM somuNI pamayavagaMmi vulo // 1 // gi- rau guhAyAM vijane vanAMtare / vAsaM ayaMto vazinaH sahasrazaH // hamrye'tiramye yuvatIjanAMti. // 1 // E ke / vazI sa ekaH zakamAlanaMdanaH // 2 // yo'nau praviSTo'pi hi naiva dagdha-unno na kha jaagrkRtprcaarH|| kRSNAhiraMdhe'pyuSito na dsstto| nAktoMganAgAranivAsyaho yaH // 3 // vezyA rAgavatI sadA tadanugA pannIrasaiojana / zubhraM dhAma manoharaM vapurado navyo vayaHsaMgamaH // kAlo'yaM jaladAvilastadapi yaH kAmaM jigAyAdarA-taM vaMde yuvatIprabodhakuzalaM zrIsthUlannaI muni // 4 // re kAma vAmanayanA tava mukhyamastraM / vIrA vasaMtapikapaMcamacaMmukhyAH // tva sevakA hrivirNcimheshvraayaa| hA hA hatAza muninApi kathaM hatastvaM // 5 // zrInaMdiSeNarazranemimunIzvarAI-buddhyA tvayA madana re munireSa dRSTaH // jJAtaM na nemimunijaMbusudarzanAnAM turyo naviSyati nihatya raNAMgaNe mAM // 6 // zrInemito'pi zakamAlasutaM vicArya / manyAmahe vayamamuM naTamekameva // devo'rgimadhiruhya jigAya mohaM / yanmohanAlayamayaM tu vazI pravizya // 7 // // 19 // For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI. // 1 // evaM tayA sarvamapi sthUlilasvarUpamuktaM. yaH pUrvaparicitAyA api mamAvAse samAgatya manAgapi na calitaH, ato'yaM duSkarakAraH, yauktaM-pupphaphUlANaM varasaM / surAI mahilayANaM ca // jANaMto je virazyA / te dukkarakArae vaMde // 1 // ityAdisthalinnastutivacanaiH pratibodhaM prApto rathakAraH sthUlinnatike cAritraM jagrAha. sthUlinaze'pyanukrameNArthato'vItadazapUrvaH, sUtrato'dhItAgretanacatuHpUrvazcaturdazapUrvavidAmapazcimo badan navyAn pratibodhayan yazodhavalIkatAkhilajagatsarvajanapratiistriMzavarSANi gRhe, caturvizativarSANi vrate, paMcacatvAriMzadyugapradhAnatve, sarvAyurnavanavativarSANi paripATya zrIvIrAtpaMcadazAdhikazataghya ( 215 ) varSe svarganAk, evaM yathA sthUlinnaNa durdharavratadhAraNena caturazItisaMkhyAzcaturviMzatikA yAvatsvaM nA. ma rahitaM. evamanyo'pi gurvAjhAstho vrataM pAlayana kIrtinAg navatIti sNbNdhH|| ityekonaviMzatitamaH sNbNdhH|| // mUlam ||-visyaasipNjrmiv / loe asipaMjaraMmi tirakaMmi // sIhAva pNjrgyaa| - vasaMti tavapaMjare sAdU // 60 // vyAkhyA-'visayA iti' viSayAH zabdAdayastape'sipaM. // 15 // For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. ||1e|| jare, tattulyo yaH strIlokastasmAhItA ityarthaH, 'loe ' lokamadhye 'tirakaMmi iti' tI- Ne'sipaMjare khajapaMjare, tasmAnItA ityarthaH, siMhA zva paMjaragatAH kASTapaMjaragatAH, yathA sunnaTakhajapaMjaranItAH siMhAH kASTapaMjare vasaMti, tathA sAdhavo'pi viSayarUpapaMjare strIlokAnItAstapaHpaMjare vasaMtItyarthaH, gurvAjJAM gRhItvA sthUlinadRSTAMtena // 6 // // mUlam ||-jo kuNa appamANaM / guruvayaNaM na ya laheza navaesaM // so pannA taha soa / navakosaghare jaha tavassI // 61 // vyAkhyA- jo kuNa iti' yaH karotyAtmamAnamAtmano'haMkAraM, guruvacanaM ca na ' lahetti' na pratipadyate, nupadezamAjhA na pratipadyate, sa pumAn pazcAttaha ti tathA : soati ' zocaM karoti, yathopakozAgRhe kozAnaginI gRhe gurvAjJAM vinA samAgatastapasvI siMhaguhAvAsI zocaM prAptastathetyarthaH // 61 // atra ta. kA saMbaMdho nirUpyate ekavAra pADalIpure zrIsaMnUtivijayAcArya ziSyasthUlinazeparidhRtAmarSaH siMhaguhAvAsI nAmA sAdhuhitIyacaturmAsake, kozAtnaginyupakozAnAmnI, tahe sthAtuM gurupArzve AjJA mA. ||re6|| For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. gitavAn. gurunnirayogyatAM jJAtvA'AjhA na dattA. gurunniruktaM he mahAnunAva tatra navatAM cA- ritraM na sthAsyati, evaM guruvArito'pi sa tatra gataH, caturmAsakasthityarthaM ca yAcanA kRtA, mama tAdRk syAnaM samarpaya ? tayApi tadarpitaM, pazcAd jJAtaM yadayaM zrIsthUlinazepari matsaraM dhRtvA samAgato'sti. ato'sya darzayAmi samyak sthUlinnazguNAkAraNaM phalamiti viciM tya sA rAtrau sakalazaMgAropajIvitapaMcavANA vikasitapadmalocanA raNanmaNinUpurA kaTitaTA. rpitakUjanmekhalA carvitatAMbUlA madhuradhvanivinirjitakokilasvarA hAvAdi darzayaMtI muneH purataH samAgatA, kaTAkSAn vikSepayaMtI aMgamoTanaM kurvatI tAM mRgalocanAM dRSTvA muneH susthiramapi mano vivazaM banava. aho! urjayaH kAmavikAraH! yamuktaM-vikalayati kalAkuzalaM / hasati zuciM paMmitaM viDaMbayati // avarayati dhIrapuruvaM / karona makaradhvajo devH||1|| tayAca-mAtaMgakuMnnadalane bhuvi saMti zUrAH / kecitpracaMDa mRgarAjavadhe'pi dadAH // kiM tu bravImi balinAM purataH prasahya // kaMdarpadarpadalane viralA manuSyAH // 1 // tadA tena paMcabANaparavazena kAmanogaprArthanA kRtA, napakozayoktaM, nirdhane nAsmAkamA. // 15 // For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAla re|| daro dhanamAnaya ? pazcAdyazecate tatkuru iti zrutvA dhanArjanopAyaM vicArayatA tena ciMtitamu tarasyAM dizi nepAladezAdhipo'pUrvasAdhave lakamUkhyaM ratnakaMbalamarpayati tatra gatvA tadAnIyA'nayA sAI viSayasevayA mano'nISTaM pUrayAmIti vicArya sa mahati varSAkAle varSati ghanamaM male nepAlaMprati calitaH, baDUna jIvAnupamaIyana kaSTaM sahamAnaH kiyanniIdainairnepAlamAgatya te. nAzIrvAdapUrvakaM rAjho'gre kaMbalaM mArgitaM. tenApi tadattaM, tagRhItvA calito mArge cauraistadu. blUsitaM iitIyavAraM tatra gatastahitena nRpeNa punaH kaMbalaM dattaM, to kSiptvA guptaM - gRhItvA gRchan paTyAM zukena caurANAM nivedanAtairAgatya sa veSTitaH, karitaM ca darzaya laka- maulyaM kaMbalaM ? tenoktaM matpArzve kimapi nAsti, cairiruktamasmadIyo'yaM zuko mRSA na vakti, satyaM vada ? vayaM na gRhISyAmaH, tenApi satyamuktaM, nikSukatvAnmuktaH, krameNa sa pAmalIpuramAgataH, kaMvalaM tenopakozAyai samarpitaM. tayApi svapAdAMnojarajaHpramArjanaM vidhAya tarato'- zucipradeze kSiptaM, sAdhunoktaM kimidaM kRtaM ? nirjAgyavati urlanaM caitanaM, tat zrutvA tayoktaM tvatto'pi ko'paro ni gyazekharaH ? mayA tu ladamUlyaM kaMbalamazucau hitaM, tvayA tu amU 1e For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 1 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir vyaM jJAnadarzanacAritrarUpaM ratnatrayamanaMtanavadurlanaM naTaviTaniSThIvanazarAvopamA'zucimalamUtrasaM nRte madIye deheptimato dhigavimRzyakAriNaM ! urlano'yaM naranavastatrApi kulamuttamaM durlanaM, tatrApi dharmazrutistatrApi zraddhAtatvaM tatra sAdhudharmAcaraNamatIvadurlanaM muktidAyakaM tyaktvA madIyAMgamodito varSAkAle nepAlagamanAdinA bahujIvopaghAtena tyaktacAritro bahukAlaM narakAdivedanAM kathaM sahiSyase ? ityAdivAkyazravaNena punarapyAyAtasaMvego muniH kathayatisma. tvameva dhanyA yayA jabakUpe nimajjantrahaM rakSitaH, adhunA'kAryAnnivRtto'haM. tayoktaM ghaTate caitanavAzAM, pazcAtta gurupArzve samAgataH, caraNayornipatya zrIsthUlina kamayAmAsa dhanyA yUyaM bhavatAM kRtaM javanireva kriyate, na tvasmAdRzairhInasatvaiH, gurUn sa vijJapayatisma, svAmina satyameva puSkarakAraka iti vAratrayaM kathita mityAlocya punazcAritragrahaNena sa saGgatiM gataH, to gurvAjJApurassaramAcaraNaM pradhAnamityupadezaH // 20 // // mUlam // - jayapacayanara - samuddahAvavasiyassa zraJcataM // juvaijaNasaMvaiyare / jaittaNaM nanayana nahaM // 21 // vyAkhyA -' jiThTha iti ' jyeSTavratAni madAvratAni parvatanA For Private And Personal mAlATI. // 199 // Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mupadeza- mAlATI. // 20 // rasadRzAni, teSAM samudahanaM dharagaM, tatra vyavasitasyodyatasya atyaMtamatizayanaitAdRzasya sA- dhoyuvatijanasaMvyatikare strIjanasaMsarge kRte, yatitvaM, Namiti vAkyAlaMkAre, nannayato cyato nAvatazca bhraTaM, strIsaMgena yatitvaM nazyatItyarthaH // 61 // // mUlam ||-jgnnii jara mog|| jamuMbhI vakkalI tabassI vA // pachito a a. baMnaM / bajAvi na rocae manaM // 6 // vyAkhyA-yadi sthAnI kAyotsargavidhAyakaH, yadi maunadhArakaH, yadi muMmItimastake muMDanaM kArayati, vaDakalI valkalavArI, vAyavA tapasvI tapaHkArakaH, prArthayan abrahmacarya maithunaM vAMgana, etAdRzo brahmApi ' manaMti ' mama na rocate, maithunAnilASI na ko'pi kaSTakArI varamityarthaH // 6 // // mUlam // to paDhiyaMto guNiyaMto / muNiyaMto acezna appA // AvamiapassiAmaM-tinAva ja na kuNa akajaM // 63 // vyAkhyA- to paDhiyaMti ' tarhi paThitaM pramA- NaM, tarhi guNitaM pramANaM, tarhi muNitaM zAstrArthajJAnaM pramANaM, ta_yamAtmA cetitaH, prAtmasvarUpaciMtanamapi tadaiva pramANamityarthaH, akulInasaMsargarUpAyAmApadi Apasito'pi kuSitraiH // 20 // For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- prerito'pi, ca strInirAmaMtrito'pi, etAdRzo'pi yadi na karoti akArya maithunasevanAdi, ta- mAlATI. Jla dA tasya paThitaguNitAdi pramANamityarthaH / / 63 // // 21 // // mUlam ||-paagjhiysbsllo / gurupAyamUlaMmi laha sAhupayaM // avisuissa na va. dRsh| guNaseDhI tattiyA gai // 65 // vyAkhyA- pAgajhiya iti' prakaTIkRtasarvazalya Alo| citasarvapApaH, kutra ? gurupAyamUlaMmi gurupAdamUle, etAvatA gurusamIpe, sa pumAnAlocitapApaH sAdhupadaM lannate prApnoti, anAlocitapApakarmaNaH puruSasya na vAIte na vRddhi prApnoti guNazreNinidarzanacAritrAdiguNasamUhastAvatyeva tiSTati, vRddhina prApnotItyarthaH // 6 // ||muulN ||-ji dukaraukkarakAranatti / nagina jahaThina sAhU // to kisa ajasaMnU-vijayasIsehiM navi khamiyaM // 65 // vyAkhyA-' jaz iti ' yadi samAgacata puSkarapuSkarapuSkarakA. raka iti bahumAnapUrvakaM zrIsaMnUtivijayaguruNA naNitaH kazrito yathAsthitaH sAdhuH zrIsthU- // 21 // linanAmA, to tarhi kIsa iti kazramAryasaMjUtivijayAcAryaziSyeNa siMhaguhAvAsinA tara kathaM guruvacanaM na dAMta ? etanirvivekitvaM, ato yathAsthitaguNAn dRSTvA tatrAnurAgo vidheya 29 For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAsATI. // 30 // ityarthaH // 65 // // mUlam ||-jr tAva sabana suMda-rutti kammANa navasameNa j|| dhamma viyAgamAyo / iyaro kiM mabaraM vaha // 66 // vyAkhyA-'jara iti ' yadi tAvatko'pi lokamadhye sarvataH suMdaraH sarvaprakAreNa navyo'yamiti prasidinAgnavati, karmaNAM tadAvaraNAnAM viruikarmaNAM napazamena kayopazamena, yatiH sAdhurdharma vijAnanapi dharmajJAtApi itaro kSitIyaH pu. mAna tapari kimaya matsaraM vadati ? nirguNasya guNavapari matsaradhAraNaM vyarthamavetyarthaH // // mUlam ||-ashsusstthinni guNasamu-znatti jo na saha jazpasaMsaM // so parihAi pa- ranave / jahA mahApIDhapIDharisI // 67 // vyAkhyA-'ati' ayamatisusthitazcAritravipaye sudRDhaH, ityevarUpAM, punarguNairvaiyAvRttyAdilakaNaiH samudito yuto'yaM vartate, ityevaMrUpAMvA, yaH pumAn evaMvidhAM yatiprazaMsAM na sahate sa pumAn paranave 'parihAiti ' parihINo nava- ti, puruSavedaM tyaktvA strIvedaM prApnotItyarthaH, yA pIThamahApIunAmAnau munivarau brAhmIsuMdarIjIvo strItvaM prAptau tathetyarthaH, prabaMdhaH kathAnakAdavaseyaH, atra kathA sa // 2 // For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 23 // videhanAni ketre vajanAnazcakrI rAjyaM tyaktvA gRhItacAritrazcaturdazapUrvadharaH saMjAtaH, ca- tvAro'nye tallaghubhrAtaro bAhusubAhupoThamahApIunAmAno'pyekAdazAMgadharA jAtAH, teSAM madhye bAhunAmA paMcazatasAdhUnAmAhAramAnIyArpayati, hitIyaH subAhunAmA tAvatAM vaiyAvRttyaM karoti, au cAnyau pIThamahApIunAmAnau svAdhyAyaM kurutaH, ekadA guruNA bAhusubAhumunI prazaMsito. tat zrutvA pIThamahApIThayoramarSaH samutpannaH, vilokayata guroravivekitvaM ? yadadyApi sa rAgasvannAvaM na tyajati, svakIyavaiyAvRttyakAriNaM naktapAnIyAdinnatikArakaM prazaMsati, AvAM bhAvapi pratidinaM svAdhyAyaM tapazca kurvaH, paramAvAM na prazaMsati; iti matsaratastau cAritraM pAlayataH, pazcAdaMte paMcApi sAdhavaH kAlaM kRtvA sarvArthasihau devatvenotpannAH, tatazcyu. tvA vajanAnajIvaH zrIzaSanadevaH, bAhusubAhujIvau naratabAhubalinAmAnau tadaMgajau, pIThama. hApIThajIvau vIrdhyAkaraNena bastrIvedI brAhmIsuMdarItvenotpannau, evamanye'pi ye guNaprazaMsA- yAmIpyoM kurvati, te'pi pIThamahApIThavatpahInA navaMtItyato vivekinnimatsaro na vidheya . tyupadezaH / ityekaviMzatitamaH prabaMdhaH // // 20 // For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza- // mUlam ||-prprivaayN giedai / aSThamayavirakSaNe sayA rama // mapra ya parasirI- Moe| sakasAna duskina nicaM // 6 // // vyAkhyA-parati ' paraparivAdaM gRhNAti nApate, a||4|| STamadAnAM vistAraNe sadA niraMtaraM ramate, tatrAsakta eva tiSTatItyarthaH, parazriyA paraladamyA maprati ' jvalati, etAdRzaH sakaSAyaH pumAn nityaM khito jnyeyH||6|| // mUlam ||-vigghvivaayrushyo / kulagaNasaMgheNa bAhirakayasta // nahi kara devalo. e| vi dehasamaIsu avagAso // 70 // vyAkhyA-'viggadeti ' vigrahe yuvAdikaraNe, vivAda de rATIkaraNe ruciryasyaitAdRzasya kulaM nAgezadi, gaNaH kulasamudAyaH, saMghazcaturvidhaH, etairvA hyarutasya ayogyatvAvahiniSkAsitasyetyarthaH, nAsti 'kira iti' nizcayena devaloke'pi, yataH sa kilbiSadeveSvavatarati, ataH 'devasamizsu ti, devasanAyAmavakAzaH pravezo nAsti kasa hInatvAddevasanAyAM na pravezaM lanate // 7 // // mUlam ||-j tA jagasaMvavahAro-vajiyamakajamAyarai anno / jo taM puNo vi. kaMna / parassa vasaNeNa so uhi // 1 // vyAkhyA-'jaza iti ' yadi tAvajanasaMvyava // 20 // For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 205 // hAro lokavyavahAro lokAcArastasmin varjitaM niSi cauryAdikaM pApakarma, yatsamAcaratimAlATI. yaH pumAn, 'taM iti' tadIyaM pApakarma 'vikaMthati' vistArayati lokasamadaM kathayati, sara pumAn parasya vyasanena kuHkhena duHkhito navati, nirarthaka paraniMdAkaraNena pApabhAgnayatItyarthaH. // mUlam ||-suvi najamamANaM / paMceva kAriti rittayaM samaNaM // thuiiprniNdaajinaa| | navacA ya kasAyA ya // 72 // vyAkhyA-suvi iti ' samyak prakAreNApi 'naUmamA ti' tapaHsaMyamakriyAsu nadyamavaMtaM zramaNaM sAdhu 'paMcevatti' paMca vastUni nizcayena rittaya iti ' guNarahitaM kurvati, paMcanirdoSaiH sAdhurguNarikto navatItyarthaH, AtmastutiH svaprazaMsA, pareSAM ca niMdA'pavAdaH, jihvAzabdena tatpAravazyaM, napasthazabdena puruSastrIcihna, taSiyAnilASitvaM, kaSAyAH krodhAdayaH, etAn paMca doSAn samAcaran guNarikto navatItyarthaH // 7 // // mUlam ||-prprivaaymiin / usaI vayaNehiM jehiM paraM // te te pAvaI doso / pa- // 25 // raparIvAI zya apilo // 3 // vyAkhyA-para iti' paraparivAdamatikaH parApavAdanASaNanipuNabuddhiH pumAn yairvacanaiH paraM dUSayati, anyaM doSavaMtaM karoti, sa paraniMdAkArakaH pumAM For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 206 // stAMstAn doSAn svayaM prApnoti, iti hetoH paraparivAdipumAn 'apilo iti ' aprekSyo'- darzanIyaH // 3 // // mUlam ||-shrjnyaa siddappehI / avanavAI sayaMmaI cavalA // vaMkA kohaNasIlA / sI. sA navegA guruNo // 4 // vyAkhyA-zrA iti ' stabdhA anamrAH, vizanveSiNaH, a. varNavAdino'varNanASaNatatparAH, ' sayaMmati' svayaMmatAH svevAcAriNaH, capalasvannAvAH, va. krAH 'kohaNasIlA iti' krodhasvannAvAH, etAdRzAH ziSyAH 'navegA iti' nagikAra. kA gurUNAM navaMti // // // mUlam ||-jss guruMmi na jattI / na ya bahumANo na ganaravaM na nayaM // navi lajjA navi neho / gurukulavAseNa kiM tassa // 75 // vyAkhyA- jasseti ' yasya ziSyasya gurau naktirvinayo na, guruM dRSTvA yo'nyubAnAsanapradAnAdivinayaM na karotItyarthaH, yasya ziSyasya ca gurau bahumAno'nyaMtarA naktirnAsti, yasya gurau gauravaM na, yasya gurornayaM na, yasya manasi gurorlajjA naiva, yasya gurorupari na hastasya 'vinItasya ziSyasya gurukulavAsena kiM syA // 26 // For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza mAlATI. // 207 // t ? gurusamIpe vasatastasya na kiMcidapi phalamityarthaH // 5 // // mUlam ||-rus cojato / vaha ahieNa aNusayaM nagina // na ya kahihiM karaNijje / gurusta Alo na so soso // 76 // vyAkhyA--'rusa iti ' ' cojato i. ti' guruNA preryamANo -- rusaitti ' roSaM karoti, vadati dhArayati hRdayena anuzayaM krodhaM naNito jalpitaH san, 'nayati ' na ca kasminnapi karagije iti ' kArye samAyAti, e. tAdRzo urvinIto guroH 'Aloni' AlarUpo jJeyaH, sa ziSyo na ziSyo, grahaNAnAvAdityarthaH // 76 // // mUlam ||-nvilnnsuuannpri-nvehiN aznaziyaduSThannaNiehi // sattAdiyA suvidiyA / na ceva niMdaMti muharAgaM // 77 // vyAkhyA-navillaNa iti' navegaprApaNaM, sUcanaM doSANAM vacanena prakaTIkaraNaM, parinavastarjanaM, eteSAM iMdhaH, taiH, 'praznaNiyatti ' ati- zikAvacanAni duSTanaNitAni karkazanASaNAni, taiH kRtvA satvAdhikAH krodhAdijayasamarthAH suvihitAH suziSyAH, 'na cevatti' naiva mukharAgaM niMdati, kAlamukhA na lavaMtItyarthaH, / // 27 // For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza- // mUlam ||-maasigovi avamANa-vaMcaNA te parasta na karaMti // suhaurakagiraNa- mAlATI. / sADhU na ahivagaMnnIrA // 70 // vyAkhyA-'mANaMsiNo iti' iNshdinnirmaanitaaHsN||0|| to'pi, parasyA'parAdhakAriNo'pi amAne vaMcanAM te prasikSAH sAdhavo na kurvati. sukhaM puNya karma, duHkhaM pApakarma, tayogiraNa, iti bedanArtha sAdhavo yataya nadadhiriva gaMjIrA navaMti // // mUlam ||-mnaa nihuasahAvA / hAsadava vivajiyA vigahamukkA // asamaMjasamabahuaM / na naNaMti apuliyA sAhU // e // vyAkhyA- manA iti' sukumAlA ahaMkArarahitAH, ninRtasvannAvAH zAMtasvannAvAH, hAsaH sAmAnyena hasanaM, davaM pareSAmAkara raNaM, tAnyAM varjitAH 'vigahamukkA iti' vikathA dezarAjannaktastrIkathAstAnyo muktAH, e. tAdRzA asamaMjasamasaMbahamatibahukamatipracuraM sAdhavo'pRSTAH saMto na narAMti na jalpaMti, pR. aSTA api kIdRzaM jalpaMtItyAha // ue / // // // mUlam ||-mhurN ninaNaM zrIvaM / kajjAvamizra agaviyamatuLa // putviM mae sNkliaN| naNaMti jaM dhammasaMjuttaM // 70 // vyAkhyA--'mahuraM iti' madhuraM miSTaM pareSAM harSotpAdakaM, For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAlATI. // 20 // nipuNaM cAturyasahitaM, 'thovaMti ' svalpaM, kArye ApatitaM kArye sati jalpati, gavarahitamatu- cha tukArAdirahitaM, pUrva nASaNAtprazrama, matyA buddhyA saMkalitaM vicAritaM, etAdRzaM mahApuruSA vacanaM naNaMti kazrayaMti; yat dharmasaMyukta tatkayaMti; nAnyadityarthaH // 70 // // mUlam ||-stthiNbaasshssaa / tisattakhunodaeNa dhoeNa || aNucinnaM taamlinnaa| annANatavuni appaphalo // 1 // vyAkhyA-'saDiM iti ' SaSTivarSasahasrANi yAvat pratidinaM SaSTaSaSTapAraNake trisaptakRtva ekaviMzativArAn 'nadaeNa dhoeNatti' nadakena prakSAlite. nA'AhAreNa tAmalinAmnA tApasena anucIrgamAcaritaM tapaHkaSTaM vihitamityarthaH, ajJAnatapai. ti hetostasyA'spaM phalaM saMjAtaM, yadyetAdRzaM tapo dayAyuktamakariSyattadA muktirUpaM phalamannaviSyadityarthaH, ato jinAjhayA tapaH pramANaM // 1 // atra tAmalisaMbaMdho yathA___tAmaliptyAM mahApuryAM tAmalinAmA zreSTI parivasatisma, tenaikadA svaputre gRhanAramA. ropya vairAgyaparAyaNena tApasI dIkSA gRhItA, nApakaMThe tiSTati, pratidinaM SaSTaSaSTAnaMtaraM pA. raNaM karoti. pAraNakadine yadAhAramAnayati, tamekaviMzativArAnadIjalena prakSAlya nIrasIka // 20 // For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 110 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tyajayati punaH paSTaM karoti evaM SaSTivarSasahasrANi yAvatsa duSkaramajJAnatapaH kRtavAn, prAMta ca tenAnazanaM kRtaM tasminnavasare balicaMcArAjadhAnI vAstavyA asurAH samAgatya taM zaddhiM darzayitvA vijJapayaMtisma, svAminnidAnaM kRtvA yUyamasmAkaM svAmino javata ? vayaM niHsvAmikAH smaH, iti vAratrayaM kathite'pi teSAM vacanaM tena nAMgIkRtaM nidAnaM ca na kRtaM. a. upakapAyitvena kaSTaprajJAvataH kAlaM kRtvA sa IzAnadevaloke iMitvenotpannaH, samyaktvaM ca labdhaM, ato jJAnatapa eva mokkAraNaM, stokamapi tapo dayAdAnayuktaM vidheyaM, na tu tAmalivadajJAnahiMsAsa ditamityupadezaH, dvAviMzatitamo'yaM saMbaMdhaH // || mUlam // bajjIvakAyavahagA / hiMsagasalAI navasaMti pugo || subahupi tava kileso / bAlatavastI appaphalo || 2 || vyAkhyA -' bajjIveti ' pasmAM jIvakAyAnAM vadhakA hiMsAkArakAH, punarye hiMsakazAstrANyupadizaMti, lokAnAmagre hiMsAprarUpakANi zAstrANi prakAzayati etAdRzAnAM bAlatapasvinAM subaharapi atipracuro'pi tapaH klezo'lpaphalo navati, to hiMsAtyAgenaiva tapaso mahatphalamityarthaH // 82 // For Private And Personal mAlATI. // 21 // Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- // mUlam ||-pariyacaMti ya savaM / jahaThiyaM avitahaM asaMdiI // to jirAvayaNavihi- pannU / sahati bahuasta bahuAI // 3 // vyAkhyA-'pariyachaMti iti ' jAnaMti, ye sAdhavo // 11 // navaMti te sarva jIvA'jIvAdipadArthasamuhaM yathAsthitaM satyamavitathaM yathA navati tathA. asaM digdhaM saMdeharahitaM, to iti tasmAjinavacana vidhijJAH sihAMtamArgajhAtAraH sAdhavaH sahate titidaMte ' bahuassatti' bahusAmAnyalokasya 'bahuA itti ' bahUni durvacanAdIni, teSAM tapo mahate phalAya navatItyarthaH // 3 // // mUlam ||-jo jassa va hiyae / so taM gave suMdarasahAvaM // bagghI gavaM jaNaNI / nadaM somaM ca mane // 4 // vyAkhyA-'jo jasseti' yo yasya hRdaye cine vartate, sa pumAMstaM hRdayasthitaM suMdarasvannAvaM 'gaveti' manyate. atra dRSTAMtamAha-vyAghrajananI mA*tA svakIya zAvaM sutaM vyAghraM annazmapi naI manyate; asaumyamapi saumyaM manyate; tadajJA- nyapi svakIyamajhAnatapaH samyageva jAnAtItyarthaH // 5 // // mUlam ||-mnniknngrynndhnn-puurishrmi lavaNaMmi sAlinadovi // annovi kira ma. // 21 // For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 112 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir pravi | sAmitti jAna vigayakAmo // 85 // vyAkhyA -' maNiiti ' marAyacaM kAMtAdyAH, kanakaM suvarNa, ratnAni vaisUryAdIni dhanAni rajatAdIni taiH pUrite nRte, etAdRze bhuvane sthi to'pi zAlinAmA vyavahArI ' kira iti ' nizvayena ' manavi iti mamApi zranyaH svAmI varttate tarhi vidiM vaibhavaM ! iti vicArayan vigatakAmo gataviSayAbhilASo jAtaH // // 85 // atra prasiddatvAtsaMkSepataH zAlina saMbaMdha H-- pUrvaja zAligrAma vAstavyA kAcid dhanyA nAmnI vazA svodarapUraNArthaM saMgamanAmAnaM sutaM sahAdAya rAjagRhamAgatA paragRhakAryaM karoti. saMgamo'pi dhenUnAM vatsAMzcArayati. ekadA parva vizeSe pratigRhaM pAyasanojanaM dRSTvA samutpannatanmanorathaH saMgamo'pi mAturaM pAyasanojanaM yAce. tayApi prAtivezmikApradattadugdhAdikAraNa to niSpannaM pAyasaM putrAya sthAlyAM samarpitaM yAvadatyuSyatvAtsa taM phUtkaroti, tAvadaMkasmAnmAsarUpaNapAraNa ke tahe ko'pyatithirAyAtaH, saMjAtaharSeNa tena bahujAvapUrvakaM pAyasaM sAdhave samarpitaM ciMtitavAMzca dhanyo'haM yanmayA pAprAptamiti prazaMsitavAn yato'numodanAsaditaM dAnaM mahate phalAya. yaduktaM - AnaMdAzrUNi For Private And Personal mAlATI. // 212 // Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza mAlATI. romAMco / bahumAnaM priyaM vacaH // kiMcAnumodanA pAtraM / dAnanUSaNapaMcakaM // 1 // sAdhudAne- na tena mahatpuNyamarjitaM. yauktaM-vyAje syAd diguNaM vittaM / vyavasAye caturguNaM // ketre zataguNaM proktaM / pAtre'naMtaguNaM navet // 1 // duSkarametatkRtyaM, naktaM ca-dANaM daridassa pahussa khaMtI / zcAniroho ya sudozyassa // tArumae iMdianiggaho ya / catnAri eyAI sudu. karAI // 1 // gate sAdhau samAgatA jananI, riktaM sthAlaM dRSTvA'vaziSTaM pAyasaM pariveSya saivaM ciMtayatisma. etAvahubhukAvAn matsutaH pratidinaM bubhukSitastiSThati, dhigme jIvitaM! iti sne. hadRSTidoSeNa sa zunadhyAnato rAtrau mRtvA tasminneva pure golazmadecyagRhe nazakudau niSpa. zAliketrasvapnasUcitaH zAlikumAratvenotpatraH, pitrA yauvane jJAtriMzatkanyAnAM pANigrahaNaM kAritaM, gRhItacAritraH pitA'nazanena saudharme samutpannaH, avavinA svaputraM dRSTvA snehAtureNAgatya tena darzanaM dattaM. nAyai kathitavAn, zAlinazsya nogasAmagrI sarvAmapyahaM pUrayiSyA- mItyuktvA gato mano'nITaM pUrayati. yajonaH suraparivRDho nUSaNAdyaM dadau ya-jAtaM jAyA. padaparicitaM kaMbalazreSTaratnaM // paNyaM yaccA'jani narapatiryacca sarvArthasiddhi-stadAnasyAcutaphala // 213 // For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 14 // midaM zAlinazsya savai // 1||paadaaNnojrjHprmaarjnmpi damApAlalIlAvatI-du:prApAnu- mAlATI. taratnakaMbaladalairyavinAnAmanUt / nirmAlyaM navahemamaMjanamapi klezAya yasyAvanI-pAlAli. ganamapyasau vijayate daanaatsunnshNgjH||2|| . etAM zAlinasamRdiM dRSTvA zreNiko vyaciMtayat yathA mahAtasarvahni-vRhannAnuryazrocya) te // sAratejoviyogena / naradevAstathA vayaM // 1 // zAlinaze'pi svagRhAgatazreNikaM svAminaM vijJAya, ghigimA parAdhinAM sAmrAjyalakSmImiti vairAgyaparAyaNaH pratidinamekaikAM kAminIM tyajana, zrutatadavadAtena dhanyanAmnA svannaginIpatinA samAgatya preritaH pravahitotsAdaH zrImahAvIrAMtike ustapaM tapastaptvA hAdazavarSANi yAvatparyAyaM prapATapaikamAsasaMlekhanayA sarvArthasiau trayastriMzatsAgaropamAyurahamiMsuratvenotpannaH, dhanyo'yaM muniryena sarvAeyapyanuttaratayA sAdhitAni. yataH-anuttaraM dAnamanunaraM tapo / hyanuttaraM mAnamanutaraM yazaH // zrIzA- // 14 // linasya guNA anuttarA / anuttaraM dhairyamanunaraM padaM // 1 // evaM jJAnasahitaM tapaHkaraNaM mahate phalAya saMpadyate ityupdeshH|| trayoviMzatitamaH prabaMdhaH // 23 // For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 115 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir | // mUlam // na karaMti je tavasaMjamaM ca / te tullapANipAyAeM || purisA samapurisAvassa pesa muviMti || 6 || vyAkhyA -' na karaMti iti ' ye puruSAstapo dvAdazavidhaM, atha ca saMyamaM saptadazanedaM na kurvati, te puruSAstulyapANipAdAnAM samadastacaraNAnAM, etAdRzAnAM samapuruSANAM sadRzapuruSAkAradhAriNAM avazyaM preSyatvaM dAsatvaM prApnuvaMti zA nizciMtayati zreNikasya mama ca na ko'pi hastacaraNayorvizeSaH, paramayaM svAmI, ahaM ca sevakaH, ato na kRtaM mayA'nyajanmani sukRtamiti saMciMtya tena cAritraM gRhItaM // 86 // // mUlam // - suMdara sukumAla suho - iesa vividehiM tavavisesehiM // taha sosavina zra pA / jaha navi nAnu sajavalevi // 87 // vyAkhyA -' suMdareti ' suMdaro rUpavAn, sukumAlo mRduzarIraH, sukhacito'nyastasukhaH, etAdRzenApi zAlinadela, vividhaiH SaSTASTamAdyanekaprakAraistapovizeSaiH, ' taha iti ' tathAtmA 'sosavinatti ' zoSito durbalIkRtaH, yathA svanavane'pi svamaMdire'pi naiva jJAtaH, sa svasevakairnopalakSitaH, atisukumAlenApyetAdRg 5. SkaramAcaritaM // 87 // For Private And Personal mAlATI. // 215 // Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 16 // // mUlam ||-dukrmuksseskrN / avaMtisukumAlamaharisIcariaM // appAvi nAma taha / tajati aberayaM eyaM // // vyAkhyA-'karaM iti ' duSkaraM duHkhena kartuM zakyaM, 'mu. kSesakaraMti ' zRNvatAmapi romotkaMpakArakaM, etAdRzamavaMtisukumAlanAno munezvaritaM jJeyaM, yena mahAtmanA, nAmati prasiau, svakIyAtmApi tathA tena prakAreNa tarjito nisitaH, 'eyaMti ' etat 'aberayati ' Azcarya, AzcaryakArakaM caitacaritramityarthaH // // atra tatsaMbaMdhaH avaMtiviSaye najayinyAM najJa nAmnI sArthavAhI, tatkukSisaMnUto nalinIgulamavimAnAgato'tisukumAlanAmA suto hAtriMzadhUnivaiSayikaM sukhamanunabanekadA svagRhasamIpasthi. tAryasusthitasUrIzAM mukhAzatriprathamapauruSyAM nalinIgulmavimAnA'dhyayanaM zrutvA jAtismaraNataH pUrvanavasvarUpaM jJAtvA, tatraiva gaMtuM samutsuko gurusamIpamAgatya vinayapUrvakaM pRSTavAna. kathaM navaninalinIgulmavimAnasvarUpaM dRSTaM ? gurunniruktaM sihAMtacakSuSA, avaMtisukumAlena pR. TaM kazrametadavApyate ? gurunniruktaM cAritrAdeva, yatazcAritraM bahusukhadAyi, yaktaM no duSkarma prayAso na kuyuvatisutasvAmidurvAkyapuHkhaM / rAjAdau na praNAmo'zanavasanadhanasthAnaciMtA na // 16 // For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mA // 17 // caiva // jnyaanaaptilokpuujaa prazamapariNatiH pretya nAkAdyavApti-zcAritre zivadAyake sumataya- statra yatnaM kurudhvaM // 1 // atazcAritraM gRhItvA'nazanavidhAnenaitatprApyate. iti gurumukhAt zrutvA'vaMtisukumAlenoktaM, pratipannaM cAritramanazanaM ca nAvato mayA; guruNA jJAnena jJAtametasyArtha ityameva setsyatIti rAtrau tasmai veSaH samarpitaH, taM paridhAya nagarAbahiH smazAnamadhye kaMtherikAvane sa kAyotsargamuzyA sthito mArge kaMTakakarkarAdiprahArataH sukumArataracaraNatalAdito rudhiraM prasravate, prAgnavA'pamAnitastrIjIvaH zRgAlI bahunnirapatyaiH parivRtA tatrAgatya tacarIraM naktuiM lagnA, paraM manAgapi sa na kSubdhaH, nizcalacittatayA mahatIM vedanAmadhyAsya nalinIgulme sa devatvenotpannaH, pranAte tatsarvaM lakSyA jJAtaM, ekAM garbhavatI vadhUM gRhe mu. tavA nazyA vadhUliH saha cAritraM gRhItaM. pazcAdgRhasthitAyA vadhvAH putro jAtastena smazAnamadhye prAsAdaH kAritaH, pratimA ca sthApitA, smazAnasya ca mahAkAla iti nAma dattaM. ya. thA dharmArthamavaMtisukumAlena svakIyaM zarIraM tyaktaM, paraM na gRhItavratatnaMgo vihitaH, evamanyenApi dharmaviSaye ytniiymityupdeshH|| iti caturviMzatitamaH saMbaMdhaH // 24 // // 17 // For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir padeza- // 17 // // mUlam ||-ncchuttttsriirghraa / anno jIvo sarIramannaMti // dhammassa kAraNe suvi- mAlATI. diyA sarIraMpi uti // 25 // vyAkhyA-'nacchuDheti' utsRSTaM tyaktaM zarIrarUpaM gRhaM yaiste, tyaktadehamohA ityarthaH, kathaM tyaktazarIragRhAH? ayaM jIvo'nyo ninnaH, idaM zarIramapi cAnyaninnamiti. anayA buddhyA, ekannavika evAyaM dehajIvasaMbaMdha ityarthaH, ataH kAraNAtsuvihitA dharmasya kAraNe dharmanimittamityarthaH; zarIramapi tyati, dharmastyaktaH punaravAptuM urlanaH, prANAstu janmani janmanIti prANanaMge'pi dharmo na tyAjya iti nAvaH // 7 // // mUlam ||-egdivsNpi jIvo / pabanjamuvAgana anannamaNo // jazavi na pAva murakaM / avassa vemANina ho // e // vyAkhyA-'egadivasamiti' atha cAritradharmaphalamAha-ekadivasamapi ekadinaM yAvadapi pravrajyAmupAgataH pratipannaH, ananyamanA nizcalaci.) na etAdRzo yadyapi saMhananakAlAdyannAve modaM nirvANaM na prApnoti, tavizyaM nizcayena sa // 10 // / vaimAniko navatyeva. // e|| // mUlam ||-siisaaveddhenn siraMsi (veDhie niggayANi ajINi // meanjassa lagava For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 11 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 36 na / na ya so masAvi parikuvina || 1 || vyAkhyA -' sIsA iti sIsaveDhe ti AIca vardhA veSTanena zirasi mastake veSTite sati, tadAIcarmaNi zuSke sati prakSiNI loca'nigAlIti nirgatya patite, prAkRtatvAd dvitvArthe bahuvacanaM kasya ? metAryasya metAryanAmno muneH saMbaMdhinI, kIdRzasya jagavataH pUjyasya; na ca sa metAryanAmA munirmanAgapi lavalezamAtramapi svarNakAropari kupitaH, na krodhaM prAptaH, evamanyenApi kamA vidheyetyupadezaH // 91 // atra kathAnakaM sAketapure caMzavataMsako rAjA'tIvadhArmikaH, taGgRhe sudarzanA kuhisamudbhUtau sAgaracaMdanAmAnau putrau tayormadhye mukhyasya yuvarAjapadaM dattaM dvitIyasya cojjayinIrAjyaM dattaM; anyA priyadarzanA rAzI, tatsutau guNacaMbAlacaMjJanidhau, evaM sutAdibhiH parivRto rAjA rAjyaM karoti. athaikadA gRhItapauSadhatrato rAjA rAtrau kasminnapyekAMtavAse yAvadayaM samIpastho dIpo jvalati tAvanmayA pratimayA stheyamityanigrahavAn sthitaH, tadavasare'nabhijJAtatadAzayA kA - ciddAsI tatra tailamApUrayAmAsa vahukAlamavasthAnena zirovedanayA mRto'sau gato devalokaM, For Private And Personal mAlATI. // 215 // Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, napadeza- tad dRSTvA sAgaracaMDeya ciMtitaM kRtrimo'yaM dehasaMbaMdho yatprAtarvilokyate tana madhyAhne, yanma- TA dhyAhne tanna nizAyAM, vinazyati pratikSaNaM, kIyate cAyurvAyuvidhUtapatrasadRzaM, yuktN-aadi||2|| tyasya gatAgatairaharahaH saMkoyate jIvitaM / vyApArairbahukAryannAragurunniH kAlo na vijJAyate // dRSTvA janmajarA vipattimaraNaM trAsazca notpadyate / pItvA mohamayI pramAdamadirAmunmattannUtaM jagat // 1 // ityAdi saMvignacitto rAjyaparAGmukho'pi, vimAtrA mama suto'dhunA rAjyannArohanA'samarthastato gRhANemAM rAjyadhura miti balAtkAreNa sAgaracaMze rAjye sthApito vi. raktamanasA rAjyaM pAlayati; krameNa RddhyA yazonicojitaM taM dRSTvA vimAtrA dharmanAyatesma, sA pratidinamIyAM karoti, ulamanveSayati ca. ekadA krImArtha vanaM gatAya rAjhe tanmAtrA modako dAsyA haste preSito, gacaMtI tAM dAsImAhUya vimAtrA pRSTaM kimetaditi ? tayoktaM nRpAthai modakaM gRhItvA gAmi, tayoktaM vilo- kayAmi kIdRzo'yaM ! tayApi dattaH, taM viSamizrakareNa samyak spRSTvA pazcAdarpitaH, taM gRhI. tvA sApi nRpAMtikamAgatA, purato mumoca, gRhIto nRpeNApi hRnmodako'sau modakaH, tadeva // 20 // For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- // 21 // sare purataH karayojanapUrvakaM sthitau vimAtRko dRSTvA, snehavazena laghuvayasAvimau muktvA no- mAlATI. citaM mama modakanojanamiti vimRzya modako vinajyotnayordanaH, svayaM ca na nahitaH, tAvatA tau viSaprayogeNa bhUmau patitau, dRSTvA so'tIvaviSaplo, maNimaMtrAdiprayogeNa ca tau niviSau kRtau. dAsImukhAt dastasparzena viSaprayoga vijJAya samAgatya sa vimAturevamupAlanatesma. dhik tvAM! pUrvaM dIyamAnamapi rAjyaM tvayA nAMgIkRtaM, sAMpratametadakAryaM kRtaM! dhig nArINAM vilasitaM! yauktaM nitaMvinyaH patiM putraM / pitaraM bhrAtaraM sutaM // AropayaMtyakArye'pi / / urvRttAH prANasaMzaye // 1 // atha sRtamanena durgatinibaMdhanena rAjyeneti viciMtya tadIyasUnave guNacaMzaya rAjyaM datvA dIdAM gRhItvA sa nagravihAraM kurvan zrutapArago jA taH, ekadojayinIpurAdAgatena kenApi sAdhunA sAgaracaMzaya kathitaM no svAmin njjyinyaaN| / tvadIyabhrAtRvyaH purohitaputrazca dhAvapi militvA sAdhUnAM mahatImavahIlanAM kurutaH, kiM bahu // 21 // kathyate ? tat zrutvA gurvAjJAM gRhItvA tatpratibodhArtha sa ujjayinyAmAgataH, yatra rAjasutapurohitaputrau tiSTatastatrAgatyoccaiHsvareNa tena dharmalAno dattaH, tat zrutvA hRSTau tau ' Agalavo For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 222 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 'dya dharmalAbhaH samAgato'sti, taM narttayAvaH ' ityuktvA taM daste gRhItvA saudhopari caTitau. kapATaM pidhAya ca taM kathayituM lagnau tvaM narttaya ? no cetkuTTayiSyAvaH, tadA sAgaracaMdeloktaM yuvAM vAdyaM vAdayataM yathAhaM nRtyaM karomi, tAbhyAmuktamAvAM vAdyavAdanaM na jAnIvaH, sAdhunotaM tadAhamapi narttanaM na jAnAmi, tAbhyAmuktaM tarhi zrAvAbhyAM sArdhaM mallayuddhaM kuru ? sAdhunotaM tathAstu. sAgaracApi mallayuddhe kriyamANe tAdRkpUrvAcyastakalayA taharIrAsthisaMghayaH pRthakkutAH, tataH kapATamudghATayitvA svopakaraNaM gRhItvA sa nagarAdahirAgatya vane kAyotsargamuiyA sthitaH pazcAttayormahatI vedanA jAtA, pUtkAraM karttuM lagnau, tatrAgatena rAjJA pRSTaM kimidaM jAtamiti, lokairuktatraiko munirAgatastena kiMcitkRtaM vilokyate pazcAzajApi tamanveSayan vanaM gataH, tatra svakIyaM vRitrAtaraM vinayapUrvakama jivaMdya sa vijJapayatisma. svAminna ghaTate navAzAM mahAtmanAM parapIDAkaraNaM. tat zrutvA sAgaracaM deNoktaM tvaM caMzavataMsakanRpAMgajaH paMcamalokapAlo'si, kathametAdRzamanyAyaM pravarttayasi ? yatsAdhUnAM duHkhadAyakaM svaputraM purohitapu For Private And Personal mAlATI. // 222 // Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza / / 223 / / www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir vaM ca na nivArayasi guNacaMdeloktaM madIyo'yamaparAdhaH kSamyatAM ? yAdRzaM kRtaM tAdRgavAtaM, yUyaM pitRsthAnIyAH, kRpAM vidhAyaitau sajjIkuruta ? nAsti ko'pyanyo yuSmAn vinA ya etadasthIni sthAnamAnayatIti evamuktvA tena tau sAdhusamIpamAnItau sAdhunoktaM yadi jIvirai kuruthastadA saMyamaM samAcaratamiti, tAbhyAM tatpratipannaM, sajjIkRtau, cAritraM gRhItvojAvapi nirgatau tayormadhye purohitaputro dvijajAtimadakaraNena nIcairgotraM nibandhavAn cAritrapA nena dvAvapi devau jAtau parasparamanuraktau; tAbhyAM parasparaM saMketaH kRto, yo'gratazcyutvA ma nuSyo javati, sa dvitIyena svargasthitena pratibodhanIya' iti pazcAtkAlAMtare prathamaM purohitajIvazcyutvA, rAjagRhe pure meharanAmnazcAMkAlasya gRhe metInAmnI nAryA, tatkukSau jAtimadakarato'vatIrNaH, sA cAMgAlanAryA tasminneva nagare kasyacit zreSTino gRhe pratidina mAyAti, zreSTanAryayA sA tasyA atIvamaitrI jAtA, zreSTinyA mRtavatsAdoSeNa sutA na jIvaMti. pravRttistAda kathitA, cAMgAlapatnyA kathitamahamasmadIyaM sutaM tava samarpayiSyAmi, kAlena tasyAH sutaH prasUtaH, zreSTinAryAyai tayA prachannaM samarpitazca. For Private And Personal mAlATI. // 223 // Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, upadeza- putrajanmotsavaH kRto, metArya iti ca tasya nAma dattaM, SomazavArSiko jAtaH. tadavasa- re mitradevenAgatya saMketato bodhitaH, paraM sa pratibodhaM na prApnoti, pshcaatpitraa'ssttaanirvyvhaa|| risutAntistasya vivAdo melitaH, tatpANigrahaNAvasare mitradevenAgatya cAMDAlapatnIzarIrama ghiSTitaM, lokAnAM purataH sA jalpatisma. ayaM madIyoMgajaH kathaM svakIyAH putryo dIyate ? etasya vivAhamahaM kariSyAmItyuktvA tayA balAtkAreNa sa svagRhamAnItaH, pazcAddevenAgatya tasmai proktaM kathaM madIyaM kathitaM na kRtaM? kIdRzo dhikRto'si ? kuru madIyaM kathanaM ? gRhA cAritraM? metAryeNoktaM kazramahaM dodAM gRhNAmi ? ahaM cAMmAlakaraNena lokamadhye hInatvaM prApitaH? tato yadi punarmayi navAna mahatvamAropayati, punaH zreSTI ca mAM putratvena sthApayati, zreNiko nRpaH svakIyAM putrI mahyaM dadAti, tadAhaM cAritramaMgIkaromi, devena tatsarva mapi pratipannaM. pazcAttagRhe'zucikaraNasthAne ratnAni kurvanneko'jastena devena bahaH, cAMDAlo'pi 4 devaprerito dinatrayaM ravannRtaM sthAlaM zreNikAgre DhokayAmAsa. annayakumAreNoktaM kutastavaitA ti ratnAni ? tadA tenA'jasvarUpaM proktaM. punarapyannayenoktaM kimarthaM tvaM Dhokayasi ? tenoktaM rA // 2 // For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 25 // jasutAM madIyasutAya samarpaya ? tadA rAjhoktaM kathametatravati ? annayanoktamekavAraM tvaM taM bA- mAlATI. gamatrAnaya ? pazcAdyathocitaM kariSyAmaH, tenApyAnIya nRpagRhe gago baH, tadA sa sugaMdhavi-* STAM kartuM lagaH, annayenoktamayaM ko'pi devanAvo vilokyate, nocetkathamayaM nRpaputrI mArgaya. ti ? tatparIkSA vidheyA, ato yatkArya manuSyeNa kartumazakyaM, tatkArya cedasau karoti, tadA satyo'yaM devapranAva iti vicAryA'nayena tasmai proktaM, yo hi rAjagRhapurato navInaM svarNa'rga kArayati, vainAragirau setubaMdha karoti, gaMgAyamunAsarasvatIvIrasamuzcatuSTayamatrAnayati, tadIyajalena svasutaM ca spayati, tasya zreNikaH svaputrIM dadAti, etatsarvamannayakumAroktaM devaprajAveNa saMdyaH saMjAtaM. pazcAttajalena cAMmAlasutaM snapayitvA, pavitraM vidhAya rAjasutA pariNAyitA. pazcAnairvyavahArinirapyaSTau kanyAstasmai dattAH, caM navastrINAM pANigrahaNaM kRtaM. ta. dA devenoktaM dIkSAM gRhANa ? metAryeNoktaM navapariNIto'smi, tato hAdazavarSANi yAvadetAntiH // 25 // sAI viSayasukhaM bhuktvA pazcAccAritraM gRhiSyAmi. devenApi tatpratipannaM. hAdazavarSI te punarapyAgato devaH, tadA karau mukulIkRtya strInidiza varSANi yAcitAni. tahinayaraMjitena te For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 26 // nApi dattAni. zvaM caturviMzativarSANi sAMsArikasukhaM bhuMktvA zrIvIrAMtike vratamAdAyA'dhIta- navapUrvo'sau jinakalpAcaraNena vijadAra. viharanekadA mAsakapaNapAraNake rAjagRhe nidAtha vamana sa svarNakAragRhe dharmalAnaMdatavAn. tAvatsa svarNakAro'pi zreNikAjhayA jinannatyartha ghaTitASTottarazatasvarNayavAna mu. tvA gRhAMtargataH, tadavasare kazcitkrauMcanAmA pakSivizeSastatrAgataH, tena sarve'pi te yavA ga. litAH, metAryamuninA tad dRSTaM; krauMco'pi gatvoccaiH sthitaH, svarNakAraH samAgato yavAna'ha STvA sAdhuM pRcchatisma. sAdhunA ciMtitaM yadi padinAma gRhiSyAmi tadainamayaM mArayiSyatIti ka. ruNAvazena sa maunamAdhAya sthitaH, yuktametatsAdhUnAM, yauktaM-bahu zRNoti karNAghyA-mahinyAM bahu pazyati // na ca dRSTaM zrutaM savai / sAdhurAkhyAtumarhati // 1 // punaH punaH pRSTo'pi mau. nAvalaMbanena cauro'yamiti jJAtvA tena krodhavazenAIcarmaNA sAdhuziro veSTayitvA sa Atape sthApitaH, pazcAttApAtkagniInUtAIcarmAkarSaNataH sAdhulocanayugmaM nirgatya patitaM, mahatIM ve danAmanunnavatApi na tena roSaH samAnItaH, kamAguNena sakalakarmakSayaM kRtvA soMtakutkevali // 26 // For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. // 20 // tvena siddhiM gataH, tadavasare kATanAranipatanovitazabdato nayAtureNa pakSiNA sarve'pi yavA najIrNAH, tAn dRSTvA jItaH svarNakAro vyaciMtayat dA hA adhamamAcaritaM mayA, zreNikajAmAtA metAryanAmA muninihato mayA, yadyayaM rAjA jJAsyati tadA mAM sakuTuMbaM haniSyatIti nayato nagavataH samIpe kuTuMbasahitena tena cAritraM gRhItaM. cAritraM prapAlya svapApAnyAlovya sa sajati jagAma. evamanyenApi saMyamavatA kamA vidheyetyupadezaH // iti paMcaviMzatitamaH sNbNdhH|| 25 // // mUlam // jo caMdaNeNa bAhuM / AliMpaI vAsiNAvi taLe // saMdhuNa jo va niNd| maharisiNo taba samannAvA // e2 // vyAkhyA-'jo caMdaNeNeti' yaH kazcinakyA caM. danena gozIrSAdinA bAhuM svabhujamAliMpayati vilepayati, azravA avazena 'vAsiNAvitti' vAsyA vRttannidAzastreNa * tanceti ' takSNoti, athavA yaH ko'pi saMstauti, stutiM karoti, yaH ko'pi niMdAM karoti, maharSayo mahApuruSAstatra samannAvA navaMti, zatrumitrayorupari samacittA lavaMtItyarthaH // e2 // // 27 // * For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza) // 128 // www.kobatirth.org ______ // mUlam // - sIha girisusIlAeM / jahaM guruvayaNasaddahaMtANaM // vairo kira dAhI | vAyatti na vikovicaM vaya || 3 || vyAkhyA -' sIdagiri iti ' siMhagirinAmAcAryasteSAM suziSyA vinItaziSyAsteSAM naI kalyANaM javatu ? kIdRzAnAM ? 'guruvayala saddadaMtANaM iti ' guruvacanaM zradadhatAM, kiM tacanamityAha - ' vairo iti ' vajranAmA ziSyaH ' kira iti' nizcayena javatAM vAcanAM siddhAMtapAThana rUpAM dAsyati, iti guruvacanaM 6 na vikovi ti ' nA'satyaM kRtaM kimayamasmAkaM vAcanAM dAsyatIti na vimRSTamityarthaH || thAnakaM kathyate 3 || atra ka Acharya Shri Kallashsagarsuri Gyanmandir pUrvoktA vajrasvAmino bAlye padAnusArielIlabdhibalena samadhItasAdhvI mukhazrutaikAdazAMaSTavarSamANA gurunirdokSitA guruniH sArddhaM viharaMtisma. ekadA vajrasvAminamupAzraye muktvA sarvasAdhavo gocaryA nirgatAH, pazcAtsa vajjanAmA muniH sarveSAmupadhIna pratyekaM paMktau saMsthApya teSu yatisthApanAM kRtvA, svayaM ca madhye sthitvA mahatA zabdena teSAmAcArAMgAdi pAThayati etadavasare sthaM milAtsUrayaH samAgatAH, muztikapATamupAzrayaM dRSTvA guruniH pravanna For Private And Personal mAlATI. // 228 // Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza: // 12 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mavalokitaM, tadA vajramuniH sarvayatInAmupadhIne kI kRtya bAtrabuddhyA pAThayati gurunizcititaM yadyahaM sahasA dvAramudghATayiSyAmi tadAyaM zaMkAM prApsyati, iti jJAtvA mahatA zabdena te vAratrayaM naiSedhikIzabdamuccaraMtisma tato gurulAmAgamanaM vijJAya laghukalayopadhIna pRthak pRthak muktvA tena kapATamudrAditaM. gurunizciMtitaM iyadasmin puruSaratne jJAnamasti tato maitasya jJAnamajJAtaM gannutu; evaM viciMtya dvitIya divase sa siMha girinAmAcAryaH kimapi kAryamuddi dvitIyagrAme vihartumudyataH, tadA sAdhuvargaH kathayatisma, svAmin ko'smAkaM vAcanAM dA syati ? guruniruktaM vajranAmA laghuziSyaH, tairapi ' tadatti' iti kathitaM, na tu kimayaM vAcanAM dAsyatIti vipratipannaM guravo'nyasmin grAme gatAH ziSyairapi vajrapArzve siddhAMta vAcanA gRhatA. samyagadhyayanaM jAtaM, guravaH samAgatAH, ziSyANAM pRSTaM kiMcidadhItaM vA na veti ? tairuktaM svAmina vizeSeNAdhyayanaM pravRttaM; stokadivasaizca bahvadhInaM asmAkamayameva vAcanAcAryo bhavatu ? iti vijJatairgurunistasmai vajramunaye AcAryapadaM dattaM vAcanAcAryatvena sa sthApitaH, evaM yathA siMha giriziSyairguruvacanaM pramANaM kRtaM tathA'nyairapi guruvacanaviSaye saMdeho na vi For Private And Personal mAlATI. // 22 // Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 30 // dheya ityupadezaH // 6 // // mUlam ||-minn gogasaMgulIhiM / gaNehi vA daMtacakkalAI se // iti naNikaNaM / kajaM tu taeva jANaMti // e // vyAkhyA-'miNa iti ' he ziSya! aMgulaiH kRtvA goNasaM sarpavizeSa * miNatti ' mApaya ? vA'zravA * se iti ' tasya ' daMtacakkalAti ' daMtasthAnAni gaNaya ? suziSyAstaguruvacanamibaMti, 'tahatti ' iti naNitvAMgIkuti, ' ta evatti' te gurava eva jAnaMti, ziSyairvilaMbo na vidheya ityarthaH // 4 // // mUlam ||-kaarnnvik kayA / senaM kAyaM vayaMti AyariyA // taM taha sadahivaM / naviyatvaM kAraNeNa tahiM // epa / vyAkhyA-kAraNavidaH kAraNajJAtAra etAdRzA guravaH ka| dAcitkasmiMzcitkAle kAkaM zvetavarNa vadaMti kathayaMti, ziSyA vilokayata ? kIdRzo'yaM zvetaH kAka iti vadaMti. tavacanaM tathA tathaiva 'saddahiyavaM iti ' mAnanIyaM. ' tahiM iti ' tatra ke nApi kAraNena navitavyaM, kAraNaM vinA naivAcAryA vadaMtItyarthaH / e|| // mUlam // jo gila guruvayaNaM / nanaMtaM nAvana visukSmaNo // nasahamiva pijaMtaM / // 3 // For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org napadeza mAlATI. // 231 // taM tassa suhAvahaM ho // e6 // vyAkhyA-yo gRhNAti pratipadyate guruvacanaM, kIdRzaM? na- patkathyamAnaM nAvato vizuzmanA nirmalamanAH, auSadhamiva pIyamAnaM tazuruvacanaM tasya sukhAvahaM navati, yathADApAte kaTukamapyauSadhaM pItaM satpariNAme bahusukhadaM tathA guruvacanamapItyarthaH // 6 // // mUlam ||-annuvttgaa viNIzrA / vahukhammA niJcannattimaMtA ya // gurukulavAsI amuI / dhannA sIsA iha susIlA // e7 // vyAkhyA-'aNuvattagA iti ' gurUnanuvartate i. tyevaMzIlAH, vinItA bAhyAnyaMtaravinayavaMtaH, bahu kamaMte sahate etAdRzAH, nityaM naktimaMtaH, gurukulavAse vasaMtItyevaMzIlAH, na tu svecchAcAriNa ityarthaH, jJAnAdikArye si'pi guruMna muM. caMti, etAdRzAH ziSyA ihAsmiJ jagati dhanyAH, kIdRzAH, suzIlAH smygaacaarvNtH|| // mUlam ||-jIvaMtassa iha jaso / kittI a mayassa paranave dhammo / / suguNasta ni- guNassa ya / ayaso akittI ahammo a | e // vyAkhyA-' jIvaMtassa iti ' ihAsmiJ jagati jIvatastasya yazo navati, kIrtizca navati mRtasya ca paranave dharmo navati, // 231 // For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- devAdisati sa prApnotItyarthaH, suguNasya vinItaziSyasyaitantravati, nigguNassa yatti' 'rvinI- JA taziSyasya tu atra nave'yazo'kIrtizca navati, paranave'dharmazca narakAdigatirUponavati ||e|| // 23 // // mUlam ||-buuddhaavaasevi ThiyaM / ahava gilANaM guruM paritnavaMti // dattuba dhammavImaM saeNa dussiskiyaM taMpi // eU || vyAkhyA- bUDhAvAseni ' vRkSAvasthAyAmapi gamanA'zaktatvena vidhipUrvakamekaketre sthitaM, athavA glAnaM mAMdyayuktametAdRzaM gurumAcArya yatparinnavatya vagaNayaMti, ka zva ? datta zva, yathA dattenA'vajJA kRtA tazretyarthaH, 'dhamma vimaMsaeNaMti 'ghaKmavimarzanena dharmavicAraNayeti yAvat, tadapi duHzikSitaM jJeyaM, iSTaziSyAcaraNametadityarthaH ||e || atra dattAvadAtaH kulapure nagare saMghamadhye sthavirAcAryAH, tairekadA nAvinamatyaMta'SkAlaM jJAtvA sarve'pi gaNasAdhavo'nyadeze preSitAH, svayaM ca vRhatvena gaMtumazaktatvAttatraiva pure vasatyAM navanAgAn kalpayitvA sthAnavAsitvena sthitAH, ekadA gurusevArtha dattanAmA ziSyastatrAgato, yasmin vasatinnAge guruM muktvA sa pUrva gatastasminneva nAge vihArakrameNa vartamAnaM guruM dRSTvA saMzaya. // 32 // For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- // 233 // mApanno vyaciMtayat, guravaH pArzvasthA nanmArgagAmino jAtAH, sthAnaparAvarto'pi na kRto dR- mAlATI. zyate, iti jJAtvA sa ninnopAzraye sthitaH, nijhArtha gurunniH sAI nirgato nIcoccakuleSu / paritraman sa nagaM gataH, guravo'pi tadigitaM jJAtvA kasmiMzcinmahenyagRhe gatAH, tanahe vyaMtarIprayogeNa rudaMtamekaM ziSyaM dRSTvA mA rudihItyuktvA taizcippaTikA vAditA, vyaMtarI naSTA, svAsthyaM ca jAtaM. hRSTAnyAM tanmAtRpitRbhyAM gurunyo modakAH samarpitAH, tamAdAraM dattAya datvA sa napAzraye preSitaH / dattenAciMti satyapyetAdRze sthApanAkule bahuvAraM bhrAmito'haM, pazcAd guravo'pi sAmAnyakule gatvA nIrasAhAraM gRhItvA samAgatAH, AhArazca kRtaH, pazcAtpratikamaNavelAyAM daivasikAticArAlocanAvasare gurunniruktaM, no mahAnunAva! adya dhAtrImistvayA nakSito'sti, tataH samyagAlocayeti zrutvA dattazciMtayatisma, guruvo madIyaM sUkSmadoSaM pazyaMti, svakIyaM ma- // 233 // hAMtamapi ca doSaM na vilokayaMti, evaM sa gurorupari matsaraM dadhAra, pazcAtpratikramaNaM kRtvA, sa svasthAnaM yAvajabati tAvad guruguNAvarjitA zAsanasurI darzayAmyetasya guruparAnavaphala 30 For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, napadeza- miti vicitya mahAMdhakArakaraNena taM vyAmohayatisma. dattaH kimapi na pazyati. AkulInUtaH pUtkAra kattuM lagnaH, guruNoktaM tvamatrAgaba? tenoktaM kathamAgagami? hAramahaM na pazyAmi, guru||35|| NA niSTivanaM spRSTvA svAMgulirudiptA, dIpakavajjvalaMtI tena dRSTA, dattena ciMtitaM guravo bahu. sAvadhaM dIpakamapi dhArayaMti, cha tasyA'vaguNameva pratinAsatesma. zAsanadevatayoktaM re durAsaman pApman gautamasadRzaM guruM yatparAnavati, tatkiM durgati gaMtumicatItyAdibahukarkazavAkyai stasya zikSA dattA, tato'sau pazcAttApaM kurvan gurucaraNayornipatya punaH punaH svAparAdhaM kamayAmAsa. prAMte samyagAlocitapApakarmA satiM gataH, icha dattadRSTAMtena guroravajJA na vidheyetyupadezaH // iti saptaviMzatitamo'yaM dttsNbNdhH||shnnaa atha gurorupari naktirAgopanayamAha // mUlam ||-aayriynnttiraago / kassa sunkhttmhrisiisriso|| avi jIviyaM vaghasiyaM / na ceva guruparitnavo sadina // 10 // vyAkhyA-'Ayariza iti ' AcAryopari naktirAgo'tyaMtaraH snehaH kasya navati ? sunakatranAmA yo maharSistasya sadRzaH samaH, yAha. zaH sunakatrasya guroruparitnaktirAga AsItAdRzo na kasyApItyarthaH, kIDazo naktirAgastena ra // 23 // For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- // 235 // hitaH? jIvitamapi svaprANadhAraNamapi ' vavasiyaMti' tyaktaM paraM guruparinnayo gurutiraskAmAlATI, ro 'na sahinati' na titikSitaH na damita ityarthaH // 10 // atra sunakSatrasaMbaMdho likhyate ekavAraM zrIvIraprabhuH zrAvastyAM samavaMsRtaH, tatra gozAlako'pi samAgataH, nagaramadhye pravRttirvistRtA yadadya nagare jhai sarvajJau samavasRto. ekaH zrIvIravibhuddhitIyo gozAlakazca. gocaryA gatena zrIgautamena tat zrutvA samAgatya nagavataH pRSTaM, ko'yaM gozAlakaH? yo lokAnAM madhye sarvajJabirudaM dhArayati. nagavatoktaM gautama! zRNu ? saravaNanAmni grAme maMkhalinAmno maMkhasya najJa strI, tatkukSisamudbhUto gobahulabrAhmaNasya gozAlAyAM jAtatvAnozAlakanAmA'sau yauvanaM prAptaH, tadavasare'haM udmasthAvasthAyAM rAjagRhe caturmAsake sthitaH, so'pi bramaMstatrAgataH, mayA catvAri mAsadapaNapAraNakAni paramAnena kRtAni, tanmadimAnaM dRSTvA sa ciMtitavAMzca, yadyetadIyaH ziSyo navAmi tadA pratidinaM miSTAnnanojanaM karomi. iti vi. // 23 // cAhiM tava ziSyo'smIti kathayitvA sa mama pRSTau lagnaH, SaD varSANi mayA sAI brAMtaH, e. kavAraM kamapi yoginaM dRSTvA yUkAzayyAtaro'yamiti sa taM isitavAn. krujhena tena tejolezyA For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 136 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir muktA, mayA zItalezyAmocanena sa rakSitaH, tadA tena tejolezyAsamutpAdanopAyaH pRSTaH, mayApi jAvijJAvaM jJAtvA kathitaH pazcAnmattaH pRthagbhUtaH SaNmAsAn kaSTaM vidhAya sa tejoleiyAM sAdhitavAna. aSTAMganimittavicca jAtaH ivaM sa lokAnAM puraH sarvajJatvaM sthApayati, paraM tanmithyAbhASA, ayaM jino vA sarvajJo'pi naiti jagavadvAkyaM zrutvA trike catuSke rAjamArge sarve'pi lokAH kathayati, yadayaM gozAlakaH sarvajJo nAstIti kasyacinmukhAdetatsarva gozAlakena zrutaM, tasya krodhaH samutpannaH, etadavasare AnaMdanAmAnaM sAdhu gocaryaM gataM dRSTvA taM samAkArya sa kathayatisma, jo AnaMda dRSTAMtamekaM zRNu ? yathA keciNijaH krayAkaiH zakaTAni nRtvA calitAH, aTavyAM gatAstRSAturA jalamanveSayaMti, taizcatvAri vAlmikazikharANi dRSTAni ekaM zikharaM janaM tanmadhyAUM godakasadRzamudakaM nirgataM, pAyaM pAyaM sarve'pi saMtuSTAH, dvitIyazikharabhedane kriyamANe kena cicchena vAritA api te na viramaMtisma tadvedanataH svarNa nirgataM. evaM tRtIyabhedanena ratnAni nirgatAni caturthabhedanAvasare vRddhena bahutaraM vAritA api pratilomatasta nidaM tisma tato'tijJayaM karo dRSTiviSaH sarpo niHsRtaH tena sUryasanmukhaM vilo - For Private And Personal mAlATI. . // 236 // Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 237 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir kya sarve'pi nasmasAtkRtAH, ekaH sa vRvaNigmuktaH, tathA de AnaMda tava dharmAcAryo'pi svakI tRpto maya karoti, paramahaM taM jvAlayitvA jasmasAtkariSyAmi tvAM tu vRdavajimiva hitopadezadAyakaM na jvAlayiSyAmi, iti zrutvA samutpannajaya AnaMdo'pi jagavadasarvAmapi pravRttiM kathayatisma; jagavadAiyA gautamAdInAM ca jJApitaM, sarve'pi dUre sthi tAH, gozAlakastatrAgataH kathayatisma, jo kAzyapa ! tvaM mAM svaziSyaM kathayasi tadasatyaM, sa tu tava ziSyo mRtaH, ahaM tu tadIyaM balavacarIramadhiSTAya sthito'smi etat zrutvA jagavato'vajJAM kurvataM taM jJAtvA gurunaktirAgataH sunakSatrasAdhurgozAlakAyaivaM vadati, jo svadharmAcArya kiM niMdasi? sa eva tvaM gozAlako'si, iti zrutvA krodhavazatastena tejolezyayA jvAlitaH sa samAdhinA mRtvA'STamasvarge devatvenotpannaH, etadavasare dvitIyaH sarvAnubhUtinAmA sAdhurapi sarvajIvAn kAmayitvA'nazanamArAdhanAM kRtvA samAgatya gozAlakasamukhaM vadatisma, Tena so'pi jvAlito mRtvA dvAdaze svarge samutpannaH, pazcAnagavatoktaM, he gozAlaka ! kimAtmAnamapalapati ? yathA cauro nazyan tRNena svAtmAnamAcchAdayati, paraM sa For Private And Personal mAlATI. // 237 // Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 25 // Dastak nananaM tiSTati, tathA tvamapi matto bahuzruto jAto, mAmevA'palapasItyAdivacanaiH sa kruko nagavA- mAlATI, pari tejolezyAM muktavAn, sA jagavaMtaM triHpradakiNIkRtya pazcAlitvA gozAlakazarIraM praviSTA, pazcAjozAlakaH prAha no kAzyapa tvamitaH saptame divase maraNamavApsyasi, jagavatoktamahaM tuSoDazavarSANi yAvatkevalitvena vicariSyAmi, paraM tvaM tu saptame divate mahatI vedanAmanunUyaNa mariSyasi. pazcAjozAlakaH svasthAnamAgataH, saptame divase zAMtapariNAmena tena samyaktvaM spRTaM, manasi sa ciMtayatisma, hA mayA viruI kRtaM, nagavadAjhAlopaH kRtaH, sAdhudhAto vihito mayA, navAMtare mama kA gativiSyatIti vicArya ziSyAnAhUya kathayatisma, maraNAnaMtara mama kalevaraM pAdayorbadhvA zrAvastyAmistatato bhrAmaNIyaM, yato'jinenApi mayA jina iti birudaM dhAritamityAtmaniMdAM kurvana sa mRtvA hAdazasvarge samutpannaH, pazcAviSyairguruvacanaM pra. mANIkaraNIyamityupAzrayamadhye eva zrAvastInagarImAlikhya kapATaM datvA pAdayo rajjU ba. // 30 // dhvA sa bhrAmitaH, evaM sunakatravadanyenApi sAdhunA gurunaktirAgo vidheya ityupadezaH // ityaTAviMzatitamaH saMbaMdhaH // 2 // kI For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 23 // // mUlam ||-punehiN coprA purA-kohi sirijAyaNaM navinasattA // gurumAgamesi- laddA / devayamiva pajjuvAsaMti // 1 // vyAkhyA-'punehiM iti ' puNyaiH kRtvA coditAH preritAH, purAkRtaiH pUrvannavakRtaiH, zriyo nAjanaM lakSmIsthAnaM, etAdRzA navikasattvA navyajI. vA guruM svakIyaM dharmAcArya 'AgamesinadA iti ' agre nAvi naI kalyANaM yeSAM te, etAdRzA daivatamiva paryupAsate, yathA devatA sevyate, tathA gurumapi te sevaMte ityarthaH // 1 // // mUlam ||-bhususksyshssaannN / dAyagA moyagA hasayANaM ||aayrishraa phumameyaM / kesipaesI ya te heka // 2 // vyAkhyA-'bahu iti ' bahunAM sukhazatasahasrANAM su. khalakSANAM dAyakA dAtAraH, punarchaHkhazatAnAM mocakAH, duHkhenyo mocayaMtItyarthaH, AcAryA dharmAcAryA etAdRzA navaMti, etatsphuTaM prakaTaM vartate, atra saMdeho nAsti, yathA pradezinAno rAjJaH kezinAmAcAryaH 'te hekaiti ' tahetuH sukhahetutistakSadityarthaH // 2 // atra kezi pradezyorupanayo nirUpyate, tadyathA jaMbUhIpe nArate varSe kaikeyAIviSaye zvetAMbApurI, tatrA'dharmavatAmavataMsako nityarudhira // 23 // bhUmikA For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI ||shv 0 // liptahastastyaktaparalokaH puNyapApanirapekSaH pradezinAmA nRpaH, tasya citrasArathinAmA maMtrI, - so'nyadA pradezinRpeNa zrAvastyAM jitazatrupArzve preSitaH, tatra kezikumAranAmno munerdezanAMzrutvAsa paramazrAvako jAtaH, kezikumAraM vijJapayanisma svAminnekavAraM zvetAMbyAM kRpA vidheyA, mahAna lAno naviSyati, tadA kezigaNadhareNoktaM navatAM svAmI duSTo'sti, tatkagramAgamyate ? citreNoktaM rAjA uSTazcetkiM? anye bahavo navyasattvAstatra nivasaMti, kezikumAreNoktaM prastAve jJAsyate. pazcAccitraH zvetAMbyAM samAgataH, kezikumAro'pi bahumuniparivRto mRgavananAmni vane zvetAMbyAM samavasRtaH, citrasArathirapi tadAgamanaM zrutvA manasi ciMtayati, mayi rAjyaciMtAkArake sati durbuddhimAna pApakArako mannRpo mA narake vrajatu ? ato'muM munisamIpaM nayAmIti viciMtyA'zvakrIDAmiSeNa rAjAnaM bahirAnayat, atizramAturo nUpaH zrIkezikumAravinUSitaM vanamAjagAma. tatra bahulokamadhye dezanAM dadaMtaM gaNadharamAlokya sa citraM pacatisma. kimete muMmA jamA ajhAnino lokAnAmagre kazrayaMti ? citreNoktaM nAhaM jAnAmi. navatAM yadIlA tarhi tatra gatvA zrUyate. // 20 // For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 21 // evamukte citreNa sAI sa tatrAgataH, gatvA vaMdanAdivinayaM vinaiva sa gurUNAM pRcchatisma, nava- dAjhA cettiSTAmi, guruNoktaM navatAM nUmiriyaM vartate, yamAcarata ? iti zrutvA sa purataH sthitaH, taM dRSTvA'AcAryA vizeSeNa jIvAdisvarUpaM varNayaMti, tat zrutvA pradezinRpo'vak idaM sarvamasaMbaI, yatpratyakeNa dRzyate tatsatyaM, yathA pRthivyaptejovAyavaH pratyadeNa dRzyaMte, tazrA nA. yaM jIvo dRzyate, khapuSpavadavidyamAnA jIvasattA kathaM kathyate ? tadA kezikumAreNoktaM, jo nRpa yastu tava dRSTau nAyAti, tatsarveSAmapi dRSTau nAyAti, yadi tvaM kathayiSyasi yadahaM na pakSyAmi tatsarvamasatyaM tanmithyA, yataH sadRSTamekena cA'dRSTaM nA'satyatAM yAti; azra yadi kathayiSyasi sarve'pi na pazyaMti, tarhi kiM tvaM sarvajJo'si ? sarvajJAstu jIvaM pratyakSeNa pazyaM. ti, tvaM svazarIramyAgrajAgaM pazyasi, punaH pRSTinAgaM na pazyasi, ataH kazramarUpijIvasvarUpaM tvaM pazyasi ? ato jIvasattAmanumanyasva ? paralokasAdhanaM pramANaya ? tadA pradezInRpe- NoktaM svAmin madIyaH pApIyAn pitAmaho navanmate narakaM gato naviSyati, ahaM tu ta - syAtIvavakSanna AsIt, tenApyAgatya mama noktaM, tatkathaM zraddadhAmi jIvasattA ? kezikumA // 21 // 1 For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 25 // razramaNenoktaM tauttaraM zRNu ? yazrA ko'pi puruSastvadAyamUrikatayA rADyA sAI viSayasevAmAcarati, tadAcaraMtaM taM tvaM yadi pazyestadA kiM tasya kuryAH? nRpeNoktaM tamekaghAtena dhiAkhaMDaM kRtvA mArayAmi, kaNamapi gRhe kuTuMbamilanArthaM nArAjJAM samarpayAmi; guruNoktamevaM te nArakAH karmasaMbajJA nAtrAAyAtuM zaknuvaMti; punarapi nRpeNoktaM madIyA'tIvadharmavatI mAtA navanmate svargamAptA naviSyati, tayA'pi nAgatyoktaM, tato'haM kathaM jIvasattA pramANayAmi? tadA kezigaNadhareNoktaM, navAn navyavastracaMdanAdiliptagAtraH striyA sAI saudhe ramamANo navettadavasare ko'pi cAMmAla stvAmazucikaraNanUmau samAkArayati tadA navAMstatra gachezA na vA ? nRpeNoktaM na gavAmi; guruNoktaM tathA devA api svanogAna muktvA ugadhaM mRtyulokaM nAyAMti. yamuktaM catnAripaMcajoyaNa-sayAI gaMdho a maNualogassa // naTuM vacca jeNaM / na hu devA teNa AvaMti // 1 // punarapi nRpeNoktaM svAbhinekavAra jIvanagRhItazcauro mayA lohakoSTake kSipto, hAraM ca pihitaM, kAlena cArodghATanaM kRtvA vilokitaM, cauro mRto dRSTaH, tatra kalevare ca kITakarAzayaH // 4 // For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- samutpannA dRSTAH, paraM vijJagi na patitAni. tajjIvanirgamane'nyeSAM cAgamane'vazyaM vijJaNi na- Ka vatyeva; tAni tu na dRSTAni, tato nAsti jIvaH, kezikumAreNoktaM zRNu ? // 14 // kazcitpuruSo garnAgAre sthApitaH, sarvahArANi pidhAya madhyasthitaH zaMkhamaya nerI vAda yati, tadIyazabdo bahiH zrUyate vA na vA ? nRpeNoktaM zrUyate. guruNoktaM vahiHzabdanissaraNe'pa- varakannittau kiM vijJaNi pataMti ? nRpeNoktaM na pataMti; guruNoktaM yadi rUpizabdenApi niiM na patati, tarhi arUpijIvena kathaM ciM patati ? punarapi pradezinRpeNoktaM svAminne kazcaurazcUrNIkRtya pradeze pradeze vilokitopi tasya jIvo na dRSTaH, kezigaNadhareNoktaM tvaM tu kASTavAhaka zva mU ryo dRzyase, yathA kecitkASTavAhakAH kASTagRhaNArtha vane gatAH, ekasya kazritamayamanivarta te, velAyAM rasavatI vidheyA, cedagmiryAti tadA'raNikASTamadhyAdagniniSkAsanIya iti kathayi tvA te gatAH, agnau gate tenApi mUrkheNa araNIkASTamAnIya cUrNaM cUrNaM kRtaM, paraM tatrAgnina * dRSTaH, tAvatA te samAgatAH, tanmurkhatAM ca jJAtvA hitIyamaraNIkASTamAnIya sarakeNonmathyA gniH pRkaTIkRto rasavatI niSpAditA, nojanaM ca kRtaM. yathA kASTamadhye sthito'gnirupAyena // 25 // For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadezA- sAdhyastathA kAyasthito jIvaH sAdhya iti zrutvA pradezinRpo vadatisma. svAminnekazcauro ma mAlATI. yA tolayitvA zvAsarodhanena mAritaH, punastulanAyAM sa tAvanmAna eva jAtaH, tadA mayAjJA-5 // 4 // taM jIvo nAsti, navati cettasmin gate kiMcinnyUno navedayaM cauraH, kezigaNadhareNoktaM no mahIpate! yathA pUrva tolito'pi carmamayo dRtiH pazcAkSAyunA pUrito'pi tAvatpramANa evanavati, na nAravRhijAyate, tathA'yamapi. tvaM samyag vicAraya ? yadi rUpivyeNa vAyunA nA. ro na vRhastarhi arUpivye cAtmani gate kA nyUnatA ? sUkSmarUpiyANAM yadi vicitrA gapatistahi arUpiNaH kiM kathanIya ? etanmadhye kiM bhrAMto'si ? AtmA'numAnapramANagamyaH, ke. valinAM tu pratyakSapramANagamyo'sti, punazcAI sukhI, ahaM pu:khItyAkAraM jJAnamAtmano la. kSaNaM tasmAjIvo'sti. yathA tileSu tailaM, pugdhe ghRta, kATe'nistathA kAye'pi jiivH| ityAdi bahupradhAnAmuttaraM zAstrayuktyA dana, vigatasaMdeho nRpazciMtayati, satyametat, dha. // // nyamidaM jJAnaM, gurUnnatvA sa vijJapayatisma lagavan tvaupadezamaMtreNa mama hRdayasthito mila cyAtvapizAco naSTaH, paraM kulakramAgataM nAstikamataM kathaM muMcAmi? tadA kezikumAreNoktaM For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza: // 245 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir jo pradezinRpa kathaM lohavaligiva mUrkho javasi ? yathA keciNijo vANijyArtha dezAMtaraM ga tAH, mArge gacchannistairlohAkaro dRSTaH, lohena ca zakaTAni bhRtAni, punaragre tAmrAkaro dRSTo, lodaM tyaktvA tAmraM nRtaM, ekena vaNijA lohaM na tyaktaM, punaragre ganunI rUpyAkaro dRSTaH, tAmra tyaktvA rUpyaM nRtaM bahUkte'pi lohavaNijA tu lohaM na tyaktaM, agre svarNAkaro dRSTo, rUpyaM tyaktvA svarNa nRtaM, agre ratnAkaro dRSTaH svargaM tyaktvA ratnAni nRtAni lohavaNijaM te kathayaMtisma, jo mUrkha ! kiM labdhaM hArayasi ratnajAtaM ? lohaM tyaktvA gRhANa ratnAni ? anyathA pa cApaM kariSyati, evaM bahUkto'pi sa na manyate, pratyutaivaM kathayatisma, javatAM madhye sthairyaM nAsti, yadekaM muktvA dvitIyaM gRhNIya, dvitIyaM muktvA tRtIyaM gRhNIya, paramedamitraM na karomi; mayA tu yadAhataM tadAhRtameva pazcAtsarve'pi te svagRhamAgatAH, ratnavanaprabhAveNa ca sukhino jAtAH tAn dRSTvA lohavANijo manasi pazcAttApaM karttuM lagno, hA mayA kiM kRtaM ? yadeteSAM kathanaM nAMgIkRtaM ? evaM sa bahukAlaM zuzoceti. ivaM tvamapi jo pradezinRpa sa lohavaNigiva pazcAttApaM kariSyati, punaryo vivekI navati sa kulakamAgataM rogadAridryAdikaM tyaktuM kiM na For Private And Personal mAlATI. // 245 // Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- vAMti ? yadi kulamArgo dharmaH syAttadA'dharmanAnApi naSTaM, kiMca-dAridyadAsyadubhaMga-tAduH- mAlATI. 1 khitAdi pitrAcaritaM // naiva tyAjyaM tanayaiH / svkulaacaaraikkthitnyaiH||1|| tasmAna kulaa||46|| cAro dharmaH, kiMtu jaMturakSAdirevetyAdivacanaiH pratibujhaH pradezinRpaH savinayamevaM vadatisma. na. gavan satyametat navAkyaM, ayamarthaH, anyaH sarvo'pyanartha evetyuktvA samyaktvamUlAni - dazavatAni sa jagrAha; punaH zivAvasare kezigaNadhareNoktaM- 'mANaM tuma paesI puchi ramagije navittA, palA aramaNile navikasi iti rAjapraznIyasUtraM, etasyAyaM nAvArthaH-pU. vamanyeSAM dAtA nUtvA saMprati jinadharmapratipattyA teSAmadAtrA na nAvyaM. asmAkamaMtarAyasya jinadharmApatrAjanasya ca prasakteH; tatazviraprasakta(vRna)dAnasya lokavirutvA'pavAjanAdidoSaH, pAtrabuddhyA tu teSAM na deyameva, yathAImaucityAdidAnaM tu na kvApi niSiddhyate. mithyAtvaM tu varjanIya, dayAdAnaM tu sarvopari tvayA dhAraNIyamiti guruzidAM gRhItvA sa gRhamAgatya dhanaM // 26 // caturSu nAgeSu nyastavAn. eko nAgotaHpurasya, hitIyaH sainyasya, tRtIyo nAMDAgArasya, ca. turtho dAnazAlAyAM dAnasya; evaM zrAvataM pAlayatastasya kiyatyapi kAle gate parapuruSalubdhAra S For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // // ON svakIyA paTTarAjhI sUryakAMtAnAnI nojanamadhye tasmai viSaM dadAtisma. pradezinRpeNa tad jhAtaM, avyAkulitaH krodhamuktaH pauSadhazAlAyAmAgatya sa darnasaMstArakaM vidhAyaizAnyAM dizi sanmukhaM sthitvA, namaskAraM zrInagavate kezigaNadharAya dharmAcAryAya ca kRtvA, svakIyavratAticAraM samyagAlobya pratikramya kAlaM kRtvA, prazramasvarge sUryAnanA. ni vimAne catuHpalyopamAyuHsUryAlanAmA devo jAtaH, tatavyutvA mahAvidehe'vatIrya sa modaM yAsyati. ato narakadattahastenApi pApavatA pradezinA yadamaravimAnaM prApta, tatkezigaNadha. ramAhAtmyaM, ato duHkhanivArakA dharmAcAryA yatnena sevanIyA ityupadezaH // ityekonatriMzanamaH saMbaMdhaH // 2 // // mUlam ||-nrygshmnnpddihbe / kae taha paesiNA ranA // amaravimANaM pattaM / taM AyariyappannAveNaM // 3 // vyAkhyA-'naraya iti' narakagatigamanaM, tatra 'pahicae - ti' prasthAnake kRte satyapi ' taha iti ' tathA 'paesiNA ranA' iti pradezinAnA rAjJA yadamaravimAnaM deva vimAnaM prAptaM, tadAcAryapranAveza kezigaNadharamAhAtmyena, ato gurusevanaM ma. // 25 // For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- // 24 // hAphaladAyi navatItyarthaH // 3 // mAlATI. // mUlam ||-dhmmmiehiN asuMdarahi / kAraNaguNovaNiehiM // palhAyaMtoe maNaM / sIsaM coeI Ayarita // 5 // vyAkhyA-dhamma iti 'dharmamayairdharmapracurairdharmasahitairiti yAvat, ati suMdarairdoSarahitaiH, kAraNAni jJAnadarzanacAritrANi, teSAM guNAstairupanItAni sahi tAni etAdRrvacanairmanazcittaM pahlAdayana, AcAryaH ziSyaM 'coetni' prerayati zikSA dadAtItyarthaH // 4 // // mUlam ||-jiiyN kAUrA paNaM / turamiNidattassa kAliaajeNa // aciyasarIraM ca+ / na ya naNiyamahammasaMjuttaM // 5 // vyAkhyA-'jIyaM iti' svakIya jIvitaM paNaM kR svA 'turamaNiti' turamiNInAmni nagare 'dattassatti' dattanAno rAjJaH 'kAliaajeNattiya kAlikAcAryeNa, ca punaH zarIramapi tyaktaM, manasA svadedo'pi tyaktaH, paramadharmasaMyuktamasatyaM vacanaM na naNitaM na nASitaM // 5 // atra kAlikAcAryasaMbaMdho yathA turamiNInAmani nagare jitazatrunAmA nRpaH, tatraikaH kAlikanAmA vipraH, tasya naza // 24 // For Private And Personal Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. ||shvaa nAnI naginI, tasyA dattanAmA putraH, ekadA kAlikabrAhmaNena svayaMbujhena cAritraM gRhItaM, kra meNa cAcAryapadaM prAptaM, tannAgineyo dattanAmA niraMkuzo yUtAdivyasanAnninUto nRpasevAM karo ti, karmayogena rAjJA tasya maMtripadaM dattaM. labdhAdhikAreNa tena rAjAnaM bahiniSkAsya svayaM rAjyaM gRhItaM. rAjApi tanayAnaSTaH, pracanaM ca sthitavAn. atha sa dattanRpo mahAkrUrakarmA mithyAtvamohito'nekAna yAgAna kArayati, pazRMzca ghAtayati. tadavasare tatra kAlikAcAryAH samavasRtAH, tadA nazamAturuparodhena sa dattamaMtrIzvaro'pi vaMdanArthamAgataH, gurunirdezanA dattA, yataH-dharmAnaM dhanata eva samastakAmAH / kAmecya eva sakaleMzyijaM sukhaM ca // kAryArthinA hi khalu kAraNameSaNIyaM / dharmo vidheya iti tatvavido vadaMti // 1 // iti zrutvA dattena yAgaphalaM pRSTa, guruNoktaM yatra hiMsA tatra dharmA'nAvaH, yauktaM-damo devagurUpAsti-nimadhyaya. naM tpH|| sarvamapyetadaphalaM / hiMsAM cenna parityajet // 1 // punarapi hitIyavAraM yAgaphalaM pRSTaM, guruNoktaM hiMsA'rgatikAraNaM vartate, yaduktaM paMgukuSTikuNitvAdi / dRSTvA hiMsAphalaM sudhIH // nirAgastrasajaMtUnAM / hiMsA saMkalpatastyajet // 1 // punardattenoktaM, kathamityamunaraM ? yAdRzaM vae For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mupadeza- mAlATI. // 25 // navati tAdRzaM satyameva vadata? tadA kAlikAcAryeNa ciMtitaM yadyapyayaM rAjA yAgarakto'sti, tathA- pi yannAvyaM tantravatu ? paraM mithyA na jalpAmi, prANAMte'pi mithyAnASaNaM na zreyaH, yauktaMniMdaMtu nItinipuNA yadi vA stuvaMtu / lakSmIH samAvizatu gavatu vA yatheSTaM / adyaiva vA maraNamastu yugAMtare vA / nyAyyAtpathaH pravicalaMti padaM na dhiiraaH||1|| iti vicArya kazrita no datta nizcayena narakagatireva yAgaphalaM, yauktaM-yUpaM ThitvA pazUna hatvA / kRtvA rudhirakardamaM // yadyevaM gamyate svarge / narake kena gamyate // 1 // dattenoktaM kazrametad jJAyate ? gurugoktaM itaH saptame divase ghoTakakhurocalitA viSTA tava mukhe patiSyati, pazcAttvaM lohakuMmikAyAM patiSyasi. etadanumAnena tavAvazya narakagati vinIti jJeyaM. dattenoktaM navatAM kA gatinaviSyati ? gurunniruktaM vayaM dharmapranAveNa svarge gmissyaamH| iti zrutvA samutpannakrodhena dattena ciMtitaM, yadi saptadivasamadhye etavAkyaM na miliSya- ti, tadainamavazyaM mArayiSyAmIti svasevakAMstatsamIpe muktvA nagaramAgatya nagaravIthikA azuciniSkAsanapUrvakaM zodhayAmAsa. sarvatrApi puSpANi vikIrNAni, svayaM cAMtaHpure sthitaH, ay // 25 // For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza mAlATI. // 31 // SaD dinAni gatAni, aSTamadinabhrAMtyA saptame dine krodhamAdhAyA'zvamAruhya gurUn haMtuM yAva- jabati, tadavasare kazcidRo mAlAkAro vRnItibAdhayA pImito rathyAyAM viSTAM kRtvA puSpai. rAbAdya gato'sti, tadupari dattanRpAzvacaraNo nipatitaH, samucalanavaskarAMzo nRpamukhe patitaH samutpanno vizvAsaH, pazcAlito dattanRpaH, ekAMtaM jJAtvA rAjapuruSairgRhIto, jitazatrunRpazca rAjye sthApitaH, pazcAtsAmaMtapuruSaizciMtitaM jIvannayaM duHkhadAyI naviSyatIti jJAtvA sa lo hakoSTikAyAM kSipto, bahUni dinAni mahatkaSTamanunnavan vilapana pUtkAraM kurvan mRtvA saptamanarakAvani prApa. zrIkAlikAcAryAstu cAritrArAdhanena svarga gatAH, evaM sAdhunA prANAM te. pi mithyAnASaNaM na vidheyamityupadezaH // iti triMzattamaH sNbNdhH|| 30 // // mUlam ||-phupaagmmkhNto / jahAThiyaM bohilAnamuvahaNa // jaha nagavana vi. sAlo / jaramaraNamahoyahI prAsi // 6 // vyAkhyA-'phuka iti ' sphuTaM prakaTaM satyArthamaH kazrayannannASamANaH san yathAsthitaM satyaM bodhilAz2amAgAmini nave dharmaprAptimupahaMti nAzayati, yathA nagavataH zrImahAvIrasya marIcinnave vizAlo vistINoM jarAmaraNarUpo yo maho // 251 // For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. FE. upadeza- dadhirmahAsamuze vistIrNa AsohanUva; koTAkoTIpramANaH saMsAro vasti ityarthaH // 6 // a- Vtra zrImahAvIrapUrvanavasvarUpaM niruupyte||52|| prathamannave pazcimamahAvidehe nayasAranAmA kazcidgrAmAdhipatiH, so'nyadA kASTAnayanA thai vanaM gato madhyAhna nojanAyopaviSTaH, tadavasare kazcitsArthabhraSTo munistatrAgataH, taM dRSTvADatIvasaMtuSTo nayasAro nAvatastasmai zukSAhAraM dattavAn. AhArakaraNAnaMtaraM sAdhormArgadarzanArtha sAI calito, yogyaM jJAtvA sAdhunA dezanayA tasya samyaktvaM prApitaM, tato'sau sAdhu natvA gRhaM gataH, kAlAMtare sa saudharme samutpannaH // iti chitIyo navaH // tatazcyutvA tRtIye nave marIcinAmA cakravartisutaH samutpannaH, zrIprazramaprabhudezanAM zrutvA nogAMstyaktvA sthavirAMtike cAritraM jagrAha. adhItaikAdazAMgIko cAritraM prapAlayanekavAramuSNakAle tApAdipImitazcitayituM lagnaH, cAritraM mayA tu duSpAlanIyaM, atIvapuSkaro'yaM cAritradharmo, na mayA pAlayituM zakyo, na cApi gRhe gamanaM yuktaM, iti vicArya tenaiko navInastridaMkiveSo gRhItaH, yaH ko'pi dharma pRthati tasyAgre sa sAdhudharma prakAzayati, yaH ko'pi dezanAzaktyA pratibodhaM prA. // 252 / / For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 253 // noti taM nagavatpArce preSayati. zcamaneke rAjaputrAstena pratibodhitAH, nagavatA sAI sa vi- carati; vihAraM kurvannekavAramayodhyAyAM lagavAn samavasRtaH, narataH prabhuvaMdanArthamAgato, dezanAte ca pRtratisma. nagavanasyAM mahatyAM parSadi ko'pi nAvI tIrthaMkaro varttate ? nagavatoktaM ta. vAyaM putro marIcinAmA parivrAjakaveSadhArI asyAM caturviMzatikAyAM caturviMzatitamo vaImAnanAmA tIrthakaro nAvI; mahAvidehe mUkAyAM sa priyamitranAmA sArvanaumo naviSyati, nara. te ca prazramo'yaM tripRSTanAmA vAsudevaH, iti padakSyaM bhuktvA sa caramajino naviSyatIti zrutvA naratastriHpradakSiNIkRtya marIciM natvA kazrayatisma. no marIce saMsAre yAvAn lAnastAvAMstvayaiva labdho, yatastvaM tIkaro nAvI 1 cakravartI 2 vAsudevazca 3 ahaM tvadIyaM parivrAjaveSaM nAnamodayAmi, paraM tvamaMtimajino naviSyasi, tena tvAM vaMdAmItyuktvA narate gate marIcistripadImAsphAlya nRtyan vadatisma, yato'haM padatrayamavApsyAmi, tato mama kulamuttamamiti punaH punaH kulamadakaraNena tena nIcairgotraM ba8. pazcAtprathamapratnau modaM gate sAdhuniH sAI viharatastasya tanau mAMdyaM samutpannaM, asaMyata // 253 // For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- tvAnna ko'pi tasya sevAM karoti. tadA sa ciMtayatisma yadA sajo navAmi tadaikaM kSullakaM ka- Jo romi, krameNa tasya svAsthyaM jAtaM. ekadA kapilanAmA rAjaputro marIcerdezanAM zrutvA prti||25|| bujhaH, tadA marIcinoktaM no kapila tvaM sAdhusamIpe cAritraM gRhANa ? tenoktamahaM navatAM zi pyo naviSyAmi. marIcinA sarvamapi svasvarUpaM darzitaM, yanmayi cAritraM nAsti. tathApi kapilo nAnumanyate; kathayatisma kiM navadarzanamadhye sarvazrA dharmo nAstyeva ? marIcinA jJAtaM mama yogyo'yaM militaH, iti jJAtvA marIciruvAca 'kapilA baMpi ihayapi 'no kapila tatra mahAn dharmo'sti, mama pArzve tu stoko'sti; etautsUtravacanena tenaikakoTAkoTIpramANA saMsAravRkSaH kRtA, tadanAlojya caturazItilakapUrvAyuH paripAlya sa caturthe nave paMcamasvarge dazasAgaropamAyuH suro jAtaH // 4 // ___ tatazcyutvA paMcame nave kojAgasanniveze'zItilakapUrvAyurbrAhmaNo jAtaH, tatra tridaMDi. ko jUtvA bahukAlaM nave bhrAMtaH, pazcAt SaSTe nave sthUNAnagaryAM hAsaptatilakapUrvAyuH puSpanAmA brAhmaNastridaMjhiko nUtvA saptame nave prathamasvarge madhyamasthitirdevo jAtaH // 7 // tata // 25 // For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org mAlATI. napadeza cyutvA'STame nave caityasannivezagrAme SaSTilakSapUrvAyuragnidyotanAmA hijaH, prAMte tridaMDitvena J mRto navame nave hitIyasvarge madhyamasthitirdevo jAtaH // e // tatazcyutvA dazame nave mNdi||25|| rasanniveze SaSTilakSapUrvAyuragninUtinAmA hijaH, prAMte tridaMDiko nUtvA mRtaH, ekAdaze nave tRtIyasvarge madhyamasthitikatvenotpannaH // 11 // tatazcyutvA hAdaze nave zvetAMbyAM caturazItilakSapUrvAyu rajinAmA vipraH, prAMte tridamikatvena mRtvA trayodaze nave caturtha devaloke madhyamasthitiko'maraH samutpannaH // 13 // pazcAdvahukAlaM nave brAMnvA caturdaze nave rAjagRhapure catustriMzallakapUrvAyuH sthAvaranAmA vipraH, prAMte tridaMDiko nUtvA mRtaH paMcadaze nave paMcamasvarge madhyamasthitikatvenotpannaH // 15 // tatazcyutvA SoDaze nave koTivarSAyurvizvanUtinAmA yuvarAjaputro jAtaH, tatra vairAgyaparAyaNena saMnUtisAdhupArzve cAritraM gRhItvA dustapaM tapastaptaM. ekadA mAsapaNapAraNake mathu. karAyAM sa gocaryAM gato durvalatvena gorAghAtena nUmau patitaH, taM dRSTvA vaizAkhanaMdinAmA pitR vyaputro isatisma. sa divasaH kva gato ? yasmin dine tvaM muSTayA koSTakaphalajanamakarot, // 25 // For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir // 3 // 6 // napadeza- va hAsyaM kRtaM, samutpannakrodhaH samubAya tAM sauranI zRMgayohItvA'AkAze brAmayitvA ni- mAlATI. IA dAnaM kRtavAn. yadyetasya tapasaH phalaM navettadAhaM bahubalavAna nUyAsamiti sahasravarSANi tapa staptvA prAMte'nAlocitapApakarmA mRtvA saptadaze nave saptamasvarge natkRSTasthitirdevo jaatH|| // 17 // tatazcyutvA'STAdaze nave potanapure prajApatinAno nRpasya gRhe svayaMpariNItasvaputrI." mRgAvatIrAjhIkudau saptasvapnasUcitastripRSTanAmA vAsudevo jAtaH, jaratAI sAdhayitvA bahupApaM kRtvA caturazItilasarvAyuH paripAlyaikonaviMze nave saptamanarakAvaniM gataH // 17 // tatazca viMzatitame nave sa siMhatvenotpannaH // 20 // ekaviMzatitame nave mahAvidehe mUkAyAM rAjadhAnyAM dhanaMjayarAjho gRhe dhAriNIkudau caturdazasvapnasUcitaH priyamitranAmA cakravartI jAtaH, pohilAcAryapArzve dIkSAM gRhItvA koTivarSa yAvaccAritraM paripAlya, sarva caturazItilakapUrvAyurbhuktvA caturviMzatitame nave saptame svarge devo jAtaH. tatazcyutvA paMcaviMzatitame nave utrikAyAM puryA jitazatrunRpagRhe lazakuko paMcaviMzatilakapUrvAyunaMdanAmA putro jAtaH, poTilAcAryapArzve dIkSAM gRhItvA yAvajjIvaM mAsakapaNai // 25 // For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 257 // www.kobatirth.org viMzatisthAnakatapaH samArAdhya tIrthakaranAmakarmopArjitavAn lakSavarSANi yAvaccAritraM pAlayitvA prAMta caikamAsikyA saMlekhanayA SaDUviMzatitame nave dazamasvarge puSpottarAvataMsavimAne viMzatisAgaropamAyuH suro jAtaH tatazcyutvA saptaviMzatitame nave sa caturviMzatitamo jinaH saMjAtaH ivaM marIcinave nRtsUtrA'satyanApaNatastena koTAkoTIpramANaH saMsAro varddhitaH, evamanye'pi jIvA utsUtra jApaNataH saMsAraM vaIyaMtItyupadezaH / ityekatriMzattamaH saMbaMdhaH // 31 // a3 Acharya Shri Kallashsagarsuri Gyanmandir // mUlam // -- kArunnarusiMgAra - nAvajayajIvita karaNehiM // sAhU avi a maraMti / niyamaM vidaMti || 7 || vyAkhyA -' kArunna iti ' kAruNyaM karuNAbhAvaH, runnazabdena rodanaM, zRMgArajAvo hAvAdivilAsaH, jayo rAjAdInAM jIvitAMtakaraNairanukUla pratikUlopasargakaraNaiH sAdhavo'pi ca triyaMte, kadAcijjIvitaM tyajaMti, paraM nijaniyamaM svakIyatrataM na ca naiva virAdhayaMti pUrvoktaiH kAruNyAdinirvataM na virAdhayaMtItyarthaH // 7 // // mUlam // appA hiyamAyaraMto / aNumoto a suggaI lahai || rahakAradA pra Numo-yaMto migo jaha baladevo // 8 // vyAkhyA- ' appA iti ' zrAtmano hitaM tapaHsaMya For Private And Personal mAlATI. // 257 // Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 25 // mAdi samAcaran sajati lanate, ca punadA didharmamanumodayannapi 'suggaI lahatti ' saja- ti lannate; rathakAro munidAnadAtA, anumodakaH sAdhudAnAnumodanAkArako mRgo dariNazca punaryathA baladevastapokArako baladevanAmA muniH, ete trayo'pi paMcame svarge gatAH, dharmaH kRtaH kArito'numodito'pi ca phaladAyako navatItyarthaH // 7 // atra kathA-yadA kRtahArikAdAhanidAnena vaipAyanenA'gnikumAreNa nUtvA dhArikAdAhaH kRtastadA nagarAd dhAveva kRSNabalana nirgatau, anye sarve'pi jvalitAH,au bAMdhavau vanAMtargatau, kRSNasya pipAsA lagnA, balanaze jalAnayanArthaM gataH, tatra vairinniH sAI yuddha kriyamANe rAtriH patitA, zrIkRSNo vRkSAdhazcaraNopari caraNaM sthApayitvA yatra supto'sti, tadavasare tatra zrInemimukhavijJAtasvahastaka NamaraNahetukagRhItavanadAso jarArAjhItanujo jarAkumArastatrAgataH, tena bhramatA rAtrau zrI. kRSNacaraNapadmaM dRSTaM, jJAtaM jvaladidaM mRgacakSurvilokyate, karjAtaM yAvadAkRSTena bANena caraNo viH, pArzve samAgatya nijabAMdhavaM jJAtvA pazcAttApaM kurvana jarAkumAro vilapatisma. kRSNenoktaM no pApin itaH zIghrataraM ga ? adhunA balannaH samAgamiSyati, tvAM ca mArayiSya // 25 // For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza 1124 11 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ti; evamukte gato jarAkumAraH, pazcAdAyuHprAMte kRSNasya krodhaH samutpannaH, manasi ca ciMtitavAna, aho ! vilokayata ? ahaM SaSTyadhikazatattraya saMgrAmakArako mahAbalavAnetAdRzamapi mAMjarAsUnurbANena datvA kuzalena gataH, evaM durdhyAnavazato mRtvA sa tRtIyaM narakaM gataH / tadavasare jalaM gRhItvA rAmo'pi tatrAgataH, pItAMbaraM prAda jo baMdho mayA tvadarthaM zItalaM jalamAnItaM, nahAya tajjalaM pibetyukto'pi sa na jalpati rAmeNa ciMtitaM jalAnayanArthaM gatasya me bahuvelA lagnA, zrato'yaM mama bAMdhavaH kruddho vilokyate, ataH samyagenaM kAmayAmIti saMciMtya sa taccaraNayornipatya vijJapayatisma, jo baMdho ko'yaM krodhAvasaraH ? asyAM mahATavyAmAvAmekAkinau tiSTAH, tvaM samuttiSTheti punaH punarukte'pi yadA sa na jalpati, tadA moha to mRtamapyamRtaM taM jJAtvA svaskaMdhe samAropya calitaH, yataH saMsAre vastutrayamadhikaM vanete. yaDuktaM - tIrthakarANAM zAmyatvaM / sapatnIvairameva ca // vAsudevabalasnehaH / sarvebhyo'pyadhikaM mataM // 1 // evaM mRtaM svabAMdhavaM skaMdhe dhArayan tatsevAM kurvanekadA sidArthanAmnA devenAgatya yaMtramadhye vAlukApIDananidarzanena bodhito'pi sa na budhaH pratyuta khamutpATya ma For Private And Personal mAlATI, // 25lA Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, napadeza dIyaM bAMdhavaM kathaM mRta kazrayasIti taM mAraNArtha dhAvitaH, devo'dRzyInUtaH, punarapi jhitIya- 3. vAraM parvatazIlAyAM kamalaM vapaMtaM taM dRSTvA rAmeNoktaM, no mUrkha ! kathaM zIlAyAM kamalo // 6 // maH saMnnavati? devenoktaM yadi tvadIyo mRtabaMdhuruvAya tvAM bhrAtariti kathayiSyati tadA'trApi kamalojamo naviSyati. zcamukte'pi mohavazato vAtaraM mRta na jAnAti, evaM SaNmAsAna yAvatrAMtaH, pazcAbarIraM vinaSTaM jJAtvA muktaM, sidArtha devena tarIraM samujhe kSiptaM. pazcAbahu vilapan baladevaH zrIneminAthapreSitacAraNarSIzvareNAgatya bodhito, vairAgyaparAyaNena tena cAraNamunisamIpe cAritraM gRhItaM. atyugraM tapaH samAcaranekavAraM mAsapaNapAraNake sa AhArArtha samAgabannekayA kUpakaMgasthitayA vAmabruvA dRSTaH, tadrUpamohitayA tayA ghaTanAMtyA putrakaMThe pAzo nihitaH, tad dRSTvA balasAdhunoktaM no mugdhe kimAcarasi? mohaparavazA putraM mArayasi, sAdhunA ciMtitaM dhigmadIyaM rUpaM ! ataH paraM mama nagarAgamanaM na zreyaH, vanavAsa eva varaM / ityanigrahaM gRhItvA sa tuMgikAgirau sthitaH, yadA pAraNake ko'pi sArthaH kASTArthI vA tatrAgavati, sa ca zumAnamarpayati cettadA sa AhAraM karoti; no cettapovRdiH, zvaM tapasyata // 9 // For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. // 361 // upadeza- stasyA'nekA labdhayaH samutpannAH, dezanayA cA'nekAn vyAghrasiMhAdIna sa bodhayatisma. si- JhArthadevo'pi tatsevAyAM tiSTati; tavaiko mRgo'tIvanako taddezanayA pratibudaH sAdhusevAmaha nizaM karoti; vane ca bhramati. yatra kutrApi cAhArayogaM jAnAti, tacchuIi saMjhayA sAdhave nivedayati. sAdhurapi taM purataH kRtvA tatra gati. evamekadA ko'pi rathakAro vanamAgato maha. tImAIcinnAM vRkSazAkhAM muktvA rasavatI niSpAditavAn. mRgo'pyagrataH sthitaH sana zulanAvanAM nAvayannasti. tadavasare'binnA taruzAkhA truTitvA vayANAmupari samakAlaM patitA.kAlaM kRtvA te paMcame svarge devatvenotpannAH, tapaHkArakastu balasAdhuH, sAhAyyadAtA rathakAraH, anumodanAkArako mRgaH, etaistrinirapi samAnaphalamavAptaM. ato'yaM dharmaH kRto'pi kArito'. pyanumodito'pi ca samAnaphaladAyako navatIti dharma evodyamo vidheya ityupadezaH / / iti ghAtriMzattamaH sNbNdhH|| 32 // // mUlam ||-jNtN kayaM purA pU-raNeNa azkka raM ciraM kAlaM / / jA taM dayAvare iha / kariMtu to saphaliyaM iMtaM // // vyAkhyA-'jaM taM kayaM iti' purA pUrvaM yattapaH pUraNena // 261 / / For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 262 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir pUranAnA tApasena kRtaM pratipuSkaramatikarkazaM ciraM kAlaM bahukAlaM yAvat, yadi tattapA dayAparo dayAyuktaH san ihAsmin saMsAre'kariSyat ' to iti ' tarhi saphalamanaviSyat; idaM tu tapo bahutaramapi jJAnadoSeNa tu phalaprAptyA niSphalameva jAtamityarthaH // // pratrakathA viMdhyAcalapArzve peDhAlanAmni grAme pUraNanAmA zreSTI parivasati, sa ekadA vairAgyamApannaH svaputraM svapade saMsthApya tAmalivattApasIM dIkSAM jagrAha paSTaSaSTapAraNakaM karoti. pAraNa ke catuko pAtramAdAya parimitagRheSu nikSArtha jamati yadi prathamakhaMDe'nnAdi patati tadA sa pakinyo dadAti dvitIyakhaM patitaM matsyAdityaH samarpayati, tRtIyakhaM patitaM sthalacarebhyaH, caturthakhaM patitaM ca svAtmanA bhuMkte. ivamatyugraM dvAdazavarSANi yAvadajJAnatapo vidhAyakamAsi kyA saMlekhanayA kAlaM kRtvA sa camaracaMcAyAM rAjadhAnyAM camareMze jAtaH, yadyetattapaHkaSTaM sa dayAsahitakariSyattadA bahuphalamannaviSyadityato jJAnayuktameva tapo vidheyamityupadezaH iti trayastriMzattamaH saMbaMdhaH // 33 // // mUlam // - kAranIzrAvAse / suhuaraM nakrameNa jazvaM // jaha te saMgamarA / For Private And Personal mAlATI. // 262 // Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 263 // sapAmiherA tayA aAsi // 10 // vyAkhyA--' kAraNa iti ' kAraNena rogavA IkyAdinA e kasthAnasthAyinamapi suSTutaramatizayena gADhamudyamena sarvAyAsena 'jazavaMti' cAritraviSaye yatanIya; yathA te cAritraviSaye yatanAvaMta ekasthAnavAsinaH saMgamasthaviranAmAna AcAryAH, tayA iti ' tadA 'sapADiherA iti ' devasAnnidhyAnmAhAtmyavaMta Asan // 10 // // mUlam ||-egNtniiyaavaasii / gharasaraNAzsu jara mamattaMpi // kaha na pamihaMti kali-kalusarosadosANa AvAe // 11 // vyAkhyA-'egaMta iti ' rogAdikAraNaM vinaikAM te. na nityADavAsI nityamekAMtasthAnavAsI 'gharasaraNAsutti ' gRhasajjIkaraNAdiSu yadi mama | tvamapi vahati dhArayati, tarhi sa kathaM na patiSyati ? kutra ? kaliH kalahaH, kaluSo malinAcaraNaM, roSaH krodhaH, eteSAM doSAH, teSAmApadi sa pumAn kathaM na patiSyatIti saMbaMdhaH // 11 // // mUlam ||-avikacikaNa jIve / kutto gharasaraNaguttisaMThappaM // avikaniyAya taM ta- h| pamizrA asaMjayANa pade // 12 // vyAkhyA-'avikattikaNa iti' ahatvA jIvAna prAzinaH 'kano iti ' kutaH 'gharasaraNatti ' gRhasaMmArjanaM 'gunisaMtappaMti' gRhasya parito ra 263 // For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 26 // kAkaraNaM, 'avikaniyA iti ' jIvaghAtakAH 'taM tahani' tathAprakArAH, etAdRzA veSadhAra- kA asaMyatAnAM pani mArge nizcayena patitA jheyAH // 12 // // mUlam ||-shrovovi gihipsNgo| jazNo suissa paMkamAvaha // jaha sovrdttrisii| hasina pajjoanaravazNA // 13 // vyAkhyA-'thovovIti ' stoko'pi gRhiprasaMgaH zuisya yaternirmalacAritravataH pAparUpaM paMkaM kardamamAvahati, yathA sa varadattanAmA zaSirmuniH pradyotanarapatinA caMDapradyotanarapatinA caMpradyotanAmnA nRpeNa hasitaH, no naimittika tvAM vaMdAmIti hAsyaM kRtaM // 13 // atra kathA caMpAyAM mitraprano nAmA rAjA, tagRhe dharmaghoSanAmA maMtrI, tatraiko dhanamitranAmA zreTI, atIvarAjanAnyaH, tagRhe dhanazrInAmnI nAryA, tayoH sujAtakumAranAmA'tyaMtarUpalAvaNyAdiguNopeto yazasvI strIvallannaH putro'sti. so'nyadA dharmaghoSamaMtrIzvarasyAMtaHpurapArzve gavan priyaMgumaMjarInAmnyA maMtristriyA dRSTaH, tapalAvaNyAdimohitAH sarvA api maMtristriyaH parasparamivaM kathayaMtisma. jo sakhyo'smAkamayaM puruSo vasano khagati, paraM sA dhanyA yasyA ayaM // 26 // For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 65 // noktA naviSyati. vaM viciMtyaikadA priyaMgumaMjarI prabannaM sujAtakumAraveSaM paridhAya sapatnIniH sAI puruSavatkrImAM karoti, parasparaM ramate, tatsarvaM maMtriNA dRSTaM, manasi kSeSo jAtaH, ciMtayatisma, a. ho sarvA api madIyAH striyaH sujAtakumAreNa sAI vilasaMti; sujAtopari SamAdhAya sthitaH, sarvA api striyastyaktAH, ekadA kUTapatraM likhitvA tena rAjho haste samarpita, etAdRzaH kUTalekhako'yaM sujAtakumAro mAraNIya iti. tat zrutvA rAjJA ciMtitaM yadi sahasA mArayiSyAmi tadA madIyA'pakIniviSyatIti jJAtvA kUTapatraM likhitvA caMdhvajanRpapArzve te. na sujAtakumAraH preSitaH, madhye likhitamasti yadayaM sujAtakumAro mAraNIya iti. tadA caMdhvajena ciMtitaM kathameSaH puruSaratnaM nihanyate ? pazcAcarapreSaNena tena sarvApi pravRttiAtA. putro'sau pravanavRttyA rakSitaH, svakIyA caMjhyazAnAmnI naginI sujAtakumArAya samarpitA, sva. maMdire ca sthApitaH, pazcAcaMzyazAsaMyogena sujAtakumArasya tanau rogaH samutpannaH, tayA ciMtitaM dhigastu mAM, yanmatsaMyogenAyaM puruSo rogI jAtaH, tadA sujAtakumAreNoktaM no sulo // 26 // 34 For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza / / 266 / / www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir cane nAyaM ko'pi tavAparAdhaH mamaivAyamapyazunakarmaNAM doSaH, ityAdivacanaiH pratibuddhA vairAgyamApannA'nazanavidhAnena sA samAdhinA mRtvA devatvenotpannA, pUrvajavaM cAvadhinA jJAtvA tatrAgatA sujAtakumArAyaivaM vadatisma, svAmiMstvatprasAdena caMDyazAjIvo'haM devo jAto'smi tato yadAjJA tatkaromi. sujAtakumAreNoktaM mAM mAtRpitRsamIpe mocaya ? kalaMkaM cottAraya ? yathAhaM dIkSAM gRhNAmi devenApi tathaiva kRtaM sa caMpAnagaryA nadyAne muktaH, tato nagarapramANAM zilAM vikurvya mano rAjA bhASitaH, jo narAdhama kathaM sujAtakumAropari viruddhaM kRtaM ? rAjApi jItaH san taccaraNayornipatya sarvamapi yathAsthitaM provAca; sujAtakumAracaraNau ca zaraNIkRtya punaH punaH sa kAmitavAn devenApi zilA saMhRtA, pazcAttena dastinaH skaMdhe samAropya samahotsavaM sujAtakumAro nagaramAnItaH, pazcAtpitrA sAIM dIkSAM gRhItvA kevalaM prApya sa mohaM gataH, dharmaghoSamaMtrI zvaro'pi rAjJA dezAdvahirniSkAsitaH putraiH strIjizva dhikkRto bhraman sa rAjagRhamAgataH, sthavirAMtike vairAgyaparAyaNena tena cAritraM gRhItaM; gItArtho jAtaH, vihAraM kurva For Private And Personal mAlATI. // 266 // Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, upadezana varadattanAni nagare varadattamaMtriyo gRhe nivArthamAgataH, tadA varadattamaMtrI pAyasannojanaM lA- tvA sanmukhamAgataH, kathitaM ca svAmin gRhANedaM zukSmanna ? tanmadhyAdeko biMduradhaH patitaH, // 26 // taM dRSTvA dharmaghoSanAmA muniH pazcAlitvA gataH / varadattamaMtriNA ciMtitamAhArArthamAgato'pyayaM zukSadAraM kathaM na gRhItavAn ? iti yAvasa ciMtayati tAvadadhAtitapAyasaviMdorupari makSikA samAgatA, tAM dRSTvA gRhagodhikA samAgatA, tadupari kakalAkaH samAgataH, tadhAya mArjArI dhAvatisma, tadhAya gRhakurkuraH samAgataH, gRhakukuravadhArtha rathyAH kurkuro dhAvitaH, rathyAkurkuro grahasevakairnihataH, tadA rathyAlokairgRhakukuro hataH, parasparaM gRhasevakAnAM rathyAlokAnAM ca cakAramakArAdivacanAni jaspatAM kalahaH samajAyata, krodhavRau zarAzarikhajAkhajiyuddhe jAyamAne varadattamaMtriNA ciM. titaM, aho dhanyo'yaM sAdhuryenaitAvaMtaM nAvinamupazvaM jJAtvA dIyamAnamapi zukSAnaM na gRhIta; dhanyo'yaM jainadharmaH, sa cAyaM jaMgamatIrtharUpaH sAdhurmama kathaM miliSyatIti ciMtayatastasya jAtismaraNamutpannaM, sarvamapi prAcInadIkSAsUtraM smRtimApannaM, gRhItacAritro devatAdattaveSo vara // 26 // For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 10 // dattanAmA'yaM svayaMbuze munirviharan susumArapure nAgaprAsAde kAyotsargamujhyA sthitaH, eta- sminnavasare dhuMdhumAranRpaputrI aMgAravatInAmnI atyaMtarUpavatI vartate. ekadA tayA kayAcidyoginyA sAI rAjapucyA vivAdaH kRtaH, yoginI ca niruttarIkRtA; yoginyAH krodhaH samutpannaH, aMgAravatyA rUpaM citrapaTTe samAlikhyojayinyAM caMDapradyotasya darzayAmAsa. taDpamohitena yoginImukhAdaMgAravatI rUpavatI jJAtvA dhuMdhumAranRpopari dUtapreSaNenAMgAravatI yAcitA. dhuMdhumAreNoktaM svaputrI tu manaHprasattyA samarpyate, na tu balAtkAreNa gRhItuM zakyate. iti dUtamukhAt zrutvA samutpannakrodhazcaMDapradyotanAmA nRpo mahatA dalenAgatya susumArapuraM veSTayAmA. sa. alpasainyo dhuMdhumAranRpo nagaramadhye eva sthito, na tu bahirnirgataH, evaM bahudineSu gateSu dhuMdhumAreNa kazcinaimittikaH pRSTo mama jayaH parAjayo vA nAvI? naimittikenoktaM nimittamavalokya kathayiSyAmi. ___ pazcAnnaiminikazcatuHpazramAgatya baDhUnanakAna nApayAmAsa, te nItA nAgaprAsAdamadhyasthitavaradattamunisamIpe gatAH, nayAkulAMstrastAMstAna dRSTvA varadattenoktaM yUyaM mA binnIta mA // 26 // ma For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATI. // 26 // 1 binIta? javatAM jayaM nAstIti RSivAkyaM zrutvA naimittikenAgatya rAjJe kazritaM, rAjana na- vatAM sarvathA nayaM nAsti, jayo naviSyati, tat zrutvA hRSTo nRpo nagarAbahinirgatya yujhe caM DapradyotaM nirjitya jIvaMtaM gRhItvA nagaramAgataH, dhuMdhumAreNoktaM tava kIdRzaM daM dadAmi ? caM mapradyotenoktaM ahaM tava gRhe prAghUrNakaH samAgato'smi, tataH prAghUrNakocitaM dama dehIti ko malaM vinayavAkyaM zrutvA dhuMdhumAreNa ciMtitaM, yataH-gururanirvijAtInAM / varNAnAM brAhmaNo guruH // patireva guruH strINAM / sarvasyA'nyAgato guruH // 1 // ityuktatvAtsarvazrAyaM pUjya eva. atha ca prArthanAnaMgo'pi mahatAM na zreyase. yaduktaM-yAcamAnajanamAnasavRtteH / pUraNAya bata janma na yasya // tena nUmiratitAravatIyaM / na drumaina girinina smuH||1|| evaM vicArya tena svaputrI pariNAyitA; kathitaM ca madIyeyaM putrI vizeSeNa mAnanIyA; tenApi sA paTTarAyA jhI kRtA; ekavAramekAMte caMDapradyotena rAyai pRSTaM svalpasainyo'pi tvadIyaH pitA mAM kathama- * jayaditi. aMgAravatyA kathitaM svAmina nAgaprAsAdasthitaikamuniproktAnaminabalena mama pitu yo jAtaH, tat zrutvA tatra caMDapradyotenAgatya, no naimittikamune tvAmahaM vaMdAmIti hAsya // 6 // For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI, // 27 // ra kRtaM. varadattamuninA ciMtitaM kva mayA nimittaM prakAzitaM ? evaM vicArayatA tena jJAtaM, satyaM trastAnAmatrAgatAnAM bAlAnAM mA vinIta? navatAM nayaM nAstIti kathanato mama nimittadoSo lagnaH, pazcAttadAlojya cAritrArAdhanena sa sajati prApa. evaM zuzcAritriNA stoko'pi gRhiprasaMgo na vidheya ityupadezaH // iti catustriMzatnamo varadattasaMbaMdhaH // 34 // // mUlam / / tanAvI vIsaMnno / neho razvazyaro juvarajaNe // sayaNagharasaMpasAro / ta vasIlavayAI phemijjA // 14 // vyAkhyA-'saprAvo iti' sanAvaH strINAmagre hRdayavArtA yAH prakAzanaM, vidhanaH strINAM vizvAsaH, strIliH sAI snehakaraNaM, rativyatikaraH kAmaka. thAkathanaM strIjanaiH sAha, svajanAH saMbaMdhino, gRhaM svakIyaM maMdiraM, teSAM saMprasAraH punaHpunarAlocanaM. ete sarve'pi padArthAstapaH SaSTASTamAdi, zIla sadAcAraH, vratAni mUlaguNAH, etAni spheTayaMti nAzayati // 14 // ||muulm ||-joisnimittaskr-konyaaesnuushkmmehiN // karaNANumoyaNehiM ya / sAhussa tavaskana ho // 15 / / vyAkhyA- joseti ' jyotiHzAstrakathanaM, nimittaM ho. // 7 // For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza rAdiniminakathanaM, kautukaM samazyAdikathanaM, Adeza damitrameva naviSyatIti kathanaM, nUti- karmazabdena maMtritaratA didAnaM, etaiH padArthaiH kRtvA, athavA eteSAM padAnAmiti vinktivyty||21|| - yo vA, svayaM karaNena parataH kAraNena ca, punaretadAcaratAmanumodanena sAdhurmunistasya tapaHka yo navati, etAn sAdhavo nAcaraMtItyarthaH // 15 // // mUlam ||-jh jaha kIra sNgo| taha taha pasaro khaNe khaNe hoza // thovovi ho bahuna / na ya lahara dhiraM niraMnaMto // 16 // vyAkhyA-'jaha jaha iti ' yathA yathA gR. hasthAdInAM saMgaH saMbaMdhaH kriyate, tathA tathA daNe kaNe 'pasaro iti' vaImAno navati, sto- ko'pi saMbaMdhaH pracuro navati. na ca lannate prApnoti dhRti saMtoSaM, 'niraMnaMtotti' guruvacanaiH nirudhyamAno'pi. // 16 // // mUlam ||-jo cayai uttaraguNe / mUlaguNevi acireNa so caya3 // jaha jaha kuNa- ipamAyaM / pilija taha kasAehiM // 17 // vyAkhyA-'jo cayaH iti ' ya nattaraguNAnAdArazuprimukhAMstyajati sa pumAnacireNa stokakAlena mUlaguNAnapi prANAtipAtavirama // 21 // For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mupadeza- // 17 // gAdInapi tyajati. uttaraguNanAze sati mUlaguNanAzo'pi navatyevetyarthaH, yathAyathAyaM jIvaH mAlATI. pramAdazaithilyaM karoti, tathAtathAyaM jIvaH kaSAyaiH krodhAdikaiH / pillijati ' preryate // 1 // ||muulm ||-jo nibaeNa gila / dehacAevi na ya ghiI muyaza // so sAde sakajaM / jaha caMdavamasina rAyA // 17 // vyAkhyA-'jo nicaeNa iti ' yo nizcayena sthairyeNa) gRhNAti svakIyavratAni pAlayati, dehatyAge'pi prANAMtakaSTe jAyamAne'pi dhRti saMtoSaM na muMcati na tyajati, gRhItamanigRhaM yo na tyajati, sa pumAna svakArya muktisAdhanarUpaM sAdhaya ti, yatheti dRSTAMtopanyAse, caMjJavataMsako rAjA, yathA caMjJavataMsakena gRhIto'nigraho na mu. raktastathA'nyenApi pravarttanIyaM. // 17 // atra kathA-sAketapure caMzavataMsako nAma rAjA, su darzanA rAjhI, sa rAjA'tIvazrAvako'sti. samyaktvamUlAni zrAvatAni samyak pAlayana rAjyaM karoti. ekavAraM sannAvisarjanaM vidhAyAMtaHpuramadhye gatvA sAmAyikaM ca gRhItvA sa kA // 27 // yotsargamuzyA manasyevamavadhArya sthito'sti, yAvadayaM dIpo jvaliSyati tAvanmayA pratimayA'tra stheyaM. iti prazramapraharo gataH, dIpaM vihAyaM dRSTvA nRpAnnigrahamajAnatyA dAsyA tatra taila For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 23 // mApUritaM, hitIyapraharo gataH, evaM praharacatuSTayaM yAvatailapUraNenA'khaMDadIpe jvalite'khaMDitAni- graho nRpaH prAtaH pradIpe nirvA te kAyotsarga pArayitvA sthitaH, tAvadatyaMtaM sukumAlatayA catuHpraharamekatrAvasthAnato mahatI vedanAmanunaya vizudhyAnataH kAlaM kRtvA devatvenotpannaH, evamanyenApi dRDhatA vidheyetyupadezaH // evaM paMcatriMzattamaH saMbaMdhaH // 35 // // mUlam ||-dhmmminnN jANaMtA / gihiNovi daDhavayA kimuya sADU // kamalAmelAharaNe / sAgaracaMdeza itthuvamA // 20 // vyAkhyA-'dhammamiNaM zati' imaM jinanASitaM gha. maiM jAnataH samyagavabudhyataH, etAdRzAH 'gihiNovi iti ' zrAvakA api zrAkSA api dRDhA vratadhAraNe dRDhA vatai te, tarhi sAdhavaH kimu ? kathaM sAdhavo dRDhavratA na navaMtItyarthaH; kamalA. melodAharaNe, kamalAmelAnAmnI kanyA, tasyAH saMbaMdhe yaH sAgaracanAmA kumAraH, so'tropamA, atra dRSTAMto jJeyaH // 20 // ava sAgaracaMdAharaNaM nidaryate hArikAyAM kRSNanRpo rAjyaM karoti, tadvAMdhavo balanapanAmA, tatsuto niSadhanAmA kumAraH, tadaMgajAtaH sAgaracanAmA kumAro vasati, tatraikA dhanasenaputrI kamalAmelAnAmnI va // 3 // For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza mAlATI. // // te, sA nagrasenanRpaputrasya nannaHsenanAmnaH samarpitAsti. ekasminnavasare ekavAraM nannaHsena- gRhe nAradamunirAgataH, nanaHsenena krImAvyagracittenADAdaro na dattaH, tadA samutpannakrodho nAradaH samutpatya sAgaracaMgRhamAgataH, tena vinayapUrvakaM tasmai bahu mAnaM datta, siMhAsane ca sthApitaH, tadIyacaraNakAlanaM kRtvA karau mukulIkRtya saharSamevaM sa vadatisma. svAmin kathayata? kimAzcaryakAri dRSTamanunUtaM jJAtaM vA kautukaM ? tahinayaraMjitamanA nAradaH provAca, no kumAra pRthivyAM bahu kautukaM vilokyate, paraM kamalAmelArUpaM mahadAzcaryakAri dRSTaM, etAdRzaM kasyApi rUpaM nAsti; yena sA na dRSTA tasya janma nirarthakaM gataM, paraM tanmAtRpitRbhyAM kAcamaNyorivA'yuktaH saMbaMdho vihito'sti; yannannaHsenAya sA samarpitAsti. zcamuktvA sAgaracazmanasi rAgaM samutpAdya nAradaH kamalAmelAmaMdiramAgataH, tayApi tasya baDhI pratipattiH kRtA; pRSTaM ca kAcidAcaryavArtA dRSTA ? nAradenoktaM yAdRzaM sAgaracaMsya rUpamAzcaryakAri vartate tAdRzaM ma saMsAre na kasyApi puruSasya vartate; tapopamA nUmau nAsti. tapanannaHsenarUpayormahadaMtaraM. ____ evamuktvA nArade gate kamalAmelA sAgaracaMjJepari rAgavatI jAtA, nannAsenaviraktacittA // 4 // For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 27 ciMtayatisma, kaitAdRzaM mama lAgyaM ? yattena saha me saMbaMdho navati; tena vinA niSphalameva mAlATI, mama yauvanaM vapuzceti cetasi sAgaracaM dhyAyaMtI tiSTiti. atha nAradamukhAdijJAtatadanurAgaH sAgaracaMze'pi tAmeva dhyAyana kaNamAtramapi na rati prApa. yathA dhattUrakannakaNena janaH sarva |tra svarNa pazyati, tathA so'pi mohapAravazyena sarvatra kamalAmelAmeva pazyati, tanmayo jAtaH, yauktaM-prAsAde sA dizidizi ca sA pRSTataH sA puraH sA / paryake sA pathi pathi ca sA takSyiogAturasya // do cetaHprakRtiraparA nArImekApi sA sA / sA sA sA sA jagatira sakale ko'yamaItavAdaH // 1 // jagatamonUtaM manyatesma. yataH sati pradIpe stygnau| satsu nAnAmaNiSu ca // vinaikAM mRgazAvAdi / tamonUtamidaM jagat // 2 // bhrAMtyA sarvatra sa kamalAmelAmeva pazyati. bhrAMtidRSTAM tAM samAgata prANapriye ? tvadAliMganaM dehIti vadan vivi dhAM ceSTAM kurvan sa sAMbakumAreNa vilokitaH, pRSTataH samAgatya hAsyatastena tadavinimIlanaM // 5 // kRtaM. sAgaracaMH prAda mayA jJAyate tvaM kamalAmelAsi, kima vinimIlanaM karoSi ? yadi samAgatya matsaMge tiSTestadA varaM, etat zrutvA vihasya sAMbakumAraH prAda, vatsa nAhaM kamalA For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 26 // melA'smi, ahaM tvadIyaH pitRvyaH kamalAmelako'smi; cakSurudbhAvya samyag vilokaya ? aho kAmAMdhatA! yayuktaM-divA pazyati no ghUkaH / kAko naktaM na pazyati // apUrvaH ko'pi kAmAMdho / divA naktaM na pazyati // 1 // etayukta sAgaracaMreNa pitRvyo dRSTaH, taccaraNayornipatitaH, svA'vinayaM kAmayitvA lajAM tyaktvA sAgaracaMdaH prAha. no tAta! kamalAmelako'smI. ti yamuktaM tatsatyaM kuru ? satpuruSAzcoktaM pAlayaMti. yaduktaM janAyaMteNavi sajaNeNa / jaM nAsiyaM muhe vayaNaM // tavayaNasAhaNa / sappurisA huMti najamiyA // 1 // punaH saMtaHparopakArakaraNakuzalA navaMti. yaduktaM-manasi vacasi kAye puNyapIyUSapUrNA-stribhuvanamupakArazreNiniH prINayaMtaH // paraguNaparamANUna parvatIkRtya nityN| nijahRdi vikasaMtaH saMti saMtaH kiyNtH|| 1 // ataH kAraNAtkamalAmelAM melaya ? iti zrusvA sAMvakumAreNApi tatpratipannaM. pazcAtsvakIyavidyAbalena tena suraMgAM dApayitvA kamalAmelA'pahRtA, dhArikodyAne ca samAnItA. nAradaH samAkAritaH, tatsAdikaM ca zunnalagne sAgaracaMisya sA pariNAyitA, // 6 // For Private And Personal Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATI. // prazcApitRbhyAM kanyAharaNaM jJAtvA sarvatrA'valokita, vanamadhye dRSTA, kRSNAne buMvAravo danaH, svAmistvayi samarthe nAthe'nAthasyeva mamAMgajA kenApi vidyAdhareNa saMhRtya vane muktAsti. tat zrutvA sasainyo devakIsUnustatrAgataH, tamAgataM dRSTvA sanAradaH sAMvaH sanmukhamAga. tya pituzcaraNayoH papAta, sarvamapi svarUpaM kathitaM, svakIyaputrakRtyaM vijJAya kRSNo'pi tUSNI sthitaH, pazcAtsAgaracaMNAgatya nannAsenasya caraNayornipatya kSAmita. paraM nannAsenena na kAmitaM. pazcAtkamalAmelayA sAI sAgaracaMze viSayAnupa jana kiyaMta kAlamativAhayAmAsa. ekadA zrInagavato nemivinordezanAM zrutvA sa AdazavratAnyaMgIcakAra. pratidinaM svatratAni pAlayannekavAraM zrAipratimA samuhahana sa smazAne kAyotsargamuzyA sthitaH, tadavasare nannaHseno'pi nityaM glamanveSayana smazAne kAyotsargasthaM sAgaracaM dRSTvA ciMtayatisma, aho sa mIcIno'yamavasaro'dya nihanmi mama kamalAmelAnoktAramiti saMciMtya sa AImRttikAyAH *pAliM tasya zirasi badhdhvopari jAjvalyamAnAn khadirAMgArAn nRtvA'nyatra gataH, pazcAta danAM sahamAnaH sAgaracaMze nizcalamanAH zunnadhyAnato mRtvA svarga jagAma, evaM zrAinApi // 7 // For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 7 // yadyetAdRzA upasargAH soDhAH, tarhi sAdhunA tu vizeSeNa soDhavyA ityupadezaH // iti SaTtriM zattamaH saMbaMdhaH // 36 // // mUlam ||-devehi kAmadevo / gihIvi naya cAlina tavaguNehiM // mattagayaMdabhuaMgama -raskasaghoraTTahAsehiM // 1 // vyAkhyA- devehiM iti ' devairamaraiH kAmadevanAmA'gihIvi' - gRhastho'pi ' tavaguNehiMti ' tapoguNenyo naiva cAlitaH, kaiH kRtvA ? matnA ye gajeza hasti no, bhujaMgamAH sarpAH, rAkSasA duSTadevAsteSAM ghorA ye aTTahAsA mahAsanAni taiH kRtvA na cAlitaH // 1 // atra kAmadevadRSTAMta: caMpAyAM ca mahApuryA jitazatrurnRpaH, tatraikaH kAmadevanAmA gAthApatiH parivasati, so'STAdazasvarNakoTIsvAmI SaSTisahasragavAmadhipatirbahudhanadhAnyAdizahimAna, tagRhe nazanAnI nAryA. so'nyadA zrImahAvIrasya dezanAM zuzrAva, nagavatApi prathamataH samyaktvasvarUpaM nirU- pitaM, tatra samyaktvaM darzanamohanIyakarmopazamAdisamucho'ha'ktajIvAditatvasamyak jJAnarUpaH zuna prAtmapariNAmaH, tatvatrayAdhyavasAyo vA samyaktvaM, naktaM ca-arihaM devo guruNo susA // 7 // For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 27 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dUgo / jalamayaM mahapamA // iccArasuho jAvo / sammattaM biMti jagaguruNo // 1 // samyatvaM cAI. dharmasya mUlabhUtaM yataH - sarveSu trayodazakoTizatacaturazI tikoTidvAdazalakSa saptaviM zatisahasracyuttaradvizatasaMkhyeSvapi jaMgakeSu samyaktvaM prathamo jaMgaH, samyaktvaM vinA naikasyApi jaMgasya saMjayaH, ata evoktaM mUlaM dAraM pahANaM / zrAhAro jAyAM nihI // bakkassAvi dhammassa | sammattaM parikittiyaM // 1 // samyaktvaphalaM caitat - aMtomuhuttamittaMpi / phAsiyaM jehiM huA sammattaM / tesiM avaDhapuggala - parizraTTo ceva saMsAro // 1 // jaM lakka taM kIrai / jaM na sakka tayaMmi saddahaNA || saddahamAlo jIvo / vacca zrayarAmaraM gaNaM // 2 // samyaktvamUlAnyeva dvAdazavratAni samyagArAdhitAni ca tAni atra paratra bahuphaladAyakA - nijavaMtIti jagavato dezanAM zrutvA sa paramasaMvegaH samyaktvoccArapUrvaka dvAdazavratadhArako bamUva kAmaMdavo jIvA'jIvAditatvako nityaM samyak zrAdadharmaM pAlayannekadA saudharmapatinA prazaMsito, dRDhadharmA kAmadevo devenApi na cAlayituM zakyaH, aho tadIyaM dhairyamiti kAmadevasya bahuprazaMsAM zrutvA kazcinmithyAdRgdevo deveMzvANImanyathAkartuM tatrAgataH, tadavasare kAmade For Private And Personal mAlATI. // 275 // Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 180 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vaH pauSadhaM gRhItvA pauSadhazAlAyAM kAyotsargamuiyA sthito'sti so'pi devastatrAgatya madhyarAtrAvekaM jayaMkaraM rAkSasarUpaM kRtvA, dastamadhye yamajihvAsadRzaM khaUM gRhItvA pAdaprahAreNa bhUmikAmAkaMpayana, mukhaM vikAsyA'haTTahAsaM kurvan kAmadevAMtikaM samAgatyaivaM vadatisma. muMce - daM pratyAkhyAnaM ? tyaje mAM kAyotsargamujhaM ? nocettvAmanena khaUna khaMmazaH kariSyAmi tadA ca tvamArttadhyAnato'kAle mRtyumavApsyasi. vAraMvAra mukte'pi kAmadevo na dhyAnAccalitaH, tadA samutpannakrodhena devena khaGgena kRtvA kAmadeva zvinnakAyaH kRto, mahatI vedanA jAtA, paraM sa dhyAnAnna kSubdhaH, pazcAddevena parvatasadRzaM hastirUpaM vikurvitaM, zuMDAmullAlayana jayaMkara hastirUpo devaH kAmadevaMprati prAha, jo kAmadeva muMcemAni vratAni? tyajemAM kAyotsargamujhaM? no cet zuMruyA samutpATya bhUmau nipAtya daMtaprahAreNa marddayiSyAmItyukto'pi sa na calitaH svadhyAnAt tadA tena zuMruyA samullAyitvA dhariyAM pAtito daMtaprahArairvidho manAgapi na kSubdho manasi ciMtitavAn yataH sa rvebhyo'pi priyAH prANA- ste'pi yatvadhunApihi // na punaH svIkRtaM dharmaM / khaMruyAmyalpa madhya 1 For Private And Personal mAlATI. // 280 // Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir sapanA // 1 // punadena tRtIyavAraM mahAnayaMkara muzalapramANakArya kajalavarNaphaNATopamaMDitaM ca- mAlATI, lajihvAyugalaM darzanamAtreNa paraprANanAzanaM pracaMmaviSaM sarparUpaM vikuLa kAmadevaprati kathitaM. // muMca gRhItavrataM ? no cenmayA daSTo viSeNA'kAla eva mariSyasi. iti nASito'pi sa nala ma yAkulo jAtaH, cetasi ciMtayatisma, svalyo'pyaticAro mama mA navatu ? so'pi mahate do pAya. yaduktaM-atyalpAdapyatIcArA-dharmasyA'sArataiva hi // aMhikaMTakamAtreNa / pumAna paM. | gUyate na kiM // 1 // iti nizcalAtmAnaM taM jJAtvA sarparUpeNa sa daSTavAna. duHkhonavavazena kAmadevazarIraM kAlajvareNeva pImitamanUta; mahatI vedanA jAtA, paraM dhyAnAnna calito'sau vicArayatisma. yataH-skhalanAyAM tu dharmasyA-'naMtairapi navairnavaiH // duHkhAMto navitA naiva / guNastatra * ca kazcana // 1 // sukhaM tu kRtAjjAtaM / tasyaiva kayataH kayet // sukRtAttattayazca syA-ta-- // 21 // jasmin sudRDho na kaH // 2 // iti dhyAnaparAyaNaM taM jJAtvA svarUpaM prakaTIkRtya devaH kAmadevaM samyak kAmayAmAsa, kathitavAMzca dhanyo'si tvaM, kRtapuNyo'si tvaM, labdhajIvitaphalo For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. mupadeza- si tvaM, saudharme surapatinA tvatprazaMsA kRtA, tAmazraddadhAno'haM tvatparIkSArthamAgato, yAdRzaH I surapatinA prazaMsitastAdRza eva tvaM mayA dRSTaH, iti stutvA sa svasthAnaM gataH, prAtaH kaayo||2|| sarga pArayitvA sa samavasaraNe nagavaMtaM vaMditumAgataH, nagavatotaM no kAmadeva ! adya tava madhyarAtrau devenAgatyopazvatrayaM yatkRtaM tatsatyaM ? kAmadevenoktaM satyaM, haMtA svAmIti. pazcAnnagavatA sarvasAdhUna sAdhvIzcAsyaivamuktaM no devAnupriyAH yadyayaM zrAdharmasthito'pi devakRtopasargAnevaM sahate, tadA zrutajJAtRRNAM sAdhUnAM tu samyak parISahAdi sahanIyameveti. zrInagavazAkyaM vinayapUrvakaM sarvairapi zrutamaMgIkRtaM ca. zchaM nagavatA kAmadevasya svamukhena prazaMsA ka. tA, dhanyAtmA'yaM kAmadevaH, naktaM ca-dhamA te jIaloe / guravo nivasaMti jassa hiyayaMmi // dhannANavi so dhanno / gurUNa hiyae vasa jona // 1 // iti lokaiH stUyamAno'sau nagavaMtamalivaMdya svagRhamAgataH, pazcAttena samyak zrAhAnAM darzanAdikA ekAdaza pratimA A- rAdhitAH, viMzativarSANi yAvat zrA:paryAyaM prapAlya prAMte caikamAsikyA saMlekhanayA samya. gAlocya pratikramya kAlamAse kAlaM kRtvA saudharmanAmni suraloke'ruNAnanAni vimAne catuH // // For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAlATI, // 23 // pasyopamAyurdevatvena sa nutpannaH, tatazcyutvA sa mahAvidehe setsyatIti kAmadevadRSTAMtaH, evaM yathA zrAinApi kAmadevena ghoropasargAH soDhAstathA sAdhunApi modArthinopasargAH soDhavyA ityupadezaH // iti saptatriMzattamaH sNbNdhH|| // mUlam / / loge abhuMjamANAvi / keza mohA pati aharagaI // kuvina AhArahI / janAijaNassa damaguva // 22 // vyAkhyA-'noge iti 'nogAna' jAnA api, manasi kevalaM nogechAM kurvANA apItyarthaH, kecitprANino mohAdajJAnAtpataMti ' aharagati ' adhogato; tatra dRSTAMtamAha-kupitaH san 'AhArahI iti ' AhArArthI nikSukaH 'jatA ja. stati' jemanavArAyAM vane gato yo jano lokastasyopari zilApAtakazmaka zva nikSuriva, yathA tena manasA urdhyAnaciMtanenaiva durgatirUpaM phalaM prAptaM tayA'nyo'pi prApnotItyarthaH // // // athAtra saMbaMdhaH rAjagRhe nagare kasmiMzcidutsave sarvo'pi loko vainAragirAvudyAnikAyAM gataH, tadavasare caiko nirNoMjanavAMgyA nagaraM bhrAMtvA'labdhannojano vanamAgataH, sarvatrApi bhrAMtaH, paraM ke // 23 // For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- nApyaMtarAyakarmodayato nidA nArpitA, ruSTaH sarvopari ciMtayatisma, aho puSTAH sarve'pyate mAlATI, ( pauralokA yadevaM te khAdaMti pibaMti svevayA nojanaM ca kurvati, paraM mama svalpamapi naarpyN||2|| ti, ato'haM vainAragirepari caTitvA mahatIzilApAtanenaitAna uSTAn cUrNayAmIti saMciMtya sa urdhyAnato vainAragirerupari caTitaH, mahato zilA ca pAtitA. tAM dRSTvA naSTvA sarve'pi dUra gatAH, annAgyavazatazcalaMtyAH parvatazilAyA adho nikSurAyAtaH, tanAreNAkrAMtazcUrNInUtakAyo raudhyAnato mRtvA saptamI narakAvaniM gataH, aho balIyAnmanovyApAraH. naktaM ca-manoyogo balIyAMzca / nASito nagavanmate // yaH saptamI kaNAIna / nayekSa modameva ca // 1 // punazca-mana eva manuSyANAM / kAraNaM baMdhamokSayoH // yauvAliMgyate nAryA / tathaivAliMgyate svatA // 2 // evaM dhAnato yathA nikSukeza narakaHkhaM prAptaM, tathA'nyo'pi prApnotIti ma.) nasA nogaprArthanApi na vidheyetyupadezaH / ityaSTatriMzattamaH saMbaMdhaH // 30 // ||shndhaa ||muulm // navasayasahassa dulhe| jAjarAmaraNasAgaruttAre / / jiNavayAmi guNA* yara / khaNamavi mA kAhisi pamAyaM // 23 // vyAkhyA-nava iti 'navAnAM zatasahasrAH For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- Ni lakSANi, teSu urkhano pApa etAdRze, jAtirjanma, jarA vayohAniH, maraNaM prANatyAga- ( stapo yaH sAgaraH samuzstamuttArayatIti, etAdRze, he guNAnAmAkara guNanidhe etAdRze ji. ||shny // navacane vItarAgasite kaNamapi kaNamAtramapi pramAdaM mA kArSIH ? pramAdaM tyaktvA jinavacanamArAdhanIyamityarthaH // 23 // // mUlam ||-jN na saha sammat / laNavi jaM na e saMvegaM // visayasudesu arajaz / so doso rAgadosANaM // 24 // vyAkhyA-'jaM na lahati' ayaM jIvo yatsamya. ktvaM na banate na prApnoti, atha ca samyaktvaM labdhvApi yatsaMvega naiti na prApnoti, ca punaH | viSayasukheSu zabdAdiSu yajyati rakto navati, so'yaM sarvo'pi rAgaSANAmeva doSaH, ato doSahetutvAzagaSau tyAjyAvityarthaH // 24 // // mUlam // to bahuguNanAsANaM / sammattacarittaguNaviNAsANaM // na hu vasamAgaMtava rAgahosANa pAvANaM // 25 // vyAkhyA-'to bahu iti ' to iti tasmAtkAraNAbahugugAnAM nAzo yenyaste, athavA bahuguNAn nAzayaMtIti, teSAmetAdRzAnAM rAgaSANAmityutta // 25 // For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir apadeza // 26 // reNa saMbaMdhaH, punaH kIdRzAnAM rAgaSANAM? samyaktvaM zuzrajJAnarUpaM, cAritraM paMcAzravanirodha- mAlATI. lakSaNaM, guNAsteSAM vinAzo yaiste teSAM, rAgaSAH samyaktvAdIna guNAn vinAzayaMtIti nAvaH, 'na iti' niSedhArthe, 'hu iti nizcaye' vazyaM pAravazyaM nAtAgaMtavyaM nA'AgamanIyaM 'vaza na Avaq iti lokanASayArthaH 'keSAM vazyaM nAtAgaMtavyaM ? pUrvoktadoSaduSTAnAM pApAnAM nI. cAnAM rAgaSANAM vazyaM nAgaMtavyamityarthaH / / 25 // // mUlam ||-n vi taM kuNa amitto / suvi suvirAhina samanovijaM dovi a. NiggahiyA / karaMti rAgo a doso a|| 26 // vyAkhyA- navIti ' naiva taM iti ' tAdRzaM 'kuNa iti' karotyanartha, kaH ? amitro vairI zatrurapi tAdRzamanathai na karoti, koha. zaH zatruH? -- suduvi ' atizayenApi suvirAdhito'pi atizayena samyag virAdhito'pi, e.) tAdRzo'pi zatruH, punaH kIdRzaH zatruH ? samartho'pi balavAnapi sana, etAdRzo'pi zatrusta- // 26 // manartha na karoti, yamana-- dovi iti ' ghAvapi zatrubhyo'pyadhikau kurutaH, kIdRzau zai? anigRhItAvanirukSavanivArito. tau hau kau? eko rAgaH, anyo deSazca. etAvatA ko'rthaH ? For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, upadeza vairI virAdhitaH sannekasmin nave maraNaM dadAti, rAgaSau tvanaMtAni maraNAni datta iti nAvaH // 26 // punarapi rAgaSayoreva phlmaah||shn|| // mUlam // iha loe yAsaM / ayasaM kariti guNaviNAsaM ca // pasarvati aparalo. e| sArIramaNogae urake // 27 // vyAkhyA-'ihaloe iti ' asmin loke saMsAre rAga Sau prAyAsa zarIramanasoH kleza dattaH ca punarayazo'pakIrti vistArayataH, ca punarguNA jJA. nadarzanacAritrANi, teSAM vinAzaM kurutaH 'pasavaMti iti' natpAdayataH paraloke parajanmani M zArIrANi zarIrasaMbaMdhIni duHkhAni janayataH, narakatiryaggatidAyakatvAt, tayoranardhamUlatvA vetyarthaH // 17 // / // mUlam ||-dhihii ado akajaM / jaM jAeMtovi rAgadosehiM // phalamanalaM kddarsN| taM ceva nisevae jIvo // // vyAkhyA-'dhihI iti' dhigU dhig jIvaMpratItizeSaH, a ho ti mahadAzcaryakAri idamakArya ! jAnanapi anarthakArakAvetau rAgaSAviti vidannapi, atha ca etayoH phalaM vipAkamatulaM vistIrNa, kIdRzaM phalaM ? kaTukarasaM kaTukAsvAdaM jAnannapi, // 7 // For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mupadeza- mAlATI, ||sh // taM iti ' tadeva caivetyavyayakSyaM bAhulyArthe, rAgaSaphalamamRtabuddhyA niSevate sevate jIvaH saMsAravAsI, ato'muM ghigityarthaH // // // mUlam ||--ko durakaM pAvijA | kassavi suskehi vimhana hunjA // ko mukaM na lahijjA / rAgadosau na ja hunjA // // vyAkhyA-'ko dukaM iti' kaH pumAn duHkhaM pAvijA' aprApsyat ! lokannASayA 'pAmata' ityarthaH, kasyApi, api samuccaye, kasya saMsAriNaH sukhaiH kRtvA 'aho ayaM mahAn sukhI' iti vismayamAzcaryamannaviSyat, ko jIvo modaM nAlanniSyat, api tu sarvo'pi mokamagamiSyat. rAgaSau yadi 'na hujAti' nA'naviSyatAM, tadA sarve'pi mokSamagamiSyaniti nAvaH // 5 // // mUlam ||-maannii gurupamiNI / aNabannatina amaggacArI a|| mohaM kilesajAlaM / so khA jaheva gosAlo // 30 // vyAkhyA-'mANI ti ' yaH ziSyo mAnI ahaM kArI javati, gurupratyanIko gurvapavAdavAdI navati, AtmIyenA'zusvannAvenA'narthanRto'narthapUrNaH, amArge natsUtraprarUpaNArUpe carati gavatItyevaM zIlo moghaM vyarthaM niSphalaM klezAH zi // // For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATI. ||shn / romumanatapaHsaMyamAdayasteSAM jAlaM samUdaM ' so iti ' sa ziSyo bhukte, etAdRzo 'vinIto niSphalameva tapaHsaMyamAdikaSTaM sahate, yathaiveti dRSTAMtopanyAse, gozAlako nagavaviSyAnAsastakSadityarthaH // 30 // // mUlam ||-kalahaNakohaNasIlo / naMDaNasIlo vivAyasIlo a|| jIvo niccuja lina niracayaM saMjamaM cara // 31 // vyAkhyA-'kalahaNa iti' kalahanaM rATIkaraNaM, kro. dhanaM paraguNA'sahanaM, tatsvannAvastahIla etAdRzo yo navati, naMmnaM yaSTimuSTipranRteryuHkaraNaM, tasya zIlaH svannAvo yasyaitAdRzaH, ca punaH kIdRzaH ? vivAdazIlaH, vacanena vAdakaraNaM vivAdaH, tanvIlaH, etAdRzo jIvo nityojjvalito, nityaM sadaivojjvalitaH, krodhAgninA, nirarthakaM vyartha saMyama cAritraM carati vahati, cAritraM vinAzayatIti naavH|| 31 // // mUlam ||-jh vaNadavo vaNaM dava-davassa jalina khaNeNa niddahaz // evaM kasAyapa- riNa / jIvo tavasaMjamaM dahaz // 32 // vyAkhyA-'jaha zati' yatheti dRSTAMte, yathA vananavo vanadAvAnalo vanaM kAnaprati davadavasseti' zIghraM zIghra 'jalina iti' jvalitaHsa // 20 // For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, upadezana 'khaNeNa iti ' kSaNena stokavelayA nirdahati jvAlayati vanamiti saMbaMdhaH, evamamunA pra- J kAreNa kaSAyapariNataH kaSAyapariNAme vartamAna etAdRzo jIvaH prANadhArI tapaH saMyama dh||2|| ti jvAlayati. samataiva cAritradharmamUlamityarthaH // 32 // // mUlam ||-prinnaamvsenn puNo / ahina kaNayaranavva huja khana // tahavi vavahAramitteNa / nanna imaM jahA zUlaM // 33 // vyAkhyA-'pariNAmeti' pariNAmavazeneti, kaSAyasya pariNAmAstItramaMdarUpavizeSAsteSAM vazena punastapaHsaMyamayoradhikaH pracuro vA'yavA nataro nyUnaH kayo navati, kaSAyatIvrapariNAmena cAritrasyApi tIvratarahayo, maMdapariNAmena tu maMdakSaya ityarthaH, 'tahavi ' tathApi ' vavahAramitteNa' vyavahAramAtreNa naeyate kathyate imaM yathA sthU. lo bAdaraH kayo navati tathA kathyate ityarthaH // 33 // // mUlam ||-phrusvynnenn disatavaM / ahirikavaMto ya iNa mAsatavaM // varisatavaM savamANo / haNa haNaMto a sAmannaM // 34 // vyAkhyA-'pharuseti' paruSavacanena kaThinavacanena gAlipradAnAdinA dinatapastadinakRtaM tapaHsaMyamAdipuNyaM haMti dayaM prApayati. 'a. ||e|| For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, POST napaTegara hirikavaMto iti' atyaMtakrodhena jAtikulamarmANi nASamANo mAsatapaH kSayaM karoti. vyava- hArikavacanamAtrametat. zapamAnastavedamazunaM nUyAditi zApaM dadAno varSatapo haMti kayaM k||31|| roti. ' haNaMto iti ' yaSTikhajAdinniH pareSAM ghAtaM kurvANaH zrAmaNyamAjanmAnuSTitaM cAritraM haMtItyarthaH // 3 // // mUlam ||-ah jIviyaM nikiMta / haMtUNa ya saMjamaM malaM ciNa // jIvo pamAya. | bahulo / pariprama jeNa saMsAre // 35 // vyAkhyA-'aha iti ' apraitadanaMtaraM pramAdevaigueyamAha-jIvitaM saMyamajIvitaM nikaMtati nitti, hatvA saMyama saptadazannedaM. yaduktaM-paMcA. saviramaNaM / paMciMdiyaniggaho kasAyajana // daMmattayassa virana / satarasahA saMjamo ho|| // 1 // malaM pApakarmalakSaNaM cinoti, kaH? jIvaH saMsArI, kohazo jIvaH? prAkRtatvAbahu laH pramAdo yasyeti pramAdaparavaza ityarthaH, yena kAraNena pramAdaparavazo jIvaH saMsAre paritra- *mati paribhramaNaM karoti. ataH pramAdaparidaraNaM vidheyamityupadezaH // 35 // // mUlam ||-akosnntjjgtaam-paan avamANahIlaNAna a|| muNiNo muNiyapara // 21 // For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir mAlATI. napadeza- navA / dRDhappahAriva visati // 36 / / vyAkhyA-'akkoseti ' AkrozanaM zApadAnaM, tarja- JanaM nakuTinnaMgAdinA nirtsanaM, tADanaM yaSTayAdinA kuTTanaM, eteSAM iMghaH, apamAnamanAdaratA, ||she|| holanA jAtyAyuddhATanena niMdanaM, etayoIghaH, etAni sarvANyapi munayo munIzvarAH sahate i. tyutnareNa saMbaMdhaH, kIdRzA munayaH? ' muNiyaparatnavA ' jJAtA tanaparatnavasvarUpAH, kazva sahaMte? dRDhaprahArIva, yathA dRDhaprahAriNA dAMtaM tathAnyenApi daMtavyamityarthaH // 36 // atha dRDhaprahArinidarzanaM, tadyathA mAkaMdyAM mahApuryAM samudattanAmA nUdevaH parivasatisma. tagRhe samudanAnidhA nAryA, ekadA tayaikaH putraH prasUtaH, sa pratidinaM vaImAno'nyAyazatAni kurute; yauvane lokAnmArayati; mRSA vadati, steyakarma vidadhAti, parAMganAsaMgamaM karoti, nadayA'nakSyavivekaM na jAnAti, kasyApi zikAM na manyate. mAtRpitrorapyavajJAkArI, evaM mahA'nyAyAcaraNacaturo nagare paribhramati. ekadA rAjJA zrutaM, ayogyo'yamiti jJAtvA dhurgapAlamADhUya naNitaM, virasavAdyavAdanapUrvakaM nagarAbahiniSkAsanIyo'yaM hijAdhamaH, lokairapi tadanumoditaM, durgapAlenApi ta ||she|| For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. // 23 // upadeza tathaiva kRtaM. so'pyatIvahiSTamanA nagarAnnirgatya nilapajImAgataH, tatrApi nilapatinA sA- 1 ke militaH, tenA'pyasmatkarmakuzalo'yamiti lakSaNena vijJAya putravatsthApitaH, sarvApi gRha saMpattadAyattIkRtA, kumAratvena vicarati, tatrApi tiSTana sa baDUna jIvAnirdayatayA dRDhaghAtena mArayati. tato loke dRDhaprahArIti tasya nAma prasihaM jAtaM. ekadA sa bahulAM dhATI samAdA. ya kuzasyalapuraluTanArtha samAgataH, tasminnavasare tatraiva nagare darihI devazarmAnidho hijo vasati, tahine tahe bahunnirmanoraGgaH kaireyolojanaM rAI, hijastu nadyAM snAnArtha gataH, tadavaKo sare kenApi caureNa taddijagRhe pravizya kaireyInAjanaM gRhItaM. tad dRSTvA tadanakai rudanaM ku rvANainadyAM gatvA pituragre nirUpita, so'pi kSudhAturo 'taM samAgatya krodhAturamanA mahatImagelAmAdAya vadhArtha caurasamIpamAgataH, nannAvapi parasparaM lagnau. tadA dRDhapahAriNA samAgatya khajena vipro vyApAditaH, taM nUmau nipatitaM dRSTvA krodhAve zavazA svapugmuccaM vidhAya taM haMtuM dhAvatisma gRhasauraneyI; sApi raupariNAmena dRDhaprahAriMNA vyApAditA. tadavasare svapati vyApannaM dRSTvA'zrUNi muMcatI vilapaMtI gADhasvareNAkrozaM ku // 23 // For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 3 // vaitI ApannasattvA hijavadhUrapi tena paMcatvaM prApitA. nadaropari prahAradAnena tatkukSistho ga- no'pi nUmau nirgatya patitaH, parisphurataM nUmau viluMThataM taM dRSTvA nirdayasyApi tasya manasi kAruNyamutpanna. hai hai dhigastu mAmadhamAdhamakarmakAriNaM! yena niSkAraNaM mayA'nAyeyamavalA bAlavatI maraNadharma prApitA. catasro'pi hatyA mama lagnAH, ekApi vihitA hatyA nizcayato narakagatiM dadAti; kiM punazcatasraH? aho kA gatimeM nAvinI ! durgatikUpe nipatato mama kiM zaraNaM naviSyati ? iti vimRzya vyagramanAH sa nagarAnnirgato vane tapastapaMtaM sAdhumekaM dadarza. taccaraNayornipatya tena nijapAtakasvarUpaM niveditaM. nagavana nivedaya ? kathaM hatyApAtakamoko navati ? sAdhunA niveditaM, zuzcaraNadharmArAdhanamaMtareNa naitanmodaH, taccasA vairAgyamanamanasA tena cAritraM gRhItaM, anigrahazca gRhIto yAvaccatasro'pi hatyA mama smaraNadharmamAyAMti tAvajalamannaM ca mayA na gRhItavyaM. ityannigrahaM vidhAya sa tannagarapratoLyAM kAyotsarga kRtvA sthitaH, pazcAnagaralokairAganirgajistA hatyAH smAraM smAraM duSkarmakArako'yamiti tasya tarjanAtAmanAdikaM vidadhe. ke ||shemaa For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza ||e para cidyaSTiprahAreNa kecijJAlipradAnena, kecipalena, kecidurvacasA taM tiraskuti, paraM sa manA- mAlATo, - gapi na krudhyati, dhyAnAca na calati. yAvatkaMThapradezaM sa iSTikApASANairApUrNo jAtaH, zvAsarodhaM vijJAya tataH kAyotsarga pArayitvA sa nagaryA hitIyapratolyAM sthitaH, tatrApi tena tathaiva parISahAH soDhAH, punarapi tathaiva tRtIyapratotyA, punastathaiva caturthI pratokhyAM gAlimAriprahArAdikaM sahamAnasya caturvidhAhArapratyAkhyAninastasya SaNmAsI vyatikrAMtA; paraM tena niyamo na namaH, vizudhyAnena kamAvizuddhAMtarasya tasya ghAtikarmakSayataH kevalajJAnamutpanna. badUna jIvAna pratibodhya sa dRDhaprahArI kevalI modaM prAptaH, evamanye'pi ye AkrozAyupasargavagai kamaMte, te'pyanaMtasaukhyannAjo navaMtIti dRddhprhaarisNbNdhH|| ityekonacatvAriMzattamaH saMbaMdhaH, // mUlam ||-ahmaahntti na ya paDi-haNaMti sattAvi na ya parisavaMti // mArijaMtAvi jaI / sahate sAhastamalluvva // 37 // vyAkhyA-'ahamiti ' ahamanena puruSeNAhataH pI- // 2 // mita iti matvApi sAdhavo naiva taM puruSa pratighnaMti, kenApi zaptA api zApitA api ca naiva pratizapati naiva zApaM dadate ityarthaH, 'mArijaMtAvi iti' kenApi mAryamANA api yatayo For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- pae munIzvarAH sahate kamaMte, ka iva ? sahasramalla zva; yathA sahasramallena sAdhunA hananAdikaM mAlATI. soDhaM tathA'nyenApi soDhavyamityarthaH / / 37 // atra sahasramaladRSTAMto yathA zaMkhapure nagare kanakadhvajo rAjA rAjyaM karoti, tasya sannAyAmeko vIrasenanAmA ka. zcitsutnaTaH sevAM karoti. rAjJA tasmai grAmApaMcazatI dIyamAnApi tena na gRhItA; kathayAmAsa'ca he rAjan mayA mUlyamaMtaraivai tava sevA vidheyA. tvayi tuSTe sati mayi navyaM naviSya. ti; evaM kathayitvA sa nityaM rAjJaH sevAM karoti. etasminnavasare kAlasenanAmA kazcidurjayo ripuH kasyApi no vazamAyAti. grAmanagaropazvaM karoti; tadA santAyAmupaviSTena rAjhoktaM e. tAdRzaH ko'pi varttate balavAn ? ya enaM kAlasenanAmAnaM jIvanAdaM gRhItvA matsamIpamAnayati. tazajho vacanaM zrutvA sarvepi tUSNI sthitAH, tadA vIrasenenoktaM kimarthamanyeSAM nASyate? yadi mAjhApayatha tadaikAkyeva tamAnayAmIti rAjho'gre pratizrutya sanno nUtvA khajamA- // she|| dAyakAkyaiva tapari sa calitaH, kAlaseno'pi svabalamAdAya sanmukhamAgataH, mahati yujhera jAyamAne sarvamapi taddalaM naSTaM, ekAkinaM kAlasenaM badhvA sa rAjJaH samIpamAgataH, rAjApi For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 27 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir tAdRzaM tanujavIryaM dRSTvA camatkAramAgataH satryalokairapi prazaMsito, yo lakalo kairapyajeyaM kAlasenaM lIlayaiva jigAya atastuSTacittena rAjJA lakSaprasAdaM kRtvA tasya sahasramalla iti nAdatta, ekadezasyAdhipatyaM ca tasmai dattaM kAlasenamapi svavazavarttinaM vidhAya rAjJA punarapi tajJajyaM tasmai samarpitaM, pazcAtsahasramallasya svadezarAjyaM pAlayataH kiyatsu dineSu gateSu sudarzanAcAryopadiSTadharmazravaNato vairAgyamutpannaM rAjyaM tyaktvA tena cAritraM gRhItaM. sAmAyikAdInyekAdazAMgAni sa papATha anukrameNa cAritraM pAlayatA tena jinakalpavihAraH pratipannaH, ekadA viharan sa kAlasenanRpanagarasamIpe kAyotsargeNa tasthau kAlasenena dRSTvopalakSitaH, tato' ruSTena tena duSTena sahasramalla sAvaryaSTimuSTipASANAdinirmahatI kadarthanA kRtA, paraM samanAgapi na kSubdhaH, kamAmAdRtya zuddhadhyAnaM dhyAyan tatkRtopasargajanitavedanato mRtyumAsAdya sarvArthasiddhe vimAne samutpannaH evamanyenApi kamA vidheyetyupadezaH // iti sahasramallasAdhusaMbaMdhaH // iti catvAriMzattamI kathA || // mUlam // - dujjarAmuhakodaMgA - vayAsarA puchvakamma nimmAyA // sAhue te na laggA / 38 For Private And Personal mAlATo. 1122311 Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 28 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir khaMtiphalayaM vadaMtANaM // 38 // vyAkhyA - ' DujjaNa iti ' durjanAnAM mukhameva kodamaM dhanustasmAt, yathA'nye'pi 'zarA' dhanuSo nirgavaMti tathA'tra durjanamukhameva dhanuH, vacanAni "kaTukanApaNAnyeva zarAH, asAtotpAdakatvAt, yathA zarA marmANi jiMdaMti tathA durvacanAnyapIti sAdharmya. kIdRzAH zarAH ? pUrvakarmApArjitAH etAdRzAste vacanazarAH sAdhUnAM na lagnAH kIdRzAnAM sAdhUnAM ? kAMtiH kSamA tadrUpaM phalakaM vahatAM dhArayatAM yathA 'kavacadhAraNena 'zarA' na' lagati tathetyarthaH // 38 // 16 // mUlam || = pareNAhana kIvo / pacaraM makkumiva // miyAri ya saraM pappa | saropattiM viyA || 3 || vyAkhyA - pancara iti ' prastareNa pASANenAhataH saMghaTTitaH ' kIvo iti' kurkuraH kiM karoti ? prastaraM pASANaM ' makkumiti' nakSituM vAMbati, mRgAlAmarirmRgAriH siMhastu zaraM bAlaM prApya kiM karoti ? zarotpattiM vicArayati. kutaH samAgato'yaM ? kena vA mukto'yamitya'nveSate tathA sAdhurapi durvacanatIraM prApya, mama pUrvakarmopArjita evAyaM vacanaprahAra' iti vicArayati; na tu vacanajAnako pari chetramityarthaH // 39 // For Private And Personal mAlATI. // ina Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napaTegA mAlATo, ||e // mUlam ||-th putviM kiM na kayaM / na bAhae jeNa me samajhovi // ieihaM kiM ka- sta va kuppi-mutti dhIrA aNupicA // 40 // vyAkhyA-' taha iti' he jIva tvayA pUrva smin nave tathA kiM na kRtaM ? kathaM na zunnamAcaritaM ? na'bAdhate na pImayati 'jerA iti' yena zunAcaraNena me mama samartho'pi balavAnapi. yadi zataM kRtamannaviSyattadA kastvAM bAdheta? 'ihiM 'idAnI kirmiti kepe 'kastavatti' kasyApyupari idAnIM 'kiM kupyAmi ? kiM kopaM karomi ? pUrvakarmodaye paropari krodhakaraNaM vyarthameva. dhIrA dhIrapuruSA evamanuprekte vicAra rayaMti, vimRzya krodhaM na kurvatItyarthaH // 4 // // mUlam ||-annuraaenn jassavi / siyAyapattaM piyA dharAve // tahavi ya khaMdakumAro / na baMdhupAsehiM pabize // 1 // vyAkhyA-'aNurAega iti ' anurAgeNa snehe. nayaterapi 'gRhItasAdhuveSasyApi putrasya mastakopari zvetAtapatraM zvetacatraM pitA dhArayati, se- vakairiti zeSaH, snehabuddhyA pitA cAritragRhaNAnaMtaramapi utraM dhArayati, tathApi etAdRze janakasnehe'pi skaMdakumAranAmA muniH, baMdhavaH saMbaMdhinaH pAzA zvetyupamitisamAsaH, tairna pra ||2enn|| For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI. // 30 // tibaH snehapAzairna baha ityarthaH // 1 // avAghe skaMdakumAranidarzanaM vistarato nirUpyate- astyekA zrAvastyannidhAnA mahApurI, tatrAkhilArimaMDaladhUmaketuH kanakaketurnRpaH, tagRhe svarvadhUbhyo'pyatisuMdarI malayasuMdarI rAjhI, tayoraMgajAtaH prANAdhAraH skaMdakumAraH, tayorekA vihitajanAnaMdA sunaMdAnAnI putrI, sA'tIvarUpayauvanagarvitA kAMtipuranagarasvAmine puruSasiM. harAjhe dattA. etasminnavasare zrAvastyAM vijayasenasUrayaH samavasRtAH, skaMdakumAraH saparivAro vaMdanArthamAgataH, gurunnidharma dezanA prArabdhA. anityo'yaM saMsAraH, anityAni zarIrANi, jalataraMgopamAH saMpadaH, parvatanadIpUropamaM yauvanaM, kimanena kAlakUTopamena viSayasukhAsvAdena. yamuktamAgame-saMpado jalataraMgavilolA / yauvanaM tricaturANi dinAni // zAradAbhramiva caMcalamAyuH / kiM dhanaiH kuruta dharmamaniMdyaM // 1 // savaM vilaviyaM gIyaM / savaM narse viddNbnnaa|| / so prAntaraNA nArA | savve kAmA duhAvahA // 2 // ityAdi gurudezanAmAkarNya prabuddhaH skaMda- kumAro mahatAgraheNa mAtApitarAvanujJApya zrIvijayasenasUripAce cAritraM jagrAha. tadivasAdAracya svakIyaputropari rAjJA snehena zvetacatraM dhAritaM. sevArtha ca sevakAH pArzve sthApitAH, // 30 // For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo. napaTegI te mArge kaMTakAdIna dUrato vikSipaMti. paramannatayA sevAM kurvati, krameNa sa sakalasihAMtA- bdhipAragaH saMjAtaH, gurumApRvya jinakalpamArga gRhItvA ekAkitvena vijadAra. tmtyugrvi||30|| dAriNaM matvA sevakAH sarve'pi svasthAnaM gatAH. bha ekadA vihAraM kurvan sa kAMtipurImAgataH, tatra saudhagavAhopari svannasAI sAri kImAM kurvatyA svannaginyA sunaMdayA sa dRSTaH, sAdhudarzanena tasyA harSaH samutpannaH, harSAzrUNi nayanayorubhUtAni. varSAhatakadaMbapuSpavazemAeyulasitAni. manasi sA ciMtayati, madIyo yaH sahodaraH so'yaM yatirvA na veti baMdhusnehato nayanayorazrUNi muMcatI sunaMdA skaMdasAdhunopaladitA; paraM manAgapi sneho nAnItaH, tatsvarUpaM dRSTvA brAtRtnaginyoH saMbaMdhamajAnatA nUmipAlena manasi vicAritaM yadasyA anena sAdhunA saha tIvrarAgo vilokyate. iti urbuddhyA rAtrau kA. yotsargamuzyA vanamadhye sthita skaMdarSi saghAtayAmAsa. prAtaH zoNitAruNA mukhapaTTikA kenApi pakSiNA caMcumadhye gRhItvA rAjIgRhAMgaNe pAtitA. tAM dRSTvA tasyA manasi zaMkA samutpannA, dAsImADhUya pRSTaM, dAsyA proktaM yatsAdhusanmukhaM navatyA gatadine vilokitaM, so'yaM // 31 // For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- sAdhuH kenApi pApinA hato vilokyate. tasyeyaM ca mukhapaTTI dRzyate. tat zrutvA rAjhI mUrgamAlATI, 10 mApanA, vajAhateva nUmau nipatitA. zItalopacAraiH punarucitA, rudaMtI kathayAmAsa, ko jaa||30|| nAti sa madIyo yadi bhrAtA naviSyati tadA kiM kariSyAmi ? yato madIyabaMdhunApi dIkSA gR hotA zrUyate. azra ca tadarzanena mamApi baMdhudarzanajanitAnaMdasadRza AnaMdaH samutpannaH, evaM vicArya svasevakaM pitRkule preSayitvA tayA pravRttirAnAyitA. tatsarvaM satyaM jJAtvA khannarApUrNahRdayA muktakaMThaM sA roda, he baMdho he bhrAtaH he sahodara he vIra tvaM mama prANato'pyadhikataraH, kimidaM tvayA kRtaM ? mamApi nijasvarUpaM na jJApitaM. tvayeyaM pRthvI tIrtharUpA vihitA; paramahaM mahApApakarmakAriNI yanmachilokananimitto'yaM baMdhughAtaH, kazramahaM naviSyAmi ? kva yAmi ? kiM karomi ? ityanekaprakAraM vilapaMtI sunaMdA maMtrinniranekA'pUrvanATyaprekSaNAdinA bahukAlena vItazokA kRtA. evamanyenApi skaMdakamunivanirmohatA vidheyetyupadezaH // iti // 30 // skaMdakumArakathA // evamekacatvAriMzattamaH sNbNdhH||1|| // mUlam ||-gurugurutro a azguru / piyamAyaavaJcapiyajaNasiNeho // ciMtijamA For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo, upadezaNa guvilo / catno adhammatisiehiM // 42 // vyAkhyA-'guru iti ' gururbahuH, gurutarasta- Ko to'dhikataro, bahuratizayena bahuH, pitA ca apatyAni ca priyajanazca, eteSAM iMghaH, teSAM sne // 303 // ho'nukrameNAdhikataro jJeyaH, ciMtyamAno vicAryamANo 'guvilo iti' mahAgahananeho varta. te, anaMtanavahetutvAt. etAdRzaH sneho'tidharmatRSitaistyaktaH, sneha evAyaM dharmaripuH // 42 // // mUlam // amuNiyaparamabANaM / baMdhujasiNehavearo hoi / avagayasaMsAramahAva-nibayANaM samaM hiayaM // 53 // vyAkhyA-'amuNiya iti ' ajJAtaparamArthAnAM, na jJAtaH paramArthastatsvarUpaM yaiste, etAdRzAnAM puruSANAM maMdabujhinAmityarthaH, baMdhujanAnAM yaH snehastasya vyatikaraH saMbaMdhaH prAkRtajanAnAmeva navatti, na tu paMmitabuddhInAM navati. avagato jJAtaH saMsArasya yaH svannAvaH svarUpaM, tasya nizcayo yaiste, etAdRzAnAM tyaktasakalasaMsArasaMra gAnAM jhAtatvavihitAnaMtasaMbaMdhAnAmityarthaH, etAdRzAnAM puruSANAM hRdayaM samaM navati, te za- trumitropari sadRzA eva syuH // 3 // // mUlam ||-maayaa piyA ya nAyA / lajA puttA suhIya niyagA ya // iha ceva bahu // 33 // For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir mAlATI, napaTegA vihAraM / karaMti nayavemaNassAI // 4 // vyAkhyA-'mAyA iti' mAtA jananI, pitA 3janakaH, brAtA sahodaraH, nAryA strI, putrA aMgajAH, suhRdo mitrANi, nijakAH saMbaMdhinaH, e. // 30 // te sarve'pi hA'smin nave, eveti nizcayena bahuvidhAni anekaprakArANi kurvati ? 'nayave maNassAI' nayAni maraNAdikAni, vaimanasyaM mAnasaM duHkhaM; tAnyevAnukrameNa kathayati // 4 // // mUlam ||-maayaa niyagamaz-vigappiyaMmi acche apUramANaMmi // puttassa kuNa vasaNaM / culagI jaha banadattassa // 5 // vyAkhyA-'mAyA iti ' mAtA jananI nijakamatyA svakIyabuddhyA vikalpite vicArite, etAdRze'rSe kArye'pUryamANe, manazcitite kArye'nipadyamAne putrasya svakIyAMgajAtasya karoti vyasanamanartha. yatheti dRSTAMte, culanInAmnI mA. tA yathA brahmadattanAmno nAvicakravartinaH svaputrasyA'nadhai cakAra, tatsvarUpaM kathAnakAdavaseyaM. // 45 // atha culanIsaMbaMdho nirUpyate. ___ kAMpilapuranagare brahmarAjAnidho nRpaH, tanahe culanInAmnI rAjJI, tatkutau caturdazasvapnasUcitaH putro jAtaH, tasya brahmadatta iti nAma datta.. atha brahmarAjJazcatvAro'nye rAjAno mi. // 30 // For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 305 // www.kobatirth.org 38 trANi prathamaH kurudezAdhipaH karadattanAmA, dvitIyaH kAzIdezAdhipatiH kaTakadattAnidhaH, tRtIyaH kozalapatirdIrghanAmA, caturthastvaMgapatiH puSpacUlaH, paMcamazca brahmarAjA. eteSAM paMcAnAmapi parasparamatIvamaitryaM varttate, te kSaNamAtramapi viyogaM na sahate. prativarSamekaikasya nagare paMcApi militAstiSTaMti ichamekavAraM te paMcApi nRpAH kAMpilapure sthitAH saMti, tasmin varSe brahmarAjA mastakarogeNa paralokaM prAptaH, tasminnavasare brahmadattakumAro dvAdazavArSikaH, caturnirmivaizciMtitamAtmIyaH prItipAtraM paramamitraM brahmarAjA paralokaM gataH, tasya kumArazca laghurvarttate, to vayaM prativarSametannagararakSAM kurma iti vimRzyaikaM dIrgharAjAnaM tatra muktvA trayo'pi svasvanagaraM gatAH, zratha dIrgharAjA tatra sthitaH san brahmarAjJaH koSTagArAMtaHpureSu gavannAgannekadA culanIM navayauvanAM dRSTvA kAmarAgavivazo babhUva cunyapi dIrgha dRSTvA snehavatI jAtA, ujjayorAlApAdiprasaMge jAyamAne mahAna kAmarAgo lagnaH parasparaM saMbaMdho jAtaH, svakIyastrIvatsa tAM paribhuMkte, kasyApi jayaM na gaNayati ; lokApavAdo'pi muktaH, jIrNamaMtrilA dhanurnAneyaM pravRttirjJAtA, manasi ciMtitaM, hA hA uSTe Acharya Shri Kallashsagarsuri Gyanmandir For Private And Personal mAlATI. // 305 // Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 306 // nA'nena dIrgheNA'vimRSTaM kRtaM, tisRnirapi mitraiH kiM kRtaM ? yadetasya rAjyAdhikAritvaM datta; e tenApi virudaM kRtaM, mitrastriyA saha vyannicAra sevamAno'pyayaM na lajjate; iti vicArya gRhamAgatya tena varadhanunAmnaH svaputrasyAgre sarvamapi svarUpaM nirUpitaM, tena gatvA brahmadattAgre tadgRhavi niveditaM. tat zrutvA brahmadattaH krodhAruNalocano jAtaH, pazcAhIrgharAjJaH sannAyAmAgatya kokilastrIkAkayoH saMgama kArayitvA sa kathayatisma, re kAka duSTabuke kokila striyA sAI saMgamaM karoSi? etadayuktaM tavAcaraNamahaM no sahiSye, iti kathayitvA kAkaM sa kare dhR. tvA mArayati; punarlokasamadaM kathayati ya etAdRzamanyAyaM madIyanagaramadhye karoti kariSyati vA tamapyahaM no sahiSye. etat zrutvA dIrgharAjhA culanyA agre nirUpitaM. tadA culanyokabhiyaM bAlakrImA, etasmArika jayaM? ataH svasthI nava ? evaM kiyatsvapi dineSu gateSu punarapi brahmadattana dIrghasamIpe haMsIbakayoH saMgama kArayi- tvA punarapi pUrvavatkRtaM. nayAtureNa dIrdheNa cUlanyagre nirUpitaM tava putreNeyaM pravRtitiA, ata AvayoniHzaMkaM kathaM saMyogasaMgamo jAyate ? atastvamenaM mAraya ? yena nirnayamAvayorviSa // 30 // For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza-: // 307 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir yarasAsvAdAnuvaH syAt. culanyA vicAritaM kathamadametAdRzamakArya karomi ? svahastena svaputraratnamAraNamayuktaM yata naktaM viSavRkSo'pi saMvRddhaH / svayaM bettumasAMprataM // punarapi dI - loktaM, etatkuru ? no cedalamanena tava saMgameneti zrutvA tayA ciMtitaM kimanena putreNa vi - SayasukhAMta rAya kArakeNetyavazyaM sa mAraNIyaH, dhigastu viSayavilasitaM yata uktaM divA pa iyati no ghUkaH / kAko naktaM na pazyati / apUrvaH ko'pi kAmAMdho / divAnaktaM na pazyati || 1 || pazcAccunyA vicAritraM putro'pyayaM mAralIyo yazo'pi rakSaNIyaM cADato mahatA mahotsavenainaM pariNAyya lAkSAgRhaM ca kArayitvA madhye suptamevainaM jvAlayAmi, yato loke'payazo me na javatItyAlocya tayA lAkSAgRhaM kAritaM sudhayA ca dhavalitaM, pazcAttena saha puSpacUlarAjJaH putrI samahotsaM pariNAyitA; tatsarvamapi dhanumaMtriNA jJAtaM, manasi ciMtitaM ca yadanayA pApinyA putramAralopAyaH kRto'sti, paramadaM rakSopAyaM karomIti saMciMtya tena dIrgharAgatvA pRSTaM, he rAjannahaM vRddho jAtastato bhavatAmAjJA bhavati cettadA tIrthayAtrAMkaromi, matputro varadhanustava sevAM kariSyatIti zrutvA dIrgharAjJA ciMtitaM dUrasthito hyayaM ki For Private And Personal mAlATI. // 307 // Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. // 30 // mapi viparItaM kariSyatIti samIpa eva rakSaNIya iti manasyAlocya dIrgharAjhoktaM kiM tIrtha- gamanena ? atraiva gaMgAyAstIrthaprAyAyAstaTe dAnazAlAsthitA dAnapuNyaM kurudhvaM ? kimanyatra gamaneneti dhanumaMtriNApi pratipanna. pazcAUMgAyAstaTe dAnazAlAyAM sthitena tena lAkSAgRhAtkrozadhyaM yAvatsuraMgA dApitA. varadhanupAtpuiSpacUlarAjho'pi jhApitaM; yadadya vAsabhuvane putryAH sthAne sakalazRMgArAlaMkRtA rUpavatI dAsI preSaNIyA, tenApi dAsI preSitA. varadhanunA prANavallannena mitreNa sAI brahmadata AvAsabhuvanaM prAptaH. dAsyapi tatrAgatA, brahmadattazciMtayati ma. dIyA prANavallaneyaM, sa dAsIsvarUpaM tu na jAnAti; tadavasare varadhanunA zRMgAropari kathAkathanaM prArabdhaM, tabbUvaNarasanimagnamanaso brahmadattasyApi nayanayorniza nAyAtisma. tadA madhyarAtrisamaye sarveSu supteSu culanyA samAgatya tallAkSAgRhaM jvAlitaM; jvaladgR. haM vilokya brahmadanenoktaM no mitra kimadhunA karaNIyaM ? tadA varadhanurvaktisma, mitra kimarthaM ciMtAM karoSi ? asmin sthAnake pAdaprahAraM dehi ? tato brahmadattena pAdaprahArataH suraMgAmukha- mudbhATitaM. cAvapi striyaM muktvA palAyitau. suraMgAprAMte varadhanumaMtriNA pavanavegAvazcau lAjI // 30 // For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 308 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir kRtAvAstAM, dvAvapi tAvAruhya palAyitau, paMcAzadyeojanAni gatau; tadavasare dvAvazvau zramAturau mRtau pAdacAriNau dAvapi koSTanagaraM gatau tatra dvijagRhe jojanaM kRtaM dvijaputrI ca bradohA hitA. bahuSu grAmeSu bahuSu nagareSu paribhraman sa kutrApi prachannavRttyA kutrApi ca prakaTavRttyA navanavastrapANigrahaNaM kurvan ekaM varSANAM zataM yAvatpRthvIM bhrAMtaH, anukramela kAMpalapuramAgatya dIrgha dIrghanizyA saMyojya tena nijaM rAjyaM gRhItaM, pazcAt SaTkhaMDAni sAdhayivAsa chAdazamazcakrI jAtaH, ekadA rAjyaM pAlayatastasya puSpagucadarzanena jAtismaraNamutpanaM. pUrvavabhrAtA citrajIvastasya pratibodhanArthamAgataH paraM sa na pratibudhaH, pomazavarSAvazeSe svAyuSi vyatikrAMte gopAla kaniSkAsitAkSigolako jJAta vipracaritro dvijAnAM cakSUMSi niSkAsayan rudhyAnato bahUnyazubhakarmANi samarjya saptazatavarSANyAyuH prapUrya saptamyAM narakAvanau pratiSThAnakaprastaTe utkRSTasthitikatvenotpannaH, ayaM sarvo'pi saMbaMdha: ' navaesasahassediMvi ' iti gAthokta vivaraNato'vaseyaH, evaM mAtRsnehaH kRtrimo jJeya ityupadezaH // iti citvAriMzattamaH saMbaMdhaH // 42 // For Private And Personal :mAlATo. // 308 // Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org mAlATI. npdesh|| mUlam ||-svNgovNgvigttnnaan'| jagamaNavihemaNAna ya / kAsIyarajjatisina / pu I tANa piyA kaNayakeka // 46 // vyAkhyA- savaMgo iti' sarveSAmaMgopAMgAnAM 'vigttnnaa||31|| iti 'bedanAni'cakAra, ninAMgopAMgAnA rAjyAdhikAritvaM na navatIti buddhyA 'jagamaNa iti' kadarthanA' vihemaNAna iti' vividhA yAtanAH pImAH 'kAsIya iti" akArSIta. kimarthamaMgacchedAdikaM cakAra ? rAjyatRSito rAjyatRSNAparavazaH, keSAmaMgachedAdikaM ? putrANAM sutAnAM, kaH? pitA janakaH kanakaketunAmA rAjA, rAjyasukhAMdhalena' kanakaketunA rAjJA putrANAmaMgAni' binnAnItyarthaH, ataH kRtrimo'yaM pitRsaMbaMdhaH // 6 // vistarataH saMbaMdhaH kathAnakAdevaseyaH, tatsvarUpaM cedaM tetalipure nagare kanakaketunAmA nRpaH, tanahe padmAvatI paTTarAjhI, tasya tetaliputranAmA maMtrI, tasya poTilAna priyA, sA'tIvavallanA, atha rAjyasukhaM pAlayataH kanakakenohe putro jAtaH, tadA rAjA ciMtayati, ayaM putro vRze jAtaH sanmadIyaM rAjyaM gRhIpyatIti nayena' sa tasya hastabvedaM cakAra; hitIyaH putro jAtastasya pAdacchedaM cakAra, anayA rItyA kasyacidaMgace // 31 // For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org upadeza- daM kasyacidaMgulichedaM kasyacinnanedaM kasyacitkarNa vedaM kasyacidakSichedaM ca cakAra. evaM sarve- mAlATo, spi putrAstena vikhaMmitAMgAH kRtAH, evaM bahukAle gate punarapi padmAvatI susvapnasUcita grne| // 311 // dadhau. tadavasare maMtristriyA poTilAnAmnyApi goM dhRtaH, maMtriNamAkArya rAjhyA kathitaM mayA susvapnasUcito garno dhRto'sti, ato janmasamaye sa navaniH pracannavRttyA pAlanIyaH, yathA 1 sa rAjyAdhikArI navati. navatAmapi sa AdhAro naviSyatIti maMtrimA pratipannaM; samaye pu tro jAtaH, pracannavRttyA maMtriNA sa svakIyastriyai poTilAyai samarpitaH, tadevasare pohilAprasUtAputrI rAyai samarpitA. pazcAdAsyA jhApitaM rAjhe putrIjanmasvarUpaM. atha maMtrigRhe vRiiMgavato rAjakumArasya kanakadhvaja iti nAma dattaM. krameNa sa yauvanaM prAptaH, etasminnavasare kanaketurnRpaH paralokaM gataH, sarve'pi sAmaMtAdyAzciMtAturA jAtAH, rAjyaM kasya samarpayiSyAmaH, tadavasare maMtriNA sarvamapi rAjhIsvarUpaM nirUpitaM. kanakadhvajaM rA- // 311 // jAMgajaM jJAtvA sarve'pi hRSTAH, sarvairapi mahatAmaMbareNa sa rAjye sthApitaH kanakadhvajakumAraH, kanakadhvajarAjJApi maMtriNaM bahUpakAriNaM'chAtvA'tIvasanmAnaM tasmai dattaM. mahatAnaMdena rAjya For Private And Personal Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 312 // www.kobatirth.org. Acharya Shri Kallashsagarsuri Gyanmandir pAlayatastasya kiyAnapi kAlo gataH, tadaMvasare maMtrilo gRhe poTTilA strI pUrva prANato'pyadhipi kenacitkarmadoSeNA'niSTA' jAtA; pRthak zayyA kRtA. pohilAMmanasi duHkhamutpannaM yataH - prajJAnaMgo nareMANAM / gurUNAM mAnamarddanaM // pRthakU zayyA ca nArIlA - mazastravadhamu cyate // 1 // nartturapamAnapImitayA tayA vizeSato dAnAdidharmakRtyaM prArabdhaM tadaMvasare poTTi - lAgRhe ekA suvratAnidhAnA sAdhvI AhArArthaM samAgatA. sanmukhaM gatvA zuddhAhAreNa pratilAmukulIya pohilayA pRSTaM jo jagavati mAtastAdRzaM kimapi kuru ? rcA vazIbhavati; paropakAra eva paramaM puNyaM yata naktaM-do purise ghara dharA / zrahavA dohiM vidhAriyA gharI // navayAre jassa mai / navayAro jaM na vIsarai // 1 // iti pohilAjASitaM zrutvA suvratA vadati, kimuktaM tvayA ? etAdRzI pravRttiruttamastriyA karttuM na yuktA, yato maMtrAdinA patyuH pAravazyakaraNaM mahate doSAya. zrathavA'smAkamapi gRhIsarvavitInAM na ghaTate caitatkArmaNAdikaraNaM, tvaM yogArthaM vazIkaraNaM kArayasi te jogAH sAMsArika duHkhadetavaH kiMpAkaphalasadRzA viSayAH, zrApAtaramyAH pariNAme'tidAruNAH, cira For Private And Personal mAlATI. // 312 // Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATo, kAlaM sevitA api na tRptihetavaH, ato'muM viSayAnilASaM vihAya kuru jinoditaM zudharma ? yena sarvasidiH syAt. tayA pratipannaM, na rAjJAM gRhItvA cAritraM gRhItaM, nApi muktakrodhenoktaM dhanyA tvameva yayA dharmo gRhItaH, ato devInUtayA matpratibodhanArthamAgaMtavyaM, tayApi pratipannaM, nUmau vijahAra, cirakAlaM niratIcAraM caraNaM prapAlya sA devatvenotpannA. avadhijhAnenAlokya pUrvanavana ra pratibodhayitumAgato devaH, bahunnirapyupadezaiH sa na pratibodhaM prA. ptastetaliputraH, tato devena ciMtitaM rAjyamohenAyaM na pratibodhaM prApnoti; tato devena rAizcitaviparyAsaH kRtaH, maMtriNi sanAyAmAgate parAGmukhInUya sthito rAjA; maMtriyo darzanaM na dattaM tetaliputreNa ciMtitaM rAjA'tIva mamopari ruSTaH, uSTena kenApi kimapi madIyaci kapritaM vilokyate. ato na jAne kimayaM kariSyati ! kena vA maraNena mAM haniSyati! tata prAtmaghAtaM kRtvA maraNameva zreya iti viciMtya tena kaMThe pAzo dattaH, devamAdAtmyAtsa truTitvA gataH, punarviSa naditaM, tadapyamRtavajjAtaM. punaH khajena zirazchettumArabdhaM tadA devena khajadhArA bajhA, punaragnimadhye praviSTo jalaM jAtaM. evaM sarve'pi maraNopAyAstena devena niSphalIkRtAH, For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 31 // pazcAtprakaTInUya pohilAdevo bannASe, etatsarvaM mayA kRtaM, kimarthamAtmaghAtaM karoSi ? cAritraM - gRhANa ? tat zrutvA tetaliputrapradhAnena cAritraM gRhItaM, rAjA samAgatya caraNayornipatitaH, bahukAlaM nUmau vihRtya caturdaza pUrvANyadhItya ghAtikarmakSayataH kevalamAsAdya modaM gataH, ca pitA putrasyApi rAjyalonena visaMbanAM karotIti piturapi snehaH kRtrima evetyupadezaH // - ti kanakaketusaMbaMdhastricatvAriMzattamaH // 4 // // mUlam ||-visysuhraagvsn / ghoro' nAyAvinAyaraM' hnn|| AhAvina' vht| jaha bAhubalissa narahavaI // 7 // vyAkhyA-visayeti' viSayasukhasya' yo rAgastasya vazato rAgapAravazyaM prApta ityarthaH, ghoro ghorarUpo gRhItazastratvAt. bhrAtApi baMdhurapi vAtaraM haMti, AdhAvitaH sanmukha dhAvitaH, kimartha ? vadhArtha hananArtha 'jaha iti ' yathA bAhubalerva dhArtha naratacakravartI dhAvita iti saMvepato dRSTAMtaH, vistarastu pUrvamuktatvAnnAtroktaH // 7 // ||muulm ||-njaavi' iMdiyavigAra-dosana naDiyA kare pazpAvaM // jaha so paesirAyA / sUriakaMtA taha vahina // 40 // vyAkhyA-najAvi iti' nAryApi strIrapIMzi // 14 // For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATo, // 15 // yavikAradoSaviDa bitA satI karoti patihiMsArUpaM pApaM. atra dRSTAMtamAha-yatheti dRSTAMte, sa prasidaH pradezinAmA' rAjA' sUrikAMtAnnidhAnayA svakIyastriyA tathA vipadAnAdiprakAreNa ' vahina iti ' hataH, tadA'nyasyAH prAkRtastriyAH kiM pRSTavyamityarthaH, atrApi saMbaMdhaH pUrvokta evA'vaseyaH // 4 // // mUlam ||-saasysusktrssii / niyaaMgasamupraveNa piyaputto // jaha so senniyraayaa| koliyaranA khayaM nIma // bhae // vyAkhyA-'sAsaya iti' zAzvatasaukhyaM nirvANasukhaM, tasminviSaye tvarita natsuka etAdRzo dharmavAnapItyarthaH, nijaM svakIyamaMgaM tasmAtsamunnavaH samutpannaH, etAdRzena priyaputreNa vajannaputreNa, prAkRtatvAttRtIyArthe prazramA, 'jaha - ti' yathA sa prasidaH zreNikanAmA nagavacanaraktaH kAyikasamyaktvadhArI, koNikarAjhA svaputreNa dayaM nIto vinAzanaM prApitaH, ataH sRtaM putrasnehenApItyupadezaH, vistaraH kathAna- kAdevaseyaH, atra koNikadRSTAMto nirUpyate rAjahaM rAjagRhaM pradhAnaM / puraM prasijhenyajanAlipUrNa // zrIzreNikastatra karoti rAjya // 315 // For Private And Personal Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI. // 31 // / rAjAdhirAjo jinannaktiraktaH // 1 // sabIlalAvaNyatnarA vareNya-rUpatAnaTaparatismayAzA ||shriicellgaahvaa varapaTTarAjhI / banUva tasyA'malagauravarNA // 2 // zrIzreNike puurvnibvairo| jIvaH kRtAnapatapAH kilaikaH // garne vatAraM khalu cillaNAyA / dadhau yathA zuktipuTe ca muktA // 3 // garnAnunAvAdatha cillagAyA / mAse tRtIye'zunadohado'nUt // prANezahanmAMsavasAdanasya / jAtA tataH koNatarA nitAMtaM // 4 // pRSTA nRpezAgrahapUrvakaM sA-DAcakhyau svakIyaM kuvikalpajAtaM // zrutvA sthiratvaM naja padmanetre / nUpo'vadattAmiti kAmarAgAt // 5 // gatvA'nayAyA'vadadAdareNa / prapaMcataH pUritavAnimaM saH / badhdhvAnyamAMsaM hRdayopariSTA-kRpAgapucyA parikarttanena // 6 // krameNa putraM suSuve kRzAMgI / mumoca jIvaMtazokakake // dAsImukhAtsnehavazena lAtvA / samarpayAmAsa nRpaH priyAyai // 7 // azokacaMze'yamiti pramodA-sutAnidhAnaM prathamaM dadhau sH|| daSTAMgulIkazvaraNAyudhena / tadalakastena ca koNiko'nUt // // tadaMgulIvedanayA stanadhayo / ruroda tIvra kila muktakaMThaM // mukheMgulisthApanatazcakAra / samAdhivaMtaM nijanaMdanaM nRpaH // e // vyatItabAlyaH kRtarAjaputrI-pANigrado vaiSayikaM sukhaM // 316 // For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- sH|| bhukte hitIyAvatha tasya baMdhU / hallo vihallazca suropamAnau // 10 // mAlATo. divyAni satkuMDaladArahasti-vastUni nUpo'rpayatisma tAnyAM // samatsaraH konnikraadd| // 31 // gRhItvA / taM paMjare kASTamaye nyadhatta / // 11 // karoti pImAM kila so'vanIpo / nAmIprahArai rjanakasya nityaM // tadA' sutaM koNikarAjapatnI padmAvatI vai suSuve manojhaM // 12 // hivA. narSikaM koNikannUmipAlaH / saMsthApayitvA tanayaM nijAMke // bhuMjanvarAnaM zizumUtramidaM / ma nAga jugupsAM na cakAra mohAt // 13 // niveditaM tanijamAturaMtike / sutapriyatvaM mama kIdRzaM vada // zrutvA'nyadhAtkrUramate kimaMtra / snehaH pituste sutarAmannUtpurA // 14 // nadaMtamAkarNya nijaM 'jananyA / mukhena niMdannijakarma niMdyaM // kugaramAdAya yayau ca zIghraM / paMjara naMktumanAH prage saH // 15 // AyAMtamevaM pravilokya niitH| zrIzreNikastAlapuTaprayogAt' // AyuH prapUryAvanimApa pUrvI / samyaktvalAnnAtprathamaM nibajJAM // 16 // dRSTvA gatAsu janakaM // 17 // * nresho| rudan pituH pretavidhiM cakAra // sAmaMtamukhyairbahunniH pryogaiH| zrIkoNiko'kA rica vItazokaH // 17 // nijapriyApreritamAnaso'ya / divyatrayaM yAcitavAnnarezaH // For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 31 // hallo' vihallazca gRhItasArau / mAtAmahasyAMtikamIyatustau // 17 // baloitaH ko- kirAD bahUni / cakAra yukSani dhRtonimaanH|| krameNa SaSTI pRthivIM jagAma / pAporjitAraMnarataH parAyuH // 17 // evaM putrasneho'pi kRtrima evAvaseyaH // iti catuzcatvAriMzattamaH sNbNghH||44|| // mUlam ||-lubh sakajaturiyA / suhiNovi visaMvayaMti kayakajjA / jaha caMdaguttaguruNA / pavayana ghAzta rAyA // 50 // vyAkhyA--'luH iti' lubdhA lolupAH svakArye svakIye kRtye tvaritAH satvarAH 'suhiNovi iti' svajanamitrANyapi visaMvadaMti viparItA vadaMti, kRtakAryA vinirmitasvakIyakRtyAH, yatheti dRSTAMtopanyAse, caMguptarAjho guruNA pUjyena'cANAkyanAmnA maMtriNetyarthaH, parvatakanAmA' ghAtito mArito rAjA. yathA cANAkyena svamitraM parvatanAmA rAjyalubdhena mArita iti saMkSepato dRSTAMtaH // 50 // atra kathAnakaM caNakanAmni grAme caNInAmA brAhmaNo vasati, tad gRhe caNezvarItyannidhAnA nAminI, cAvapi jaino, jinannaktiraktau, ekadA tayorekaH sadaMtaH putro jAtaH, tasya cANAkya iti nA // 31 // For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mA lATI. // 31 // ma dattaM. etasminnavasare tadgRhe sAdhavaH samAgatAstadA tamanakaM sAdhucaraNayoH pAtayitvA caNinaTena pRSTaM nagavan kathayata kiM kAraNamasmadgRhe sadaMto'yaM putro jAtaH? kiM tasya mAhAtmyaM naviSyati ? sAdhunoktaM sa rAjA naviSyati. tadA mAtRpitRnyAM vimRSTamayaM putrazciraM rAjyaM nuktvA taliptamanA narakaM yAsyati, iti jJAtvA tadaMtA gharSitAH, punarapi pRSTaM, sAdhunoktaM daMtagharSaNAdayaM rAjJo maMtrI naviSyati. kaMcidagresaraM vidhAya svayaM rAjyaM pAlayiSyati. pazcAcANAkyaH kAlAMtare sarvavidyAvizArado jAtaH, yauvanaM prAptaH, uttamahijaputrIkarapI. manaM vidhAya sa sAMsArikasukhAnyupabhukte. ekadA cANAkyapatnI brAtRvivAhopari pitRgRhe gatA, tatrApi sA sAmAnyaveSadhanarahitatvAdinA tAdRzaM sanmAnaM na lene. anyA api naginyastatrAgatAstAsAM bahvAnaraNazunaveSadhAritvAdinA bhrAtrA bahumAnaM dattaM. aho dhanamUlamidaM jagat. yayuktaM-jAtiyatu rasAtalaM 'guNagaNastasyApyadho gavatAM / zIlaM zailataTAtpatatvanija- naH saMdahyatAM vahninA // zaurya vairiNi vajamAzu nipatatvartho'stu naH kevalaM / yenaikena vinA gu. NAstRNalavaprAyAH samastA ime // 1 // // 31 // For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlATI, napadezA anyAsAM naginInAM bhrAtA sarva kAryAdikaM pRvati, paraM cANAkyapatnyAH svannaginyAH sa- - mukhamapi nAvalokayati. tataH khedamAvahatI gRhakoNe tiSTaMtI sA ciMtayati dhigme nirdhnaa||35|| yA jIvitaM! yato baMghunApi paMktinnedo vihitaH, tato vivAhakRtyAnaMtaraM pazcAdujhimamanAH sA svagRhamAgatA. cANAkyena 'pRSTaM kimarthaM durmanA vilokyase ? tayA sarvamapi bhrAtRsvarUpaM ni- veditaM. cANAkyo manasi ciMtayati nirdhanAyA madaMganAyA bhrAtrApyAdaro na dattaH, tato'haM dhanamarjayitvA striyA manorathaM pUrayiSyAmIti saMciMtya sa dezAMtare gataH, paribraman sa pADalI. pure naMdarAjAnaM yAcayitumAgataH, tatra rAjasattAyAM rAjJo nazasane niviSTaH, dAsyoktaM no hija enaM rAjannajJasanaM muktvA dvitIyamAsanamalaMkuru ? tadA cANAkyenoktamatra madIyaM kamamalu sthAsyati, iti kathayitvA tatra kamaMmalu sthApitaM. tRtIyamAsanaM darzitaM, tenoktamatra ma dIyo daMmaH sthAsyatIti kathayitvA tatra tena daMmo nihitaH, caturthamAsanaM darzitaM, tatra mAlA * muktA, paMcamamAsanaM darzitaM, tatra yajJopavItaM muktaM, evaM tena paMcApyAsanAnyavarujJAni. tadAkrujhyA dAsyA proktaM ko'pi mahAna dhRSTo vilokyase, yatpUrvaM nazasanaM na jahAsi, // 30 // For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir __ upadeza- mAlATo. // 31 // navInaM navInaM ca gRhNAsi. dAsyA pAdaprahAreNa hataH, tadA pAdAhatasarpa va sa sakrodhaM samu- bAya vadatisma no uSTakarmakArike ! tvamadya mAmavagaNayasi, paraM yadi paraMparAgataM naMdarAjyamubApya navInamatra sthApayAmi tadA mamAnidhAnaM satyamityuktvA sa nagarAhirnirgatya manasi ciMtayati, pUrva sAdhunApyuktaM vartate yadayaM bAlo biMbAMtarito rAjA naviSyatIti. ato'haM rAjyayogya kamapi puruSaM vilokayAmIti ciMtayitvA sa bahUni grAmanagarAeyavalokayana naMdarAjJo mayUrapAlakagrAmamAgataH, tatra parivrAjakaveSeNa nivArthamaTati. tatra mayUrapAlakastriyA garnamAhAtmyena tRtIyamAse caMpAnadohadaH samutpannaH, taM kenApi pUrayitumazakyaM jJAtvA nanurapyagre'kathayaMtI sA urbalAMgI jajJe. nartA sAgrahaM pRSTA yathArtha bannASe. mayUrapAlako'pi cA. NAkyaM vilokya dohadapUraNopAyaM paprana, tadA tenoktaM yadyenaM garnasthitaM putraM mamArpayata tadaita. dohadapUraNopAyaM karomi, no ceddohadapUraNaM vinA striyo garnasyApi ca vinAzo naviSyatIti zrutvA tena putrArpaNaM paMcasAdikaM pratipannaM. pazcAcANAkyenaikaM tRNagRhaM kAritaM, napari caikaM liI rakSitaM; tadupari pidhAnamAdAyakaH pu. // 31 // For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir mAlATI. mi napadeza- ruSaH sthitaH, madhye ca garnavatI sthApitA. yadA pUrNimAcaMze nizIthe nanomadhyamAgatastadA J ugdhanRtaM sthAlamAdAya tadane DhaukitaM. sthAlyAM caM pratibiMbitastadA cANAkyenoktaM no naa||32|| gyavati? tvadIyannAgyenAtra caM samAgataH, tataH saharSamenaM pibetyuktayA tayA caMpAnaM kartumA rabdhaM. yathA yathA sA dugdhapAnaM karoti tathA tathoparisthito manuSyaH pidhAnenoparivarttinaM vi. imAchAdayati. saMpUrNasthAlasthitaugdhapratibiMbitacaMpAne saMpUrNavijJabAdane ca tadIyamanorathaH saMpUrNo jAtaH, tayA ciMtitaM mayA caMpAnaM kRta; evaM tadIyamanorathamApUrya rAjyodhipatirayanaviSyatIti nizcitya dhAtuvidyAzivAya sa gataH, dezATanaM kurvana kiyatA kAlena sa svarNasihiM prAptaH, atha tadavasare tatkudau putro jAtastasya ca caMgupta iti nAma dattaM. krameNa so'. TavArSiko jAtastadA tadgrAmINaiH samAnavayonirbAlaiH saha sa krImAM karoti. svayaM rAjA na. vati, kasyacigrAmaM dadAti, kasyaciddezaM dadAti, kasyacidurgAdhipatyaM dadAti, tadevasare paryaTan cANAkyo'pi tatrAgatya vilokatesma yAcatesma ca. no rAjan sarve pAMmano'nISTaM dadAsi tarhi mamApi kimapyannITaM dehIti yAcitazcagupto vadatisma, gRhANe // 32 // For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATo. // 33 // tAH sarvA api gAvo mayA tava samarpitAH, ityAkarya cANAkyo brUtesma parakIyA etA gA- vo mayA kathaM gRhItuM zakyate iti. caMguptenoktaM yaH samarthastasyeyaM pRthvIti. cANAkyena pR. STamanyeSAM bAlAnAM yatkasyAyaM bAlaH? tairuktaM parivrAjakAya samarpito'yaM caMpAnadohadonava guptAnnidhAno bAlaH, etadAkarya cANAkyenoktaM vatsa cejJajyavAMga tadA'Agala mayA sA. kaM, rAjyaM tavArpayAmIti caMguptaM gRhItvA sa gataH, dhAtuvidyayA vyaM vidhAya, svalpadalaM me. layitvA, pATalIputraM ca veSTayitvA sa sthitaH, naMdarAjhA mahatA dalena parAjitaM tatsainyaM, tadA caMguptaM gRhItvA cANAkyaH palAyitaH, naMdarAjhA taM gRhItuM pazcAtsainyaM preSitaM; tanmadhyAdeko'zvavAraH pazcAdAsannamAgataH, tadA caMguptaM sarasi nidhAya cANAkyaH svayaM dhyAnayuto yogI nUtvA sthitaH, tAvatA'zvavAreNAgatya pRSTaM no yogIzvara ! tvayA naMdarAjho vairI caMgupto gabana kvApi dRSTaH ? tadA cANAkyenAMgulisaMjhayA saraHsthito'sau darzitaH, taM gRhItumazvA ttIrya vastrazastrANi ca muktvA yAvatsa naMdasevako jale pravizati tAvaccANAkyenobAya tabiraH khagena binnaM. pazcAcaM guptamAkArya tadazvopari cA'rohayitvA so'gre calitaH, mArge sa caMda // 333 // For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir napadeza- mAlATI. // 324 // mo. guptaM pRSTavAn vatsa mayA yadA tvamaMgulisaMjJayA darzitastadA tvayA kiM vimRSTaM ? tenoktaM no tAta mayA vicAritaM yatsamIcInameva kRtaM naviSyati zrItAtapAdaiH, iti zrutvA cANAkyena ciMtitaM eSa suziSyavadAjJAkArI naviSyati. evaM ciMtayannagre gavatostayoH pRSTato hitIyo'. zvavAraH samAgataH, punarapi tathaiva taM sarasi saMsthApya svayaM ca vastradAlanaM kurvata rajakaM nApayitvA rajakI. nUya vastradAlanaM karotisma. etadavasare'zvavAreNAgatya pRSTaM, pUrvavayuktaM ca, tatraiva tasyApi zirazvinaM. atha tau hAvapi hAvazvAvAruhyAgratazcalito, madhyAhne caMguptasya bubhukA lagnA; tadA caMguptaM 'grAmAvahirmuktvA sa'grAmamAgataH, tadAnIM dadhyodanaM bhuktvA'Agachan sanmukhaM hijo mi. litaH, cANAkyena pRSTaM no naTTa kiM navatA naditaM ? tenoktaM dadhyodanaM; cANAkyena ciMtitaM grAme nidArtha jamato me velA naviSyati, itaH pRSTataH samAgatya naMdannaTA mainaM mArayaMtviti vicArya brAhmaNodaraM vidArya dadhikaraMbena pAtraM nRtvA caMguptaM nojayitvA saMdhyAyAM tau kutrApi grAme gatau, tatra nikSukaveSeNa nivArtha kasyA api sthavirAyA gRhe gataH, tayA tadavasare vA. // 32 // For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo. napadeza- lAnAmuSNA rabdhA pariveSitA, teSAmekena sthAlImadhye hasto nikSipto jvalito rodituM la- mo, vRkSyoktaM dhik tvAM cANAkyavatkiM mUkhoM javasi ? tavacanaM zrutvA gRhAgatena tenoktaM ka // 325 // zraya no mAtaH kathaM cANAkyo mUkhoM jAtaH? tayoktaM yadagretanAni pAzcAtyAni pArthAni ca grAmanagarANi, teSAM sAdhanaM vinA sa pATalIputraM gato nagnaH paribhramati, tathaivAyaM matputro' pi pArthasthitAM zItalAM vihAya madhyasthitoSNaravAyAM hastapradepato jvalitaH san roditi. * vRkSoktAM buddhiM cetasi nidhAya sa himavatkUTaM gataH, tatra ca parvatAnnidhena rAjJA saha maitrI ca. kAra. kiyatsvapi dineSu gateSu parvatarAjho'IrAjyaM pratizrutya bahudalaM ca melayitvA'grataH pArzvatazcA'nekAn dezAna sAdhayitvA sa pATalIputramAgataH, naMdarAjJA'sAI mahadyuiM lagnaM, nagne na naMdarAjhA dharmAraM mArgitaM, pazcAdekarathena svakalatraputrIsahitaH svalpaM sAradhanaM lAtvA nigato naMdaH, tadA nagaraM pravizatazcaguptasya rUpaM dRSTvA vyAmohamApannA rathasthitA naMdaputrI, naMdena tad zAtaM, caMguptopari putryAH snehaM dRSTvA rathA'ttArya muktA. sA gatvA caMguptaraNe caTitA. tasmin samaye rathasya nArakA janAH, caMguptenoktaM no janaka! nagarapravezasamaye'pazaku // 325 / / For Private And Personal Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza // 326 // nametata; cANAkyenoktaM he vatsa zunazakunametat. yayasya navArakA nagmAstato navakulavaMzAnmAlATI. yAvattava rAjyaM sthiraM naviSyati. nagaramAgatya caMguptena pariNItAnaMdaputrI, pazcAzajamaMdirAMtarekA viSakanyA naMdena muktAhAsIt, tAmanumAnato doSaduSTAM vijJAya cANAkyena parvatarAjJaH pa. riNAyitA, tadaMgasparzataH parvatarAjJaH zarIre viSavyAptirjAtA. caMguptenoktametatsAhAyyAjJA jyaM gRhItamayaM ca naH suhRnmriyate, cikitsAM kurmaH, cANAkyenoktamalaM, vinauSadhaM vyAdhiryAti. caM kAryaM kRtvA cANAkyena mriyamANo'pi sahapektitaH parvatanAmA. tataH kRtrima evAyaM mitrasnehaH / / iti cANAkyasaMbaMdhaH paMcacatvAriMzattamaH // 45 // // mUlam ||-niyyaavi niyayakaje / visaMvayaMmi hu~ti kharapharasA / / jaha rAmasunnUmakana / banakhattassa Asi khana // 51 / / vyAkhyA- niyayA iti' nijakA api sva. kIyA api saMbaMdhina iti yAvat. nijakArye svakIyakRtye 'visaMvayaMmitti, vighaTamAne sa- // 36 // ti, te'pi ' huti zabdena ' navaMti. kIdRzAH kharA rauzkarmakartAraH 'pharusA iti' karkazavakAraH, etAdRzA navaMti, yati dRSTAMtopanyAse rAmeNa parazurAmeNa, sunumenA'STamacakravartinA For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- ca kRto nirmito brAhmaNasya kaya AsIt, parazurAmakRtaH kSatriyadaya AsIt, sunnUmacakrava- mAlATo, 15rtikRtazca brAhmaNadAya ityarthaH // 51 // saMkSepato'tra nidarzanaM tyorlikhyte||32|| sudharmAnidhAne devaloke hau mitradevau, eko nAmnA vizvAnaro hitIyo dhanvaMtarizca. pUrvo jaino vitIyazca tApasannataH, tayoH parasparaM dharmavAtI kurvatoH svasvadharmavyAkhyAne kriyamA" Ne dharmaparIkSArtha tau mRtyulokamAgato. tadavasare mithilAyAH svAmI padmaratho rAjA rAjyaM vi. hAya zrIvAsupUjyamunicaraNAMtike cAritraM gRhItuM galati. taM navinannAvacAritriNaM vilokya ra jainadevo bannASe, prazramata etasya parIkSA kriyate, pazcAttvadIyatApasAnAM parIkSAM kariSyAvaH, pazcAnAvacAritriyo likAzramadatastasyA'nekA rasavatyastAbhyAM darzitAH, paraM sa nAvasAdhuH satvAnna calitaH, pazcAd vitIyavIcyAmArge gatastasya sAdhoH purato mArge niraMtarA maMDu-) kyo vikurvitAH, pazcAlana nUmo ca tIkSNAH kaMTakA vikurvitAH, tadA padmaratho nAvamunimaH // 32 // - DukomAga tyaktvA kaMTakanUmau calitaH, kaMTakAcaraNe vidhyaMti, tato rudhiradhArA nipatati; ma- hAvedanAM sa prApnoti, paraM na manAgapi khedanAganUt. ryAsamityA calana lavalezato'pi sa For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 328 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 'na' cukIna. tatastRtIyavAraM naimittikInUya karau mukulIkRtya vinayapUrvakaM devo vadatisma. na. (mAlATI. yUyaM dIkSAM gRhItuM galatha, paramadaM nimittabalena jAnAmi yantravatAmAyuradyApi nUri va rttate, yauvanaM vayazva, tato'dhunA rAjya sthito vividhAna jogAna bhuMkSva ? vRddhatve ca cAritragraha varaM. va punarime sarasA viSayasvAdAH ? kva punarvAlukA kavalavahiraso'yaM yogamArgaH ? nAsAdhunoktaM vyaM, yadi pracuraM mamAyustadA baDhUna divasAn yAvadahaM cAritraM pAlayiSyAmi, mahAna me lAnazca. atha ca yauvane eva dharmodyamo vidheyaH, yaduktamAgame 'pi - jarA jAva na pImei / vAhI jAva na Dha // jAveMdiyA na hAyaMti / tAva seyaM samAyare // 1 // jarAMgrastasya kva dha karaNodyamaH? iMDiyANAM hInabalatvAt yaduktaM daM tairuccalitaM ghiyA taralitaM pANyahilA kaMpitaM / dRgbhyAM kudmalitaM balena lulitaM rUpazriyA proSitaM / prAptAyAM yamanUpateriha madAdhATyAM' jarAyAmiyaM / tRSNA kevalamekakaiva sunaTI hatpattane nRtyati ||| 1 || ityAdi tasya dRr3hatAM vilokya deva hRSTau tatprazaMsAM karttuM lagnau pazcAjjainadevenoktaM, dRSTaM jainAnAM svarUpaM ? adhu For Private And Personal // 328 // Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, napadezanA tApasaparIkSAM kurvaH, ityuktvA calito, vanaM gatau, tatraiko jINoM jaTAdhArI tIvra tapasta- pyan dhyAnAdhirUDho yamadagninAmA tApaso dRSTaH, tatparIkSAyai caTakacaTakikayoH svarUpaM kRtvA // 32 // tatazmazruNi kulAyaM badhdhvA'tau sthitI. tatra sthitazcaTako manuSyannASayA provAca, no bAle tvamaMtra sukhaM tiSTa ? ahaM himavatparvate gatvA samAgabAmi tadA caTakikayoktaM no prANezvara ahaM tvAM gatuM na dadAmi, yato yUyaM puruSA yatra gavatha tatraiva lubdhA navazra, yadi pazcAnnAgabaNa tadA mama kA gatiH? ahamabalaikAkinI kathamaMtra tiSTAmi ? tvahiyogaH kathaM mayA soDhuM zakyate? tadAkarya caTakenoktaM he bAle kimathai kadAgrahaM karoSi ? ahaM satvarameva samAgamijyAmi, yadi nAgachAmi tadA mama brahmastrIbhrUNagoghAtapAtakaM, tadA pahiNyoktamahamenaM zapayaM nAnumanye, paraM cedyadi yamadagnitApasapAtakaM zirasi gRhNIyAstadAjhA samarpayAmi. tadA te. noktaM maivaM vada ? etatpApaM koMgIkaroti ? etat zrutvA yamadagniAnAJcalitaH, krodhavazonU tvA caTakaM caTakikAM ca gRhItvA kathayatisma kimiyanmama pAtakamasti ? caTakikayoktaM no mune tvaM kroI mA kuru ? navato dharmazAstraeyavalokaya ? yataH-aputrasya gatirnAsti / sva // 32 // For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza- goM naiva ca naiva ca // tasmAtputramukhaM dRSTvA / svarge gati mAnavAH // 1 // iti // JA ato aputriyo navataH kathaM zunnA gati vinI? tatastava pAtakaM mahadityuktvA prii|| dAM kRtvA devI svasthAnaM gatau. mithgAgapi paramajaino jAtaH, pazcAdyamadagnirapi pakSiNo mukhAt zrutvA manasi vicArayati, satyametat, strIkarapImanaM kRtvA putramutpAdayAmi tadA mama gatinavati. iti saMciMtya koSTakanagarapatijitazatrusamIpamAgatya tena kanyA mAgitA. rA. jhoktaM mama putrINAM zataM, tAsAM madhye yA navaMtamanilaSati tAM gRhANa ? tadAkarNya sotaHpuramAgataH, tatra sthitAntiH kanyAnnirjaTAjUTadhAriNaM urbalaM malamalinagAtraM viparItarUpaM yamadanimAlokya zrUtkAraH kRtaH, krodhavazena tena sarvA api tAH kujAkRtayaH kRtAH, sa pazcAlito, rAjagRhAMgaNe dhUlikIDAM kurvatyekA rAjaputrI tena dRSTA, tasyA bIjapUrakaM ca darzitaM, tahaNAya tayA karaH prasAritaH, tadA tena rAjJo'gre nirUpitaM yadiyaM mAmanilaSatIti katha- yitvA gRhItA. pazcAnnItena rAjJA sahasragavAM gokulena dAsIvRMdena ca sahitA sA tasmai dattA. tuSTena tenA'vaziSTayA tapaHzaktyA sarvA api rAjaputryaH saGgIkRtAH, evaM sarvamapi tapaH ka // 33 // For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo. upadezApayitvA reNukAM bAlAmAdAya sa vanamAgataH, tatra cAzramoTajAni vidhAya sa sthitaH. krameNa sA yauvanaM prAptA, pariNItA ca. prathamarnukAle yamadagnistasyai kathayatisma, no sulocane zRNu ? tvadarthamahaM caruM maMtreNAnimaMtrya samarpayAmi, yena tava cAruputro navet tato reNukayoktaM no svAmina au carU mamArpaya ? yenaikena brAhmaNaH putro naveta, ekena ca kRtriyaH, kRtriyacaLaM hastinAgapurAdhipA'naMtavIrya nRpapariNItAyAH svanaginyA anaMgasenAyA ahaM samapayiSyAmi. hitIyaM cAhaM nakSayiSyAmi, evaM reNukAyAH kayanena tena carudhyaM maMtritaM, svastriyai ca samarpitaM. pazcANukayA ciMtitaM, madIyaH putraH zUro navettadA varamiti vicArya tayA - triyacarunadaNaM kRtaM. hitIyo brAhmaNacaranaMgasenAyAH preSitastayA ca nakSitaH, tasyAH putro jAtaH, tasya ca kIrtivIrya iti nAma dattaM. reNukAyAH putrasya rAma iti nAma dattaM. yauvanamanuprAptaH, tadavasare kazcidatIsArarogapImito vidyAdharastadAzramamAgataH, rAmeNa tasya prati pattiH kRtA, auSadhaprayogeNa tasya svAsthyaM kRtaM. hRSTena vidyAdhareNa rAmAya parazuvidyA dattA, tena ca sA sAdhitAH, tatastasya parazurAma iti nAma prasihaM jAtaM. devatAdhiSTitaM kugarAyudhaM // 331 // For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. gRhItvA sa yatastataH paritramati kenApyajeyaH, etadavasare parazurAmajananI reNukA hastinA- gapure svannaginyA milAnArtha gatA, tatra tasyAH svannaginIpatinA'naMtavIryeNa sAI saMbaMdho jAtaH, reNukAyAH kukau ko'pi jIvo garnatvenotpannaH, krameNa putro jAtaH, pazcAtputravatI re. NukA yamadagninA svAzramamAnItA. parazurAmeNa mAtuzcaritraM jJAtvA putravatI jananI nidhanaM prApitA, zyaM pravRttiranaMtavIryeNa rAjJA jJAtA. tena tatrAgatya yamadagnitApaso mAritaH, parazurAmeNa tatra gatvA parazuzaktyA kIrtivIrya hatvA gajapurarAjyaM gRhItaM. tadavasare kIrtivIryarAi ekA tArAnAmnI strI caturdazasvapnasUcitaM garne dadhAnA nartRmaraNasamaye naSTA vanamadhye tApasoTaje samAgatA. sarvamapi svasvarUpaM kazritaM, dayAIcitaistApasaiH pravannaM nUmigRhe sA sthApitA.krameNa tasyAstatraiva putro jAtaH, tasya ca sunnUma iti nAma dattaM. kramaNe sa vaIte.pa. razurAmeNApi kRtriyopari krodhaM kRtvA saptavArAna punaH punaH kRtriyarahitA pRthvI vihitA. mAritakSatriyANAM daMSTrA ekIkRtyaikaM mahatsthAlaM nRtvA muktaM. ekadA bhraman parazurAmastApasoTajamAgataH, tatparazumadhyAjjvAlA niHsRtA, tadA parazurAmeNa tApasAnAM pRSTaM, yUyaM satyaM // 332 // For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org mAlATo. upadeza- vadata ? ko'pyatra kSatriyo vartate ? yato madIyaparazumadhyAdagAravarSaNaM jAyate. tadA tairuktaM vaya- meva kRtriyAH, tApasatvAnmuktAH, evaM sarvAna kSatriyAnmArayitvA sa niSkaMTakaM gajapurAdhipatyaM bhuktasma. ekadA parazurAmeNa ko'pi naimittikaH pRSTaH, mama mArakaH ko naviSyatIti. naimittikenoktaM yaM dRSTvA kSatriyadaMSTrAH kaireyInojanaM naviSyaMti, tatroktA tava mArako naviSyati. tat zrutvA parazurAmeNa tadannijJAnArtha dAnazAlA nirmitA, tatra ca siMhAsane daMSTrApUrNa sthAlaM muktaM. tadavasare vaitADhyavAsinA meghanAdavidyAdhareNa naimittikakathanato nAvinaM svaputrIvaraM su. manumaM jJAtvA, tatrAgatya svaputrI sunnamAyArpitA, svayaM ca sunnamasya sevako natvA tiSTati. ekavAraM sunnUmena svamAtuH pRSTaM, no mAtaH kathaya ? nUmiH kimetAvatyevAsti? etatputravAkyaM zrutvA'zradhArAvilalocanA sA gAdasvaraM tArA rAkI sarvamapi parvasvarUpaM kathayAmAsa.no putra tava pitaraM pitAmahaM ca hatvA, sarvatriyANAM vinAzaM kRtvA AtmIyaM rAjyaM parazurAmo bhuMkte. AvAM tanmayena naSTau lApasazaraNamAzritya sthitau bhUmigRhavartinau. svamAtRmukhAdetadAkaye saroSaH sunnUmo nUmigRhAnirgataH, meghanAdasahito gajapuraparisare dAnazAlAyAmAgataH, // 333 // For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 33 // tAvattadaMSTrAsthAlaM sunUmadRSTau patitaM, kaireyI jAtA; sunUmo nadituM lagnaH, tAvattatparazurAmeNa jJAtaM, sanna kSe nUtvA jvaladaMgAraM parazumAdAya sa bahirAgataH, sunnUmaM dRSTvA tatpuNyaprAgnArato nistejaH parazurAmAyudhaM jAtaM, pazcAnojanAnaMtaramuchitena sunUmena sthAlaM parazurAmopari kSiptaM, tatsthAlaM ca sahasradevatAdhiSTitaM cakraM jAtaM. tena ca cakreNa parazurAmasya zirazvinaM. tadA ta. sya cakravartipadodayo jAtaH, jayajayazabdo jAtaH, devaiH puSpavRSTiH kRtA, kaviyamAraNavairaM smRtvA tenaikaviMzativArAn nirbrAhmaNA nUmirnirmitA. cakrabalena SaTUkhamAni nirjitya lonAninUtaH sa parato dhAtakIkhaMmasthitannaratakSetrasAdhanArtha calitaH, tatrASTacatvAriMzatkrozavistRta carmaratnopari svakaTakaM sthApayitvA lavaNasamuzaMtargaun samakAlaM sahasrasaMkhyairapi devairmuktacarmaratno dalasahito jale nipatya mRtaH, pApaka. mayogAtsaptamyAM ca gataH, evaM saMbaMdhinAmapi snehaH kRtrima evA'vaseya ityupadezaH // iti pa- razurAmasunnUmayoH saMbaMdhaH SaTcatvAriMzattamaH // 6 // // mUlam ||-kulaghara niyaya suhesu ya / sayaNe ya jaNe ya nicca muzivasahA // viharaM // 33 // For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATo, // 335 // ti aNissAe / jaha aUmahAgirI nayavaM // 52 // vyAkhyA-kulaghara iti ' kulaM ku TuMvaM, gRhaM maMdiraM, nijakAH saMbaMdhinaH, sukhaM dezagrAmonavaM, teSu, svajane baMdhuvarge, jane sAmAnyaloke, eteSu madhye nityaM sadaiva, muniSu madhye vRSannA iva dharmadhuraMdharatvAt viharaMti, vihA. ra kuti, niSThAM vinA kasyA'pyAlaMbanaM vinetyarthaH, yathA'AryamahAgirinAmAlagavAnAcAryo nizrAM vinA vihRtastathA'nyenApItyupadezaH // 5 // atra kathAnakaM zrIsyUlina ziSyo zrIAryamahAgiriAryasuhastinAmAnau, tayormadhye vRkSaH zrIpAryamahAgirisUrayo vairAgyamAdAya zrIsuhastisUregaNazidAM samarpayitvA jinakalpatulanAM kartuM samudyatA viharaMtisma; vizeSatazca kriyAM kuvaiti, zrIsuhastisUrayo yadA grAmamadhye samavasaraMti, tadA zrIAryamahAgirayo grAmAvahistiSTaMti; evaM te gabanizrayA vicaraMtisma. evaM vi. hAraM kurvataH zrIsuhastisUrayaH pATalIpuramAgatAH, tatrAryamahAgirayaH devasya nAgaSaTkaM ka- tvA paMcapaMcadinAni yAvadekaikasmin nAge nikAthai gati, nIrasamAhAraM ca gRhNati. etasmina samaye ekavAraM zrIAryasudastisUrayo vasunUtizrAvakakuTuMbapratibodhanAya gatAH, dharmadezanAM // 335 // For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 336 // dadati. tadavasare zrIpAryamahAgirayo'jAnaMtastada nivArthamAgatAH, tAn dRSTvA zrIAryasuha- mAlATI. stisUraya navitAH, vinayapUrvakaM ca vaMditavaMtaH, tadA zrIAryamahAgirayo nidAgrahaNamaMtaraiva pa-4 zvAhalitAH, vasunUtizrAvakeNa pRSTaM. nagavana ko'yaM mahAmuniryavinayaM yUyaM kRtavaMtaH, tadA su. hastisUriyoktamete'smAkaM vRkSa gurubhrAtaraH saMti; mahAnunnAvAzca jinakalpatulanAM ca kurvaiti. tat zrutvA vasunUtizrAvakeNa hitoyadivase nagaramadhye sarasAdAro nirmApitaH, AryamahAgiriNA tamaneSaNIyaM jJAtvA na gRhItaH, pazcAdAgatya suhastisUrINAmupAlaMno datto yanavanirma havirudaM kRtaM; yahasunUtigRhe'smAkamanyuDAnAdivinayaH kRtastatastena sarvatrA'pyazuzahAraH kRtaH, tato'dyapranRti mayaikaketre navaniH sAI na sthAtavyamiti kathayitvA'AryamahAgiriNA pRthaga vihAraH kRtaH, gabanizrAM muktvaikAkinastapaHsaMyamAvanupAlya svarga prAptAH zrIAryamahAgirayaH, evamanyenApi pratibaMdho na vidheya ityupadezaH // ityAryamahAgiriprabaMdhaH saptacatvA- // 336 // riMzattamaH // 7 // // mUlabhU ||-ruuvenn jovaNeNa ya / kanAhiM suhehiM varasirIe a|| na ya luprati su For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATo, // 337 // vidiyaa| nidarisaNaM jaMbunAmuni // 53 // vyAkhyA- rUveNa iti' rUpeNa kRtvA yauvane- na ca, guNavaMtIniH kanyAnniH, sukhaiH sAMsArikaiH, varayA pradhAnayA zriyA lamyA na ca lu. yati lognaM na prApnuvaMti, suvihitAH sAdhavaH, atra nidarzanaM jaMbUnAno mahAmuneH, tatsaMbaMdhaH pUrvamuktatvAnnAtroktaH // 53 // // mUlam ||-nuttmkulppsuutraa / rAyakulavaDiMsagAvi muNivasahA // bahujazjaNasaMghaTeM / mehakumArutva visahaMti // 55 // vyAkhyA-'nattama iti ' nattamakulaprasUtA nattamaku. lasamunnavAH, rAjJAM kule'vataMsakA mukuTasadRzA api munivRSannA muniSu madhye zreSTA bahavaH pracurAH pRthakpRthak kulonavA yatijanAsteSAM saMgharTa meghakumAra zva visahati vizeSeNa saha. te kamaMte, iti saMdepataH saMbaMdhaH // 55 // atha vistarato meghakumAranidarzanaM magadhadeze rAjagRhe pure zrIzreNiko rAjA rAjyaM karoti, tasya dhAriNInAmnI rAjhI, ta. syAH kukI ko'pi jIvaH samutpatraH, tatpannAveNa ca tasyA akAle meghadohadaH samutpannaH, anayakumAreNASTamannaktArAdhitadevasAhAyyena ca pUritaH, natnamavelAyAM putro jAtaH, tasya sva "20 ) // 337 // 43 For Private And Personal Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mupadezanAnusArato meghakumAra iti tasya nAma dattaM; krameNa sa yauvanaM prAptaH, zreNikena surUpA aSTau mAlATI. kanyakAstasyaikasmin lagne pariNAyitAH, tAnirviSayasukhamupabhuMjAno'meghakumAro'nyadA zrI. // 33 // vIravaMdanArtha gataH, prabhudezanAM zrutvA vairAgyamApanena tena cAritraM gRhItaM, zikSAgrahArthaM ca sara sthavirAMtike mukto nagavatA, rAtrau pauruSInaNanAnaMtaraM' vRhatvalaghutvavyavahAreNa tasya saMstArakA sarvasAdhUnAM prAMte napAzrayAhirAgataH, rAtrau gavatAmAgavatAM sAdhUnAM caraNaprahAreNa saMghahanAdinA tIvadUno meghamunirviciMtayati, ka me sukhAvAsaH? ka ca me sukomalA puSparacitA' zayyA ? ka'cAMganAsaMgamojavaM sukhaM ? ka cedaM bagarabhuvi'luMgnaM? ete sAdhavo mayi pUrva sAdarA anUvana, adhunA tvete eva pAdAdinA mAM saMghaTTayaMti; tato'dyatanA rAtriryadi sukhena yAsyati, tadA pranAte prabhumAuya rajoharaNAdiveSaM ca samarpayitvA' svagRhaM vrajiSyAmIti saMciMtya prAtaH sa prabhusamIpamAgataH, nagavatA ca sa pUrvameva nA. // 330 // pitaH, no megha tvayA'dya rAtrau caturSa prahareSu duHkhamanunataM, gRhagamanamanorathazca kRtaH, ayamarthaH satyaH? meghenoktaM svAmin satyametat, no megha etaduHkhaM kiyanmAtraM ? yaduHkhamito For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- navAnRtIyatnave tvayA'nunUta; tacghRNu ? tvaM pUrva vaitADhyanUmau zvetavarNo'tyunataH sahasrahasti- mAlATo. 1 nIyUyAdhipatiH' SaDdaMtaH sumerupranAnidho gajo'nUH, ekavAraM' vanamadhye davo lamaH, tsmaajiit||33|| stRSAturo vana bhramannanaspakardame sarati praviSTotarA kardame nimagno jalaM na prApa. bahirapyAgaM tuM na zazAka. pazcArinirvairinihastinnidaitamuzalairghAtitaH, saptadivasAna pImAmanunUyaikazatavarSAyuH prapUrya kAlaM kRtvA viMdhyannUmau caturdaito raktavarNo hastI saptazatahastinIpatimarUpannAnidhAno'nUH, tatrApi davaM dRSTvA jAtismaraNataH pUrvanavo dRSTaH, davAnIto yojanapramANanUmi. - madhyAttRNakASTAdi dUrato vikSiptavAn. nagataM tRNavalkhyakurAdikaM zumAdamena saparikaraH samUlamunmUlayAmAsa. ekavAraM punarapi davo lagnaH, tadA tvayA kaMDUyanArthameko hiru/kRtaH, tAvatko'pi zazakaH sthAnamavApnuvan / tava caraNanUmAvAgatya sthitaH, pazcAcaraNamadho muMcatA tvayA zazako dRSTaH, tadayAImanasA // 33 // tathaiva caraNo rakSitaH, evaM sAIdinadhyaM yAvattvamUrdhvacaraNaH sthitaH, dave zAMte gate ca svasthAnaM jaMtuvarge pAdamadho muMcana sthUlazarIratvAttvaM gireH kUTamiva truTitvA patito mahatIM ve. For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 340 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir danAmanujnUyAyuHkaye dayApariNAmato nibandhazujakarmA tvamatra zreNikaputro jAtaH, tat tvaM vi mAlATI. lokaya ? samyaktvalAnamaMtareNApi tiryagnave svalpakaSTa sahanAttvayA manuSyAyurnibaI, tadA cAtrigrahaNAnaMtaraM kaSTasahane mahatphalaM zrathavA'nena jIvenAnaMtavAraM narakAdiduHkhamanubhUtaM, tata etasmAtsAdhupAdasaMghaTTanonavAdduHkhAtkiM dUyase ? sAdhucaraNarajo'pi vaMdyaM tato'yaM cAritramocanamanoratho na yuktaH, abhipravezo varaM, viSakSaNaM varaM paraM gRhItavratAMgo na varamityAdi bhagavaduktavacanato'sya jAtismaraNamutpannaM, sarvamapi tattathaiva tena dRSTaM bhagavaMtamanibaMdha sa kathayati, he jagavan jabakUpe nipatannadaM samuddhRtaH, adyaprabhRti cakSurddhayamaMtarA'nyAMgazuzrUSA na vidheyA. enamaMnigrahaM gRhItvA niratIcAraM cAritraM prapAlayan sa guNaratnasaMvatsarAdi tapaHkarma kRtvA nirmaladhyAnato nijAyuH prapUrya samAdhimRtyunA vijaye'nuttara vimAne devatvenotpannaH, tatazcyutvA mahAvidede setsyatIti meghakumArasaMbaMdho'STacatvAriMzattamaH // 48 // // mUlam // - zravarUpparasaMvAdaM / surakaM tu sarIrapIDA ya // sAraNavAraNa coyaNa / gurujaNa prayattayA ya gaye || 55 // vyAkhyA -' zravarUppareti parasparamanyo'nyaM saMbaMdhaH saM For Private And Personal // 340 // Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir napadeza- ghaTTaH, sukhaM svebAdipravarttanaM rUpamizyijanyaM vA tulaM svalpaM navati, zarIrasya pIDA parIghaho mAlATo, dayena navati, gaNe vasataH smAraNaM navati, idaM na kRtamiti pramAdaM kurvatAM vAraNaM navati, // 31 // - codanaM preraNaM navati madhurakarkazavacanaiH, gurujanAnAmAyattatA'AdhInatA, ete guNA gaNe samu dAye navaMtItyarthaH // 55 // // mUlam ||--ikkss kana dhammo / sachaMdagaImaIpayArassa // kiM vA kare ikko / pariharavaM kahamakane vA / / 56 // vyAkhyA-kassa iti ' ekasyaikAkino dharmaH kuto navati? api tu na navati. kIdRzasyaikAkinaH? svachaMdaM svecyA yA gatistasyAM matipracAro bupricAro yasya sa tasya, etAdRzasya dharmaH kutaH? athavA kiM karoti tapaHkriyAdikaM ? eka ekAkI, vA'yavA ekaH kazramakArya parihartuM zakroti? api tu na zakroti. ato gurukulavAse) eva sthAtavyamityarthaH // 56 / / // 31 // // mUlam ||-ktto suttachAgama-pamiputraNacoyaNAvazkassa // vizana veyAvaccaM / pArA - haNayAvi maraNaMte // 17 // vyAkhyA-'katto iti ' kutaH saMpadyate ekAkinaH sUtrAryAnyA For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 342 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAgamaprAptiH ? pratipRcAdi saMdigdhasya punaH pRThanaM ' coyalA iti ' pramAdapatitasya zikSAdAnaM, ete lAnA ekAkinaH kutaH saMpadyaMte ityarthaH, ekAkino vinayo'pi kutaH ? kasya savinayaM karoti ? vaiyAvRttyaM kutaH ? kasya sa vaiyAvRttyaM karoti ? maraNAMte'pi maraNakAle ArAdha nApi kutaH ? namaskArA'nazanAdirUpA ArAdhanA ekAkinaH kutaH ? // 57 // // mUlam // - pilijesala mikko / painnapamayAjAnu nicca jayaM // kAUM maNovi a kajjaM / na tarai kAUrA bahumana || 58 // vyAkhyA - pilijjeti prerayati nallaMghayati epAmAhAragrahaNazuddhi, ekaH kadAcidazuddhamapi gRhNIyAt, prakIrNa ekAkI etAdRzo yaH pramadAjanaH strIjanastasmAnnityaM jayaM, ekAkinaH strIjanAnnayaM javatItyarthaH, kartumanA apyakArya pratikAryAcaraNa mAnaso'pItyarthaH, na tarati na zakroti ' kAkarA iti ' karttuM bahUnAM yatinAM madhye, tasmAdekA kivihAraH sthavirakalpikAnAmayuktaH // e8 // // mUlam // naccArapAsavAvaMta- pitamukhAi modina ikko | sahavanAle vivo / nirikavara kusAi budaM // 59 // vyAkhyA - ' uccAra iti ' uccAraH purISaM prazravaNaM laghunI - For Private And Personal mAlATI. // 342 // Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATo, // 343 // tiH, vAMta vamana, pinamUrga, AdizabdAcAyuvikAravisUcikAdi grahaNaM, etairAtakaimodito vyAkula ekAkI sAdhuH sacaM pAnIyasahitaM yatrAjanaM tena kRtvA vihasto' vyagrahasta etAdR. zaH san ekAkI muninikSipati yadi hastAnAjanaM muMcati tadA saMyamavirAdhanA'tmavirAdhanA syAt, evamuccArAdikaM yadi sa karoti tadomAhaH pravacanalaghutA syAt // 5 // // mUlam ||-egdivsenn bhuaa| sudA ya asuhA ya jIvapariNAmA // ego asu. haparina / cazU AlaMbaNaM lar3e // 60 // vyAkhyA-' ega iti' ekadivasamadhye 'bahu. A iti' bahavo navaMti zunnA nuttamAH, azunnA madhyamAH, ke navaMti ? jIvasya pariNAmA adhyavasAyasthAnAni. eka ekAkI azunapariNato'zunapariNAme pravarttamAnaH san tyajetsaM. yamaprati AlaMbanaM kAraNaM labdhvA prApya / / 60 // // mUlam / / -sabajiNapamikuThaM / aNavanA zrerakappanena a|| ko ya suAnanovi / haNa tavasaMjamaM azrA // 61 // vyAkhyA-'saba iti ' sabairjinaH 'pamikuThaM iti' niSiimekA kitvena vicaraNamityarthaH, anavasthA maryAdAnaMgo navathi, sthavirANAM kalpa AcAra // 343 // For Private And Personal Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 34 // stasya nedo javati, ata eva ekAkI yadyapi zunnAAyukto'pi gADhamAcArayukto navati, ta- zrApi haMti tapo hAdazannedaM saMyama cAritramacirAta stokakAlena // 6 // // mUlam ||-sN junnakumAri / panavapazyaM ca bAlavihavaM ca // paasNjhrohmsiN| navataruNiM preranajaM ca // 6 // vyAkhyA- vesaM junna iti' vezyAM gaNikAM junnakumAra iti ' apariNItavRkumArikAM, pAMthaH paradezavartI patiryasyA etAdRzIM, bAlavidhavAM bAlyato mRtannartRkAM, atikAmavihvalAmetAdRzI, pAkhaMmena vratena rodho viSayasaMbaMdhI yasyAH sA tAM, vratinaH striyamityarthaH, asatI vyannicAriNI navataruNI navayauvanAM striya, sthavirasya vRkSasya nAyaryA striya, evaMvidhAM pariharedityuttareNa saMbaMdhaH // 6 // // mUlam ||-savika napaDarUvA / diThA mohe jA maNaM zchI // AyahiyaM ciNttaa| dUrayareNa yaM pariharaMti // 63 // vyAkhyA- savisaM iti ' zunnA'dhyavasAyanivartakaM, nannaTa- mudAraM rUpaM yasyAH, etAdRzI dRSTA sato yA mohayati mohayuktaM karoti prANinAM manaH, etAdRzI strI, AtmahitaM ciMtayaMtI vicArayaMtaH, etAdRzAH puruSA dUratareNA'tidUrata etAdRzIM // 344 // For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 345 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir pUrvoktasvarUpAM striyaM pariharati // 63 // // mUlam // // sammadiThThIvi kayA- gamavi avisayarAgasudavasana // navasaMkaruMmi pa visara | chaM tuha saccaI nAyaM // 64 // vyAkhyA -' sammadiTThI iti ' samyagdRSTirapi, kRto jJAta AgamaH siddhAMto yenaitAdRzo'pi, pratizayito yo viSayarAgastasya sukhaM, tasya vazataH pAravazyAt, navasaMkaTe'vatarakaSTe pravizya bahujavabhramaNaM karotItyarthaH, etasminnarthe he zi' tuha iti ' tava satyakI vidyAdhara nadAharaNaM, tatsaMbaMdho vistarataH kathAnakagamyaH // 64 // satya ki vidyAdharodAharaNaM zrIvizAlAyAM mahApurvI 'ceTako nAmA rAjA, tasya sujyeSTA cillAnAmnyau he putryau. tayoratIva parasparaM snehaH, ajayakumArabuddhyA dvAbhyAmapi rAjA zreNiko varaNIya ityanigRH pazcAdayakumArela suraMgA dApitA, rAjA zreNikastayA suraMgayA samAyAtaH, de api naganya gRhItvA pazcAlitaH zreNikaH, tadA suraMgAmukhe cihnaNayA ciMtitaM, sujyeSTA matto'pi rUpeAtavaSTA, ato'yaM zreNiko rAjA imAM bahuH mAnayiSyati, paTTarAjhIM ca ka 44 For Private And Personal mAlATA. // 345 // Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- riSyati iti vicArya tayA sujyeSTAyAH kathitaM de nagini! tvaM pazcAjatvA'trutamAnUSaNasamu. mAlATI. KakaM samAnayetyuktvA tamAnayituM pazcAkSAlitA, pazcAJcilaNayoktaM no svAmin satvaraM gmy||346 // tAM? ko'pi jJAsyati cettadA viparItaM naviSyatIti nayaM darzayitvA sA suraMgAyA niHsRtA. pazcAdAgatayA sujyeSTayA ciMtitaM yadi prANato'pyadhikayA cillayApi mamopari kUTaM racitaM tadalaM svArthasikena kuTuMbavargeNa, dhigimAna noginogopamAna viSayAn ! iti vairAgyamApa nayA sujyeSTayA'pariNItayaiva caMdanabAlAsAdhvIpArce cAritraM gRhItaM. SaSTASTamAdyanekatapaH kuItyekavAramAtApanAM gRhItvA sthitAsti. 'etasminnavasare peDhAlanAmnA vidyAdhareNa gachatA sA dRSTA, manasi ciMtitamiyaM satI dhyAne sthitA mahArUpavatI vartate, tato yadyasyAH kudau putramutpAdayAmi tadA sa putro madIyavi.) dyAnAjanaM navatIti ciMtayitvA tena vidyAbalenAMdhakAraM vikuLa bramararUpeNa yathA sA na jA- // 346 // nAti, tathA tAM bhuktvA tadyonau vIrya muktaM, tatastasyAH kukAvavatIrNaH ko'pi jIvaH, anu. krameNa ca varSituM lamaH, sAcyA manasi saMdeha natpannaH, pazcAd zAninaH pRSTaM, tena tasyAH saM For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 347 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir deho no yattavAyaM na dopastvaM ca satI. krameNa putro jAtaH, tasya satyakiriti ca nAma dattaM. sa sAdhyA upAzraye vaItesma sAdhvInAM mukhAdAgamaM zRNvatastasya sarvo'pyAgamagraMtho mukhAghIno jAtaH, ekadA zrIvarddhamAnaM vaMdituM sujyeSTA samavasaraNaM gatA, satyakirapi mAtrA sAI tatra gataH, tadavasare ekaH kAlasaMdIpakanAmA vidyAdharaH samAgataH tena bhagavataH pRSTaM, jagavana kuto mama jayaM ? jagavatottamasmAtsatya kibAlatastava jayaM tat zrutvA kAlasaMdIpakena tadavAM vidhAya sa svakIyacaraNayoH pAtitaH, tadA satyakibAlastadupari krudhaH, pazcAt DhAlanAnA janakena satyakaye roDilIvidyA dattA, tAM sAdhayatastasya kAlasaMdIpako vyAghAtaM karttuM lagraH, tadA rohiNyaiva kAlasaMdIpako mAritaH, yataH satyakijIvena pUrva paMcasu janeSu rohiNIM sAdhayatA maraNaM prAptaM, paSTe nave rohiNIvidyAM sAdhayatastasya SaNmAsAvaziSTe AyuSi pratyakInUsA vadatisma tavAyuH SaNmAsAvaziSTaM vartate, tatastvaM kathayasi cedadya nave simi, no ceAgAmini ve siddhiM gannAmi tadA satyakijIvena kathitaM, yadi madAyuH stokaM tadADAgAminyeva nave siddhiM prApnuyAH ? evaM pUrva kathitamAsIt, tato'smin nave stokakAlenaiva For Private And Personal mAlATA. // 347 // Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 34 // siddhiM gatA sA pratyakSInUya vadatisma, darzayekaM tvadIyaM zarIrAMga ? tatra pravezaM karomi. tadA satyakinA svakIyaM nAlaM darzitaM, rohiNIvidyA lalATamArgeNa tadaMge praviSTA, tatra ca tRtIyaM locanaM jAtaM. pazcAtsa vidyAbalena sAdhvIvratatnaMgakArakatvAtpeDhAlanAmAnaM svapitaraM jaghAna prathamataH satyakiH, tato vidyAbalorjitaM durjayaM satyaki vijJAya kAlasaMdIpako vidyAdharo mAyayA tripuradaityarUpaM vikurya palAyitaH, lavaNasamuzmadhye gatvA pAtAlakalaze praviSTaH, lokamadhye etAdRzI pravRttirjAtA yatripuradaityaH pAtAle kSipto'to'yamekAdazo ruH satyakinAmotpannaH, pazcAtsatyakividyAdhareNa nagavataH pArce samyaktvaM pratipatraM, atyaMta devagurunakto jAtaH, trisaMdhyaM nagavato'gre nRtyaM karoti; paramatyaMta viSayasukhalAlasatvena yAM yAM rUpavatI rAjho'zravA pradhAnasya vA vyavahAriNaH kAminI pazyati, tAM tAM gADhamAliMgya sa paribhukte, paraM na ko'pi taM vArayituM zakroti. ekadoGayinyAM mahApuryAM caMmpradyotarAjhotaHpuramadhye padma vinA'nyAH sarvA api rAjhyastena bhuktAH, caMmpradyotaH kruhaH kathayatisma, ya enaM uSTakarmakariM satyakiM mArayati tasya mano'nISTaM pUrayAmIti paTahavAdanena jJApitaM lokAnAM, tadavasare // 34 // For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 345 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir tannagaravAstavya yA namAnAmnyA nagaranAyikayA tatpratizrutaM, pazvAdekasmin dine namA gRhagavAsthitA satyakiM vimAnamArgeNa gavaMtaM dRSTvA jApayAmAsa jo caturaMziromaNe! surUpajanamukuTamaNe ! tejovinirjitadinamaNe ! tvaM pratidinaM mugdhAmeva striyaM bAMbasi, paramasmatsadRzAM kAmakalAkuzalAM dRSTyApi na vilokayasi, tataH kRtArthaya madIyamagaNaM? vilokayaikavAraM kAcAturyamityAdivacanarasaraMjitaH kaTAkSavikSepa vikSiptamAnaso vimAnAdavatIrya sa tadgRhaM gataH, tayApi vividhakAmakrIDAvinodavazatastadIyaM cittamAvarjitaM; tato'sau tAM vihAyAnyatra kutrApi na gacchati, pratidinameva sa tatrAyAti, pratidinamatIvaprItirItiH pravartatesma. vizvAsaM prApayitvaikavAraM tayA pRSTaM, kathayata jo svAmin yUyaM svecchayA parAMganA saMgamaM kurutha, paraM na ko'pi yuSmAnmArayituM zaknoti tatkasya balena ? tadA satya kinoktaM jo vAma locane mama vidyAvalamasti, tanmAdAtmyena na ko'pi mAM mArayati. punarapi vezyayoktaM tAM vidyAM kadApi dUrato muMcana vA na veti ? satyakiruvAca yadA viSayasevAM karomi tadA vidyAM cAmi, tat zrutvamayayA gatvA rAjho'gre kathitaM he rAjana eka evAsya mAralopAyo'sti, For Private And Personal mAlATa]. // 345 // Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. // 35 // yadi mAM rakSata tadA taM mArayateti sarva sA kathayatisma, pazcAhezyAyA nadaropari kamalapatrA- Ni saMsthApya rAjJA khajena DeditAni, paraM vezyAyAH zarIre na manAgapi khajo lagnaH, anayA rItyA tvAmuhArayiSyAma iti vizvAsamutpAdya sA gRhe muktA. pazcAzajhA rAtrau nijasevakAH prabannaM hAvapi mAraNIyAviti zijJayitvA vezyAgRhe muktAH, te sevakAstayApi pracchannaM rakSitAH, tadavasare satyakistatrAgataH, namayayA sAkaM viSayasevAM ca karoti yAvattAvatprasannastharAjannaTai rAgatya yorapi mastake dine. sA pravRttiH satyakividyAdharasya naMdIzvaranAmnA ziSyeNa zrutA, krudhna tenAgatya nagaropari zilA vikurvitA, kathayatisma ca navanirmadIyo vidyAgururmArito'sti, ato yAdRzyA'vasthayA mAritastayAmeva mUrti vidhAya yadi sarve nAgarAH pUjayaMti tadA sarvAnapyahaM muMcA. mi, no cedanayA zilayA sarvAnapi cUrayiSyAmIti zrutvA nItai rAjAdinnistathaiva yugmatayA mUrtiH kArApitA, prAsAdamadhye ca sthApitA, sarve'pi lokAstAM pUjayituM lagnAH, satyakistu kAlaM kRtvA narakanUmau gataH, pazcAtkiyatkAlAnaMtaraM lar3AkArikAM tAM mUrti dRSTvA liMgasthApana // 35 // For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza / 351 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir nA kRtA. tato viSaye'tyaMtamanurAgo na vidheya ityupadezaH // iti viSayopari satyakividyAgharasaMbaMdha ekonapaMcAzattamaH // 45 // // mUlam // sutavassiyANa pUyA / palAmasakkAra vilayakajjaparo / barddhapi kammama suhaM' | siDhile | dasArane vA // 65 // vyAkhyA -' sutavastiprANa iti ' zojanA ye tapasvinazvAritristeSAM mahAmunInAmityarthaH, pUjA vastrAdidAnaM, praNAmo mastakena vaMdanaM, satkAratadIyaguNavarNanaM, vinaya grAgate'nyuvAnaM, eteSu kAryeSu parastatparaH, etAdRzaH pumAn badhamapi zrAtmapradezaiH saha saMzliSTamapi zunaM madhyamaM karma zithilayati zithilaM karoti. ka iva ? dazAranetA iva, dazArANAM netA svAmI kRSNa iveti saMkSepataH saMbaMdhaH ||6|| tra kathA - ekadA viharan 'zrInemijino dvArikAyAM samavasRtaH, vaMdanArtha saparikaraH zrIkRSNaH samAyAtaH, tanmanasyetAdRzIvA samutpannA yadadyAdamaSTAdazasahasrasAdhUnpratyekaM pratyekaM dvAdazAvarttavaMdanena vadAmi, i vicArya svakIya taMtuvAyena vIrAnidhena sArdhaM sarvasAdhUnAM vaMdanakadAnena zramAturo'sau jagavatsamIpamAgatyaivaM vadatisma, jagavannadyASTAdaza sahastrasAdhUnAM vaMdanadAnenA'hamaMtI va khinnaH, mayA For Private And Personal mAlATa]. // 351 // Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 35 // yadA SaSTayadhikazatatrayasaMkhyAkAni yuhAni kRtAni tadApyahametAdRzo na klinnaH, tadA nagavato- mAlAhI taM he mahAnunnAva yathA vaMdanakaMdAnena tvamatIva klinnastathA tvayA lAno'pyatizayenopArjitaH, ta-5 dyathA-vaMdanadAnena dAyikaM samyaktvaM labdhaM, tIrthakaranAmakarma copArjitaM, atha ca saMgrAmakaraNato nibaisaptamanarakapRthvIyogyaM karma kapayitvA tRtIyapRthvIyogyaM sthApitaM. etAvAn lAnastava - saMpannaH, tat zrutvA kRSNenoktaM punarapi vaMdanakaM dadAmi, yena tRtIyapRthvIyogyamapi karma ka payAmi, tadA nagavatoktaM no kRSNa ! adhunA tAdRzo nAvo nAtAyAti, yUyaM lonamadhye pra. viSTAH, tadA punarapi kRSNenoktaM nagavan mama tvetAvAn lAno jAtastadA mamAnuyAyino vIrAnnidhAnasya taMtuvAyasya kiyAna lAnnaH saMpannaH ? jagavatoktaM etasya kevalaM kAyakleza e. va, navataracaMdAnuvRttitvamevAnenAcaritaM. tato nAvinA na kiMcidapi phalaM. camanyenApi nAvapUrvakaM sAdhUnAM pUjAdikarma vidheyamityupadezaH // iti paMcAzattamaH kRssnnprbNdhH|| // 35 // // mUlam ||-anigmnn vaMdaNa namaM-saroNa pamiputraNeNa sAhUNaM // cirasaMcipi kammaM / kharoNa viralataNamuve // 66 / / vyAkhyA-'anigamaNa iti' sanmukhaM gamanaM tena, For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo, __ upadeza- vaMdanena ' namasaNeNa iti' sAmAnyato namaskArakaraNena zarIranirAbAdhatvAdipavanena, sAdhU. nAmetAvatpadArthakaraNena cirasaMcitamapi bahunnavopArjitamapi karma pApakarma kaNena stokkaa||353|| lena viralatvamupaiti prApnoti, arthAtpApakarma kayaM yAtItyarthaH // 66 // // mUlam ||-ke susIlA sudamAi-saUNu gurujaNassavi susIsA // vinalaM jaNaMti saI / jaha sIso cArudassa / / 67 // vyAkhyA-'ke iti ' kecitsuzIlA nirmalazrI svannAvavaMtaH su atizayena dharmavaMtaH, saUnAH sarvoparimaitrinAvataH, etAdRzAH suziSyAgu- janasyApi svakIyagurorapi vipulAM vistINoM janayaMtyutpAdayaMti zrajJAmAstikyalakSaNAM, a. tra dRSTAMtamAha-'jaha iti ' yathA ziSyazcamarujJacAryasya zrajJamutpAdayAmAseti dRSTAMtaH // 67 // atra kathAnaka zrInajayinyAM mahApuri carAcAryAH samavasRtAH, te cA'yaMtamIlivaH krodhayuktA- stataste svaziSyavargebhyo dUrataraM tiSTaMti; etasminnavasare tatraiko navapariNIto vyavahAriputraH svakIyamitraparivRtastatrAjagAma; sAdhUzca vavaMde, mitravAlairhasitaM svAminnenaM ziSyaM kuruta? // 353 // 45 For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 35 // tadA sAdhuniruktaM no mahAnunAva yadi dIkSAgrahaNamanoratho'sti tadA gamyatAM dUra sthitAnA- masmagurUNAmaMtike. te'pi bAlA mitrasahitAstatra gatAH, gurunanimaMtrya tathaiva dAsyato vadaMtisma, tat zrutvA'AcAryAstUSNIM sthitAH, tadA punarapi bAlairuktaM svAminnenaM navapariNIta masmanmitraM ziSyaM kuruteti. tathApi guravastUSNIM sthitAH, tRtIyavAraM tairuktaM, tadA caMDarujJa. cAryANAM krodhodayaH saMjAtaH, balAnaM navapariNItaM bAlaM gRhItvA, caraNayormadhye nikSipya tanmUIjAnAM locaH kRtaH, tatsvarUpaM dRSTvA sarve'pi naSTAH, aho ki jAtamiti vilakSavadanAH pa. lAyitAH, pazcAnnavadIkSitena ziSyeNa kazritaM, nagavan vayamito'nyatra gabAmaH; yato madIyA mAtRpitRpramukhAH saMbaMdhinaH zvasuravargIyAzca yadi jJAsyati tadAtrAgatya navatAM mahatIM bAdhAmutpAdayiSyati, tadA guruniruktamahaM rAtrI gaMtumasamartho'smi. tadA navadIkSito guruM svaskaMdhAdhirUDhaM vidhAya jagAma. rAtrAvaMdhakArapUre gavatastasya ca raNAvucAvace nUmipradeze nipatataH, tena camarujJacAryaH krodhavazena tasya mastake damaprahAraM da. dAti, rudhiraM nissarati, mahatI vedanA navati, paraM tasya manasi lavalezato'pi na krodhaH prA // 35 // For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- / 355 // durvRtaH, svakIyamevAparAdhaM pazyati, dhigastu mAM pApakAriNaM! yato'yaM gururmanniminaM kaSTaM prA- mAlATo, noti, ete guravaH sukhaM svAdhyAyadhyAnasthitAH pUrvamannUvana, mayA uSTena rAtrau cAlitAH, kazrametadaparAdhamodo naviSyati ? ityAdyanityannAvanAM nAvayan zunnadhyAnato ghAtikarmakSayataH kevalaM prApya sa samyak saralatayA mArge cacAla. gurunniruktaM adhunA kathaM mArge saralaM gaba| ti ? saMsAre sAro'yaM daMgaprahAraH, tahazAdeva mArge saralatayA gasi; tadA ziSyeNoktaM yaha jutaraM gacAmi so'yaM tava prasAdaH, guruniruktaM kiM tvayi kimapi jJAnamasti ? sa Aha svA-8 min mayi kevalajhAnaM vartate. etat ziSyavAkyaM zrutvA gurUNAM pazcAttApaH samutpannaH, aho mayA viruI kRtaM, dhigastu mAM kevalina AzAtanAvidhAyinaM, mastake mayA daMmaprahArA dattAH, etatpAtakaM mama kathaM yAsyati ? iti pazcAnApaM kurvan sa ziSyaskaMdhAduttIrya tasya caraNayoH papAta, svAparAdhaM ca kAmayAmAsa. icha punaH punaH svAparAdhaM kAmayatastasyApi vizudhyAna- // 355 // taH kevalamutpade, chAvapi kevalitvena bahukAlaM vihRtya modaM gato. zchaM suziSyo gurorapi dhamamutpAdayatItyupadezaH // iti carAcAryasaMbaMdha ekapaMcAzattamaH // 1 // For Private And Personal Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlA upadeza- ||muulm ||-aNgaarjiivvhgo / koi kuguru susIsaparivAro // sumiNe jaIhiM diTho / kolo gayakalahaparikinno // 6 // vyAkhyA-'aMgAra'ti' aMgArarUpA jIvAsteSAM v||36|| dhako hiMsakaH, ajIve jIvasaMjJAsthApaka ityarthaH, ko'pi kuguruH kuvAsanAyukto guruH, kIha. zaH ? suziSyaparivAraH, suziSyANAM parivAro yasya sa suziSyaparivAraH svapne svapnamadhye yatinniSTo vilokitaH, kolaH zUkaro gajakalanaparikINoM vyAptaH, triMzadabdakahastidvaMdaparivRtaH zUkaraH svapne dRSTa ityarthaH // 6 // // mUlam ||-so nagganavasamudde / sayaMvaramuvAgaehiM rAehiM // karaho vakharanarina / diTho pArANasIsehiM // 6 // // vyAkhyA-- so nagga iti ' sa kugururugre ru3 navasamujhe pa. ribhraman navAMtare iti zeSaH, svayaMvaramaMjhapamupAgatairetAdRzai rAjaninavAMtare paMcazatAnyapyaMgAramardakAcArya ziSyA rAjakule samutpannAH, tai rAjanirityarthaH, karanna naSTroMgAramaIkAcAryajI- vaH, kIdRzaH? -- varakaranarina iti ' nAreNa nRtaH, etAdRzo dRSTaH, kaiH? purANaziSyaiH prA4 cInannavasaMbaMdhiziSyai rAjanUtairmocita ityarthaH // 6 // vistarato'tra nidarzanamucyate // 35 // For Private And Personal Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATo, // 35 // kecit zrIvijayasanAhvAH sUrayaH, teSAM ziSyai rAtrau svapnamadhye paMcazatahastikalanapari- vRta ekaH zUkaro dRSTaH, pranAte gurorragra tatsvarUpaM niveditaM. tadA gurunnirvimRzyoktaM no zi. pyAH adya kazcidannavyo guruH paMcazatasuziSyaparivAravRta AgamiSyati, etatsvarUpaM svapnaphalaM nAvi; asminnavasare ruzdevanAmAcAryaH paMcazatasuziSyaparivRtastatra samAgataH, pUrvasthitaiH sAdhunnisteSAmAtizreyaM kRtaM, pazcAd hitIye dine'navyaguruparIkSArtha prazravaNagrahaNasthAnake zrIvijayasenamUriniH svaziSyapAdyiyA'navyo gururna jAnAti tathAMgArA nUmau vikSiptAH, rAtrAvannavyaguruziSyAH prazravaNazaMkAnivAraNAmucitAH, aMgArakAzcaraNairAkrAMtAH, zabdAyamA. nAMstAnaMgArakA ityaparijAnaMtaH pazcAnApaM kartuM lagnAH, hA hA ajAnaniraMdhakAre ko'pi jI. vaghAtaH kRta iti. tataH punarmithyAduSkRtaM dattavaMtaH, gatvA saMstArake ca suptAH, tAvazdevAcAryaH svayaM prazravaNaciMtArthamucitaH, caraNAkrAMtA iMgAlakA yathA yathA zabdAyate tazrA tathA sa bahu AkrAmati, mukhena caivaM vakti, ete'hatAM jIvA AkramyamANAH pUtkAraM kuvaitIti vacaH zrIvijayasenasUriniH zrutaM, pranAte ca tadIyaziSyANAmagre kathitaM, yannavatAM gururayaM ruzdevA // 35 // For Private And Personal Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra capadeza // 358 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir cAryo'nyo'sti tastyajyatAmiti zrutvA tairgaNAdvahiH kRto ruzdevaH, pazcAtpaMcazatasaMkhyAH ziSyA niraticAra saMyamAH prAMte samAdhinA mRtvA devatvenotpannAH, tatazcyutvA vasaMta pure nagare dilIparAko gRhe paMcazataputratvenotpannAH, yauvanaM prAptAH, ekavAraM te paMcazatasaMkhyA rAjaputrA gajapure nagare kanakadhvajarAjaputrI svayaMvaramupAgatAH, tadavasareMgAra maIkAcAryajIvaH saMsAre paribhramannuSTratvenotpannaH so'pi tatrAgato'sti. nArAropale gADhaM zabdaM kurvataM tamuSTraM vIkSya teSAM manasi kAruNyamutpannaM, vilokate taM varAkaM gAu~ jArAkrAMtaM zabdAyamAnaM, kimanena pUrvajave'zunaM kRtaM javiSyatIti punaH punazciM tayatAM teSAM paMcazatarAjaputrANAM jAtismaraNamutpannaM; dRSTaM pUrvajavasvarUpaM, jJAtamado pUrvajavasaMbaMdhI asmAkamanavyo gururuSTratvenotpanno'sti, vicitrA karmaNAM gatiH, yadyanena jJAnaM prApyApi zraddhAM vinA viphalIkRtaM, tadaitAdRzImavasthAM prAptaH punaranaMtAni janmamaraNAni kariyatIti kayitvA sa teSAM pArzvattairmocitaH pazcAtpaMcazatairapi rAjaputrairado'nityo'yaM saMsAraH, sRtaM ciraparicitaiH kiMpAkaphalopamairviSayasukhaiH, dhigimAM kuMjarakarNopamAM rAjyalakSmI For Private And Personal mAlATI. // 358 // Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza 1134211 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir miti vairAgyamApannaistaizcAritraM gRhItaM, sarve'pi saGgatigAmino jAtAH, evaM suziSyA javAMtare'pyupakArakAriNo javaMti // ityaMgAramarddakAcAryasya dvipaMcAzattamaH saMbaMdhaH // 52 // // mUtram // - saMsAravaMcaNAM navi / gAMti saMsArasUrA jIvA // sumi gaeNavi ke / buti pupphacUlAvA // 70 // vyAkhyA -' saMsAra iti ' saMsAramadhye vaMcanAM naiva gaNayati, viSayAsaktA viSayameva sAraM gaNayaMti, na tu saMsAravaMcanAmityarthaH, ke gaeNayaMti ? saMsArazUkarA jIvAH, saMmArarUpajalagarbhAyAM zUkarasadRzAH, etAdRzA jIvAH kecillaghukarmANazca svanagatenApi svapnamadhye dRSTenApi narakAdisvarUpeNa pratibodhaM prApnuvaMti kA iva ? yathA puSpacUlAnAmnI rAzI svapnamadhye narakAdisvarUpaM dRSTvA pratibodhaM prApat, etAdRzA api kecitravaMti. // // 70 // atra kathAnakaM puSpananAni nagare puSpaketurnAmA narAdhipaH, tasya puSpavatI paTTarAjJI, ekadA tayA - patyayugmaM prasUtaM tanmadhye putrasya puSpacUla iti nAma dattaM putryAzca puSpacUlA iti nAma dataM krameNa yauvanaM prAptau, sarvakalAkuzalau jAtau parasparaM tayoratIvasnehaH, ekaikaM vinA dala For Private And Personal mAlATA. 1130011 Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, upadeza- mAtramapi na tiSTataH, tad dRSTvA pitrA ciMtitaM, etau putraputrIyugmajAtau parasparaM snehavaMtI, Jo yadyanyatra putrImukSAhayiSyAmi tadaitayoH snehanaMgo naviSyati, tata anayoreva parasparaM paanni||36|| grahaNasaMbaMdho navatu ? yena tayorviyogo na navati, iti viciMtya nagaralokAnADya rAjJA pRSTaM, kathayata yUyaM yadaMtaHpurasamunnavaM ratnaM svecayA ko yojayituM samarthaH? iti rAjhoktaM zrutvA tadAzayamajAnanniH pradhAnapuruSairuktaM no rAjan yatsaMsAre ratnamutpadyate, tadapyanyena yojayituM rAjA samartho navati, tarhi kimaMtaHpurasamunnava ratnaM ! iti balena teSAmanujJAM gRhItvAMtaHpurapuradhrInivAryamANo'pi rAjA brAtRnaginyoH pANigrahaNaM kArayAmAsa; tanmahadasamaMjasaM dRSTvA pu. pavatI mAtA vairAgyatau dIkSAM gRhItvA tapastaptvA kAlaM kRtvA devatvenotpannA. pazcAtpuSpaketurAjApi paralokaM prAptaH, puSpacUlakumAro rAjA jAtaH, pariNItA puSpacU. lA nAganI paTTarAjhI kRtA, tayA sAI viSayasukhamupa jAno'sau bahukAlamativAhayAmAsa. etadavasere mAtRjIvena devenA'vadhijJAnato'valokitaM, snehaH samutpannaH, manasi ciMtitaM cemau madIyapUrvanavasaMbaMdhinau putrIputrau etAdRzaM pApakarma kRtvA narakaM gamiSyatastato'mU pratibodha // 360 // For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. napadeza- yAmIti ciMtayitvA puSpacUlAyA nijapucyA rAtrau svapnamadhye narakasaMbaMdhIni khAni darzi- tAni. tAni dRSTvA nayabhrAMtA rAjhI pranAte rAjho'gre kathayAmAsa. rAjApi narakasvarUpapRcArthe yogipramukhA'nyadarzaninaH samAkArayAmAsa. pRSTaM narakasvarUpaM, tairuktaM he rAjan zokaviyogarogA'nogapAravazyAdIni narakaHkhAni jheyAni. puSpacUlayoktaM yAni mayA svapne dRSTAni na. rakaHkhAni, tAni tu ninAni; pazcAdarNikAputramAcAryamAkArya rAjJA pRSTaM svAmina kIdRzAni narakaduHkhAni ? AcAryeNa yAdRzaM svapnamadhye dRSTaM rAjhyA, tAdRzamevoktaM. tat zrutvA'Azca. yavatI rAjhI kathayAmAsa, he svAmin navanirapyetAdRzaM svapnaM kiM dRSTaM ? yanmatsvapnadRSTasahazAnyeva puHkhAni navaniruktAni. AcAryeNoktamasmAntiH svapnaM tu na dRSTaM, paramAgamavacanaprAmANyAd jJAyate. rAyoktaM kena karmaNaitAdRzAni phuHkhAni prApyaM te ? guravaH kathayati paM. cAzravasevanayA kAmakrodhapramukhapApAcaraNena narakaduHkhaM lagnaMte prANinaH, ityAdi kathayitvA * guravaH svasthAnaM gatAH, punarapi hitIyadivase mAtRjIvena devena svapnamadhye surasaukhyAni da zitAni. pranAte tatraiva tayA rAjJo'gre nirUpitaM; rAjJApyanyayUyikAnADhUya pRSTaM, yatsvargasukhaM // 361 // For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 36 // kIdRzaM? tairuktaM he rAjan varanojanavaravasanaparidhAnavalannajanasaMyogavarAMganAvilasitAdIni svargasukhAni. rAyoktaM yAni mayA svapne dRSTAni svargasaukhyAni, teSAmasaMkhyAtamapi nAga- metAni nAhati. pazcAdarNikAputramAhUya pRSTaM, taiH svapnadRSTasadRzAnyeva sukhAni kathitAni. rAjhyA pRSTametAdRzAni sukhAni kathaM prApyaM te ? gurunniruktaM yatidharmapAlanena. tatsarvaM dharmasvarUpaM jJAtvA vairAgyamAdAya puSpacUlA cAritragrahaNArtha patyurAjJAM mArgayAmAsa. rAjA jagAda tvaM mamAtIvallannA, tvahirahaM soDhuM na zakromi. ato dIdAgrahaNAjhA kadhaM samarpayAmi ? rAjhyA bahunnirupadezairvAsitastadA rAjJoktaM, yadi dIkSAM gRhItvA'traiva tiSTasi, madIyagRhe ca nidAM gRhNAsi, tadAhaM tava dIkSAjJAM samarpayAmi. rAjhyApi tatpratipanaM. pa. zcAttayA'rNikAputrAcAryasamIpe cAritraM gRhIta, tatraiva ca tiSTati, rAjho gRhe zuAM nikSAM ca gRhNAti, zuI cAritradharma pAlayati. ekadA'rNikAputrAcAryeNApataMtaM hAdazavArSikaM purnidaM zA. tvA sarvayatayaH pratidizaM preSitAH, svayaM ca gaMtumasamarthatvena tatraiva sthitAH, puSpacUlA sAdhvI AhArAdyAnIya gurave samarpayati, pituriva guroH saparyoM karoti. evaM pratidinaM gurunnaktiparAya // 36 // For Private And Personal Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 363 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir lAyAH puSpacUlAyAH zubhadhyAnataH kevalamutpannaM, tathApi sADAdArAdyAnIya samarpayati tatraikavAraM meghe varSati satyapi nihAM gRhItvA'AgatA puSpacUlA, guruniruktaM de vatse kiM karoSi ? ekatAvadadamekasthAnavAsI, dvitIyaM sAdhvyAdAnItAhAragrahaNaM, punarmeghe varSati yadAhAramAnIya mamArpayasi tatkiM navyaM karoSi ? puSpacUlayoktaM svAminnacitto'yaM meghaH, guruniruktaM tattu yaH kevalI bhavetsa eva jAnAti, tadA tayoktaM svAmina javatAM prasAdatastad jJAnaM mamApyasti. tat zrutvA prAcAryaH pazcAttApaM karttuM lamaH, dhigastu mAM yatkevalI AzAtitaH, zvaM khedaM kurvan sa mithyADuSkRtaM dattavAn sAdhvI kathayati svAmin kathaM khedaM prApnutha ? yUyamapi gaMgAnadIttataH kevalaM prApya mokSaM gamiSyatha tat zrutvA guravo gaMgAyAM samAgatya nAvamA sthitAH tAvatko'pi pUrvajavavairI devaH samAgatya yasmin pArzve gurava stiSTaMti, tatpArzva nimakaroti tadA guravo naumadhyabhAge sthitAH, tadA samagrApi naurbumituM lagnA, tadA'nAryalokataM yadetadyatinimittaM sarveSAmapi maraNaM bhaviSyatIti viciMtya gRhItvA jalamadhye tiH, tAvaddevanAgatya trizUlaM ghRtaM tena viddho'rzikAputra prAcAryaH pataDudhiraM dRSTvA manasi ciM For Private And Personal mAlATA. // 363 // Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- tayati, hAhA madIyarudhireNa jalajIvAnAM virAdhanA jAyate, ityAdyanityannAvanAM nAvayanmAlATI. YA ghAtikarmakSayataH sa kevalajJAnamAsAdya moke gataH, tatra devairmahimA cakre. lokaitiM, yo ga-2 // 36 // gAyAM mriyate sa mokSamApnoti, tatsthAne prayAganAmnA tIrthasthApanA kRtA. // iti tripaMcAza tamaH sNbNdhH|| 53 // // mUlam ||-jo avikalaM tavaM saM-jamaM ca sAhU karija paJcAvi // aniyasu ava so nigamaThamacireNa sAde // 1 // vyAkhyA-'jo avikalamiti, yaH sAdhura vikalaM saM. pUrNa tapo hAdazannedaM, saMyama sarvajIvarakSArUpaM saptadazannedaM 'karijAti' karoti, pazcAdapi - vRkSavasthAyAmapi, yo yauvane viSayAsaktoMtakAle'pi dharma karotItyarthaH, sa vRkSavasthAyAM dha. makArakaH pumAna'rNikAsuta iva arNikAcArya zva nijakaM svakIyamartha paralokArthasAdhanasvarUpamacireNa stokakAlena sAdhayati // 1 // atra pUrvoktAdavaziSTo'rNikAputrasaMbaMdhaH kathyate // 36 // nattaramathurAyAM nagaryo kasyApi vyavahAriNaH putrau kAmadevadevadattanAmAnau parivasataH, parasparamutnayoratIvamaitrI, tAvanyadA svakIyamAtRpitRNAmanujJAM gRhItvA vyApArArtha dakSiNamA For Private And Personal Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo, upadeza- thurAyAmAgato. tatrApi jayasiMhanAnA vaNika puveNa sAI tayomaitrI jAtA, jayasiMhasyApye- JAR kA'rNikAnAmnI naginI vartate, sA'tIvarUpavatI. ekavAraM jayasiMhakumAreNa svannaginyA a||365|| rNikAyAH kathitaM, tvamadya sarasAM rasavatIM kuru ? yato madIyasuhRdau kAmadevadevadattanAmAnA vatra nojanaM kariSyataH, tadA'NikayA sarasA rasavatI niSpAditA; pazcAnnojanavelAyAM te trayo'pi suhRda ekanAjane nojanaM kartuM niviSTAH, arNikayA nojanaM pariveSitaM, pazcAdagrataH sthitA svakIyavastrAMcalena vAtaM karoti. tAvattasyAH karakaMkaNaraNatkAraM, stanodarakaTipradezaM, nayanavadanayorvilasitaM ca dRSTvA devadattaH kAmAturo jAtaH, ghRtanAjanAMtaH pratibiMbitamarNikAkanyArUpaM vilokya so'tIvakAmarAgaparavazo jAtaH, nojanaM tasya viSarUpaM jAtaM, kimapi tena na naditaM, satvaramucitazca. hitIyadivase svakIyAtiprAyo mitrakAmadevapArzvattena jayasiMhasya jJApitaH, tadA ja- yasiMhenoktaM mitreyaM naginI mamAtIvavallanA, yUyaM tu paradezinaH, kathametasyA viyogaH sadyasa te? tato ya imAM pANigRhItAM kRtvA madIyagRha eva sthAsyati tasyemAM samarpayiSyAmi. ta // 365 // For Private And Personal Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- to yadi devadatta ekaputrotpattimapi yAvadatra tiSTati, tadainAM vivAhayAmi. devadattena sarvamapimAlATI, pratipannaM, arNikA pariNItA, tayA saha mano'nISTAn viSayAnupabhuMjAno bahu kAlamatibAhayatisma, tadavasare'rNikApyApanasatvA jAtA. ekadottaramathurAto devadattapituH patraM samAgataM, tanmadhye likhitamasti, no putra tava dezAMtaragatasya bahukAlo jAtaH, ataH satvaramevAgaMtavyaM, vilaMbo na vidheyaH, iti piturlekhaM vAcaM vAcaM vAcAmagocaraM premanAvamApanno manasi ciMtayati dhigastu mAM! yo'haM viSayAnilASato vacanabo vRkSAvasthAyAM mAtApitarau muktvA'traiva sthitaH, iti viSAdavaMtaM svapatiM dRSTvA'rNikayA svapatihastAtpatraM gRhItaM, tastasvarUpaM vAcanato jhAtaM, svasura milanotkaMThayA svabAMdhavAnujJA mahatA haThena gRhItvA sA nA sAIcalitA, mAmeM tasyAH putro banUva, devadattenoktamadhunaitasyA'Nika iti nAma sthApanIya, pazcAnmAtApitarau yannAmasthApanAM kariSyatastatpramANaM. krameNa gRhamAgato'sau vinayapUrvakaM pitrocaraNayornipati- // 366 // taH, piturmahAnaMdaH samutpannaH, naktaM ca vatsa etAvaMtaM kAlaM tatra sthitana tvayA kimupArjitaM? tadA devadattena svaputro'rNikAputraH piturutsaMga mukto, nijavadhUzca darzitA, proktaM caitadarjayitvA For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo. upadezAgato'smi. pautraM putravadhUM ca dRSTvA'tIvahRSTau pitarau, pazcAjanakenApi svapautrasyocitaM nAma dattaM, paramarNikAputra iti lokamadhye prati iM jAtaM. krameNA'rNikAputro yauvanaM prAptaH, paraM sa viSayaviraktamanA vairAgyatazcAritraM jagrAha. gRhItAgamarahasyo baDhUna pratibodhayana AcAryapadamavApya samudAyaparivRto vihAraM kurvana puSpannanagare samAgataH, pazcAttatra yajAtaM tatpuSpacUlAkathAnakAdavaseyaM // ityarNikApuvAcAryasaMbaMdhazcatuHpaMcAzattamaH // 5 // ||muulm ||-suhin na caya noe / cayai jahA urikanatti aliyamiNaM // cikkakammolitto / na zmo na imo paricaya // 72 // vyAkhyA-'suhina iti 'sukhI sukhannoktA pumAn na tyajati, kAna ? nogAn viSayAna, tyajati yathA pukhita iti lokairyamucyate, idaM lokavAkyamalIkaM mithyaiva. yathA duHkhyeva tyajatIti vAkyaM na niyataM. kathaM ? cikkaNakarmaNA nikAcitakarmaNA'valiptaH san 'na imoti' nAyaM du:khI tyajati 'na imo- ti' nAyaM sukhyapi tyajati. ataH karmalaghutayaiva nogAMstyaktuM samartho nAnyathetyarthaH // 7 // // mUlam ||-jhcy ckvttttii| paviJcaraM tattiyaM muhatteNa // na cayA tahA ahnno| // 367 // For Private And Personal Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 36 // buddhI khapparaM damana // 3 // vyAkhyA-'jaha iti' yathA tyajati cakravattI, cakreNa varta- mAlATI te ityevaM zIlazcakravartI SaTkhaMmAdhipatirityarthaH, kAM tyajati ? pravistarAM vistAravatI samagrAra muhUrtena kaNamAtreNa yena prakAreNa cakravartI rAjyalakSmI tyajati, tathA tena prakAreNa adhanyo'kRtapuNyo arbudhiAraka etAdRzo imako nikSuH khapparamapi na tyajati, nibiDakarmAvaliptatvAdityarthaH // 3 // ||muulm // deho pivIlIAdi / cilAiputtassa cAlaNiva kana // taNuvi maNappanaso / na cAlina teNa tANuvari // 4 // vyAkhyA-'deho ti ' dehaH zarIraM pipIlikAniH kITikAnnizcilAtiputranAmro mahAmunezcAlanIva kRtaH, saviH kRta ityarthaH, paraM tanurapi svalpo'pi manaHpradoSo manoSo na cAlito notpAditastena cilAtiputreNa 'tANuvariza iti ' tAsAM pipIlikAnAmupari // 4 // // 36 // ||muulm ||-paannnycevi pAvaM / pivIliAevi je na vaMti // te kaha jaI apAvA / pAvA karaMti annassa // 75 // vyAkhyA-pANacae iti ' prANatyAge'pi prANanAze'pi For Private And Personal Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlATI, upadeza- pApaM pApakarma - piviliyAevi iti ' pipAlikAyAH kITikAyA apyupari ye na vAMti, te JoyatayaH sAdhavaH 'kaha iti' kathaM apApAH pApakarmarahitAH pApAni kurvati anyasyopari ? // 36 // sAdhavo'nyeSAM sarvathA pratikUlaM na kurvatItyarthaH // 5 // // mUlam ||-jiNapahaapaMDiyANaM / pANaharANaMpi paharamANANaM // na karaMti a paavaaiN| pAvasta phalaM vizrANatA // 76 // vyAkhyA- jiNapaha iti ' jinamArgasyA'paMDitA ajJA etAdRzA adhamalokAsteSAmajhAtajinadharmANAmityarthaH, prANaharAH prANaghAtakAH, etA. dRzAnAmapi, praharamANAnAM khajAdinA prahAraM dadatAmapi, etAdRzAnAmapyupari na kurvaiti pA- pAni teSAM mAraNaciMtanarUpANi, kIdRzAH saMtasteSAmupari jJahaM na kurvati? pApasya phalaM narakAdirUpaM vijAnaMto jAnaMtaH // 76 / / // mUlam ||-vhvNdhnnmaarnn-aprkaanndaannprdhnnviloviinnN // savajahanno nadana / * dasaguNina ikkasi kayANaM // 7 // vyAkhyA- vaha iti ' vadho yaSTyAdinA kuTTanaM, baMdhanaM rajjvAdinA, mAraNaM prANato vyaparopaNaM, anyAkhyAnamasadoSAropaNaM, paradhanAnAM vilopanaM cau // 36 // For Private And Personal Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza- ye, AdizabdAnmamannASaNAdikaM jJeyaM, eteSAM pApakarmaNAmeteSAM sarveSAmapi jaghanyaH stoka Y nadayo vipAkaH kiyAn navati ? dazaguNito navati. kIdRzAnAmeteSAM pApakarmaNAM ? ekazaH // 30 // kRtAnAmekavAraM vihitAnAM, ekavAraM mArito jIvo dazavAraM mArakaM haMtIti nAvaH, idaM sA mAnyataH phalamuktaM. // 7 // // mUlam ||-tibyre na panase / sayaguNiNo sayasahassakomiguNo // komAkomIgujo vA / huja vivAgo bahuaro vA // 7 // vyAkhyA-'tivayare iti' tIvratare tu pradoSe sati atikrodhena vadhAdikaM kurvata ityarthaH, zataguNito vipAka nadayamAyAti. tato'pi tIvratare the zatasahasraguNito lakSaguNito vipAka nadayamAyAti, koTiguNo'pi vipAkastasya navati, koTAkoTiguNo vA vipAkastIvratamakrodhena vadhAdi kurvata ityarthaH, 'huja iti ' na. veta, tato'pi bahutaro vipAkaH, yAdRzena kaSAyeNa bastAdRzo vipAkaH // 7 // ma // mUlam ||-ke zca kati prAlaMbaNaM / imaM tihuaNassa acheraM // jada nimArakavi aMgI / marudevI nagavaI sikSA // 7e / vyAkhyA-'kezva iti ' kecitpuruSA atrA] va // 30 // For Private And Personal Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- dhAdivipAkarUpe'rthe imamAlaMbanamavaSTaMnaM gRhNati; kIdRzamAlaMbanaM ? tribhuvanasya tribhuvanavAsi- mAlATo. no janasya -- acheraM ' AzcaryanUtaM. tatkimAlaMbanaM ? 'jaha iti' yathA niymaistpHsNymaadi||31|| - nirapitamaMgaM yasyAH sA pUrvamaprAptadharmApItyarthaH, etAdRzI marudevI patnajananI nagavatI sikSA modaM gatA; tathA vayamapi vadhAdivipAkavedana vinaiva tapaHsaMyamAdyanuSThAnaM vinA modI kala gamiSyAma ityAlaMbanaM gRhaMti, paraM tanna grAhyamiti nAvaH // 5 // atra kathAnakaM ___ yadA zrIkRSannadevena cAritraM gRhItaM tadA narato rAjyAdhikArI jAtaH, pratidinaM marudevA svAminI naratamupAlaMnatesma, he vatsa tvaM rAjyasukhamohito madIyaputrasya zukSmipi na gRhAsi, ahaM lokamukhAdevaM zRNomi, mama panno varSamekaM jAtaM annaM jalaM vinA bubhukSitastR. pito vastramaMtarA ekAkI vane vicarannasti. tApAdikaM sahate, duHkhamanulavati ekavAraM taM ma. dIyaM putramatrAnaya ? tasya nojanamarpayAmi, putramukhaM ca vilokayAmi; tadA naratenoktaM mA- // 31 // tarmA kuru zokaM ? vayaM zatasaMkhyA api tavaiva putrAH smaH, marudevyoktaM tatsatyaM paramAmraphalAnilASiNaH kimAcAmlikAphalena ? tamRpannaM vinA sarvo'pyayaM saMsAro mama tu zUnya eva. For Private And Personal Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza evaM pratidinamupAlanaM dadAnAyAH, putraviyogato rodana kurvANAyAstasyA netrayoH paTa- Kle valite. evaM sahasrasaMkhyeSu varSeSu gateSu svAminaH kevalamutpatraM. catuHSaSTisurejhairAgatya sm||32|| vasaraNaM racitaM, naratasya va panikA dattA, narato'pi samAgatya marudevAyai tatsvarUpaM kathayA mAsa, tvaM mama pratidinamupAlanaM dadAsi yanmamAMgajaH zItAtapAdipImAmanutnavati, ekAkI vane ca vicaratIti, tadadyAgacha mayA sAI? tava putra darzayAmi. iti vacanazravaNataH so. kaMgaM pitAmahIM hastiskaMdhe sthApayitvA sa samavasaraNamAjagAma. tatra devakunninAdaM zrutvA harSavatI jAtA marudevI; devadevAnAM jayajayazabdaM zrutvA tasyA romojamaH saMjAtaH, harSAzrU. Ni nayanayorujatAni. tazatastimire dUraM gate tayA sarvamapi prAkAratritayAzokabatracAmarAdi svarUpaM dRSTaM. anupamA prAtihAdizahiM dRSTvA manasi ciMtayatisma marudevI hai hai dhigastu saMsAraM! dhimmohaM! ahamevaM jJAtavatI yanmadIyoMgaja ekAko vane babhakSitastaSitaH paritramana naviSyati, paramayametAvahiM prApto'pi kadApi mama saMdezakamapi nA'muMcata. ahaM tu pra. tidinametanmohenAtIvaduHkhitA jAtA, tato dhigastu kRtrimamekapAdikaM snehaM, kaH putraH? kA // 37 // For Private And Personal Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 373 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAtA ? sarvo'pyayaM svArtharasikaH, ko'pi na kasyApi vallanaH, ityAdyanityatAM ciMtayaMtI ghA tikarmakayataH kevalamAsAdyAMtarmuhUrte sA mokSaM gatA; prathamaMsiddha iti kathayitvA tavarIraM devaiH kSIrasamudde hitaM; evamanena dRSTAMtena kecidati, tapaHsaMyamAdyanuSThAnaM vinA yathA marudevI siA, tathA vayamapi mokSaM gamiSyAma ityAlaMbanaM gRhNati, etadAlaMbanaM viveka nirna grAmi ti bhAvaH // iti marudevI saMbaMdhaH paMcapaMcAzattamaH // 55 // // mUlam // kiMpi karhipi kayAI / ege lar3I hiM kehiM nimittehiM // patteyabulAnA | havaMti aberayanUyA || 80 // vyAkhyA -' kiMpi iti kimapi vRpanAdi vastu dRSTvA 'kahiMpi ' kasminnapi kSetre, kadAcitkasminnapi kAle, eke kecana puruSAH, labdhyA AvaraNakarmakSayopazamena, kaizcidapi nimittaiH, jIrNavRSanA divastudarzananimittaiH, pratyekabudAnAM lAnAH samyagdarzanacAritrAdilAnA javaMti AzcaryabhUtAstadAlaMbanaM na grAhyamiti bhAvaH // 80 // || mUlam || - nihisaMpattamanno / paDiMto jaha jo niruttapo || ida nAsara taha pa -bula to // 81 // vyAkhyA - ' nihi iti ' ratnasuvarNAdinRtaM nidhiM nidhAnaM For Private And Personal mAlATA. // 373 // Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 374 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ' saMpattaM iti ' prAptaM, adhanyo'kRtapuNyaH prArthayan taM nidhiM vAMban 'jaha iti ' yathA jano lokaH ' niruttappo iti ' nirudyamI javati, tannidhAnagrahaNArthaM balividhAnaM na karotItyarthaH, iha lokamadhye tathA nAzayati hastagataM nidhAnamityarthaH, pratyekabuddalakSmIM prativanna, tapaHsaMyamAdibalividhimakurvanmokSarUpaM nidhAnaM nAzayatItyarthaH // 81 // // mUlam // - so gaI sukumAlizrAe / tada sasaganasaganailIna | tAva na vIsasizravaM / seThThIghammina jAva || 2 || vyAkhyA -' sokaNa iti ' sukumAlikAyA gatimavasthAM zrutvA ' taha iti ' tathA sasakanasakanAmnoIyoH sAdhvorbhaginyAH saMbaMdhaM zrutvA, tAtparyataM na vizvasitavyaM, viSayarAgAdInAM vizvAso na karttavya ityarthaH, zvetAnyujjvalAni asthIni rudhiramAMsa vivarjitatvena yasyA'sAvetAdRzo dhArmiko dharmasvajAvo yAvadbhavati tAvatparthatamityarthaH, etAvatA ko'rthaH ? zarIrarudhirAmiSe zukle bhavataH, asthIni zvetAni jAtAdharma sAdhunA viSayAdInAM vizvAso na karttavya ityarthaH // 82 // atra sukumAlikAyAH saMbaMdho nirUpyate For Private And Personal mAlATI. // 374 // Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 375 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir vasaMta pure siMhaseno nRpastasya siMhalAnAmnI rAjJI, tatkuddisamutpannau zazakanasakanA - mAnau dau putrau dAvapi tau sahasrayoddhArau, tayorekA sukumAlikA nAmnI jaginI, sA'tIva - rUpavatI, ekadA kasyA'pyAcAryasyA'nupamarasAmamRtasamAM dezanAM zrutvA zazakanasakAcyAM cAritraM gRhItaM, krameNa tau gItArthau jAtau pazcAdAgatya tAbhyAM svanaginI sukumAlikA pra tibodhitA; tayApi cAritraM gRhItaM. sAdhvInAM samIpe ca muktA sA SaSTASTamAdyAtApanAvizepitaM tapaH kurvatI svakIyarUpadarpa dalayatisma tathApi taDUpamohitA aneke kAminaH puruSA - statrAgatya sanmukhaM tiSTaMti, tayA sArddhaM viSayAzaMsAM ca kurveti; kSaNamAtramapi tadIyaM saMgaM muMcati tad jJAtvA sAdhvIniH sopAzrayamadhye eva rakSitA; tathApi kAminaH puruSAstaDUpamohitA nRpAzrayadvAre samAgatya tiSTaMti, tadIyamukhAvalokanalAlasA unmattavanamaMti, tatsAdhvanirgurave niveditaM, svAmin etatsukumAlikAyAzcAritramasmAbhiH pAlayitumazakyaM, yato bahavastaruNAH kAmasevArthinaH samAgatyopacvaM kurveti te'smAbhiH kathaM vArayituM zakyAH ? ta dA gurujiH sukumAlikAyA bAMdhavau zazakanasakAvAhUya jaNitaM, jo vatsau gavataM ? svana For Private And Personal mAlATA. // 375 // Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 36 // ginyAzca rakSAM kurutaM ? etasyAH zIlapAlanasAhAyye mahAna lAnaH, etaruvAkyaM zrutvA hAvapi bhrAtarau tasyA rahAM kartuM lagnau, eka upAzrayadhAre tiSTati, vitIyazca nijhArthaM vrajati, ekavAraM taistaruNaiH sAIyuIjAyamAnaM vilokya sukumAlikayA ciMtitaM dhigastu madIyaM rUpaM yato madIyabAMdhavau mannimittaM svAdhyAyadhyAnAdhyayanAdi muktvA klezaM sahete, tato'hamanazanaM vidhAya yadarthamete kA. minastapyate tarIraM vyutsRjAmi, iti svayameva vicArya tayA'nazanaM gRhItaM. mlAnapuSpamiva mlAnInUtA kI zarIrA jAtA. tasmAdekavAraM zvAsarodhena mULamApanA, bAtRbhyAM mRteti jhAtvA' grAmAvahirvananUmau pariSTApitA, grAmamadhye samAgatau, pazcAcItalena vAyunA sacetanIkatA nabitA sA pratidizaM vilokituM lagnA; tadavasare tatsamIpe kazcit sArthavAhaH samAgatastadIyalokA jalaMdhanagRhaNArtha vane maMti, tairvanadevatAsadRzaM tasyA rUpaM vilokya sA gRhI. tA, sArthavAhAya samarpitA, tenApi tailAbhyaMganapUrvakaM sajIkRtA, pathyanojanAdinA navayauvanA kRtA, pazcAttapamohitena sArthavAhenoktaM no sunnage puruSanogaM vinA na caivaM tavedaM zarIraM // 36 // For Private And Personal Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI. // 37 // zonnate; atha ca yadi taba viSayasukhAsvAde vimukhatvamasti, tadA tvadIyamidamanupamaM rUpaM ki- martha vidhinA ghaTitaM ? he kamalAki tvahilokanAnaMtaraM mamAnyAMganA na rocate, yathA kalpavallIkAmuko camaro'nyavallyA manorathaM na karoti, tathA tvapamohitamanaso mamApyanyA na rocate. ataH kRpAM kuru? madanAbdhimajitaM mAmuhara ? etatsArthavAhavAkyaM zrutvA sukumAlikayA ciMtitaM saMsAramadhye vicitrA karmaNAM gatiH, asaMnnAvyaM vidhivilasitaM. yataH aghaTitaghaTitAni ghaTayati / sughaTitaghaTitAni jarjarIkurute // vidhireva tAni ghaTayati / yAni pumAnnaiva ciNtyti||1|| kathamanyathA vAtanyAM mRteti jJAtvA vanannUmau tyaktAyA ma. mAyaM sArthavAhasaMbaMdho militaH, tadevaM dRzyate yanmamAdyApi kimapi nogakarmAsti; athAyaM sArthavAho'pi mahAnupakArI mama, ato'sya matsaMgamAnnilASaM pUrayAmIti saMciMtya sArthavAhacaraNayornipatya karau mukulIkRtya saivaM vadati, svAmin tvadAyattA madaMgavallI, gRhANedaM stanastabakayugmaM? pUrayasva yatheSTaM svamanora? tataH sArthavAhena sA nagaramAnItA, niHzaMkaM ta. yAsaha viSayasukhamanunnavatastasya bahukAlo gataH, asminnavasare vihAraM kurvatau zazakannasaka. ORE For Private And Personal Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 37 // nAmAnau tau hau sAdhU tanagaramAgato, AhArArtha ca nagaramadhye nirgatau, karmayogatastAbhyAM su- mAlATI, kumAlikAyA gRhe dharmalAno dattaH, tau dRSTvA sukumAlikayopalakSitau, paraM bhrAtRbhyAM sA samyagnopalakSitA; sanmukhaM vilokayituM lagnau. sukumAlikayoktaM svAmin kiM sanmukhamavalo. kya sthitau ? sAdhunyAmuktaM tava sadRzI asmAkamekA naginI pUrvamAsIta. tadA'zrupAtaM muM) caMtyA tayA sarvamapi pUrvAvadAtasvarUpaM kathitaM; pazcAdvaMdhubhyAM sArthavAhapratibodhanapUrvakaM sA gRhavAsAnmocitA, punarapi dIkSA dattA, zuzcAritramArAdhya prAMte zukSAlocanapUrvakaM mRtvA sA devatvaM gatA, etatsukumAlikAyAH saMbaMdhaM zrutvA dharmavatA viSayavizvAso na vidheyaH, evaM na vicAraNIyaM yadahaM jarAjIrNo'smi, mama kiM kariSyati viSayAH? // iti sukumAlikAyAH saMbaMdhaH SaTpaMcAzattamaH // 56 // // mUlam // kharakarahaturayavasahA / mattagayaMdAvi nAma dammati // ko navari na damma- // 30 // / niraMkuso appaNo appA // 3 // vyAkhyA-khara iti' kharA rAsannAH, karanA naTrAH, turagA azvAH, vRSannA balibardAH, eteSAM iMdaH, mattagajeMza api mattahastino'pi, nAme For Private And Personal Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI, // 37 // ti prasiau , ete'pi damyate vazIkriyate, 'navari iti' paraM eko na damyate na vazIkriyate, kaH? ekAMkuzarahita Atmana AtmA // 3 // // mUlam ||-vara me appA daMto / saMjameNa taveNa ya | mAdaM parehiM dammaMto | baMdhahiM vahehi ya // 4 // vyAkhyA-' varamiti' varaM pradhAnaM me iti mama yatsvIkaya AtmA dAMta iti damyate, kena kRtvA ? saMyamena cAritreNa, atha ca 'taveNa ya iti' tapasA katvA 'mA iti niSedhe ' etAdRzo mA nUyAM ahamityarthaH, kugatau gato'haM parairanyairdAmyana tA. pyamAno vazyamAnIyamAno mAnnUvamityarthaH, kaiH kRtvA ? baMdhanaiH zRMkhalArajjupramukhabaMdhanaiH, a. yaca vadhairyaSTyAdinA hananaiH // 4 // // mUlam ||-appaa ceva damebo / appA hu khalu uddamo // appA daMto suhI ho / asi loe paraba ya // 5 // vyAkhyA-'appA iti ' cevAti nizcaye Atmaiva 'dameya- vo iti ' dAMtavyo vazyamAnetavya ityarthaH, 'hu iti' saMnnAvanAyAM, 'khalu iti ' vAkyAlaMkAre, AtmA urdamo duHkhena damyate iti urdamaH, tatrAtmA dAMtaH san sukhI navati, asmi ma // 3 // For Private And Personal Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, nupadezana loke iha nave, paratra ca paranave'pItyarthaH // 5 // // mUlam ||-niccaM dosasahagana / jIvo avirahiamasuhapariNAmo // navaraM dinne pa. // 30 // sare / to de pamAyamayaresu // 6 // vyAkhyA-nica iti' nityaM doSo SaH, napalakSa gatvAzagasyApi grahaNaM, tAnyAM sahagato rAgaSasahacArItyarthaH, etAdRzo'yaM jIvaH, avirahitaM niraMtaraM azunnAH pariNAmA yasyeti, etAdRzo vartate, navaraM kevalaM yadyAtmanaH prasaro dIyate, mutkalo mucyate ityarthaH, ' to iti' tadA dadAti pramAda viSayakaSAyAdikaM, keSu ? 'mayaresu iti ' saMsArasamuzmadhye lokavirudeSvAgamaviruSu kAryeSvityarthaH // 6 // // mUlam ||-anycin vaMdiza pUzya / sakkAria paNamina mahagyavina // taM taha kre| jIvo / pAme jaha appaNo gaNaM // 7 // vyAkhyA-'accitra iti ' arcito gaMdhAdinA, vaMdito'nekalokairguNastavena, pUjito vastrAdinA, satkArita nacAnAdinA, praNato mastakena, mahagyavinatti' AcAryapadadAnAnmahatvaM prApita ityarthaH, etAdRzo jIvo garvitaH sana pramAdAdikaM tatkArya tathA karoti, yathA sa jIva AtmanaH sthAnaM mahatvalakSaNaM pAtayati / / // 30 // For Private And Personal Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza-1 / / 381 / / www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir // mUlam // - sIlavayAI jo bahu-phalAI daMtUrA surakama dilasaI | dhiiDubbalo tavasI / komIekAff kirAi // 88 // vyAkhyA -' sIla iti ' zIlaH sadAcAro, vratAni paMca mahAvratAni, zIlazca vratAni ceti ghaH, yaH pumAn kIdRzAni ? bahUni phalAni svargamokSAdIni yenyastAni, etAdRzAni zIlavratAni ' iMtUrA iti ' hatvA luptvA yo mUkhaH sukhaM viSayasevArUpa maMjilapati vAMbati, dhRtyA saMtoSeNa durbalo'samartha etAdRzastapasvI varAkaH, kiM karoti ? koTyA koTimUlyArpaNena kAkilIM rUpakA'zItinAgarUpAM krINAti gRhNAti // 88 // // mUlam // - jIvo jahA mAsi / hizravi paeihiM suskehiM // to se kA natI5 | jAvajjIveNa saveNa // 8 // vyAkhyA -' jIvo iti ' jIvo'yaM saMsArI yathA mAnasairmano'bhilASAnukUlairityarthaH, athavA yena prakAreNa manasi ciMtitairityarthaH, vAditaiH ' ibiya iti ' vAMbitaiH prArthitairetAdRzaiH kalatrAdisukhaistoSayituM saMtoSayituM na tIryate na pAye - 'yaM jIvaH, ' jAvajIveNa saveNa iti ' samagreNApi tanmanoniraMtaramanubhUtenApi viSayasukhe For Private And Personal mAlATA. // 382 // Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadezana nAyaM saMtoSaM praapnotiityrthH|| nae // mAlATI. // mUlam ||-suminnNtraannunuuaN / surakaM samAvi jahA nahi // evamimaMpi ajhN| 1 // 3 // surakaM suviNovamaM ho // // vyAkhyA- sumiNaM iti' svapnAMtare svapnamadhye'nunnUtaM bhu taM, etAdRzaM saukhyaM samatikrAMtaM jAgaraNAnaMtaraM 'jaha iti' yathA nAsti na vartata, svapnahaTaM sukhaM yathA jAgradavasthAyAM na navati evamamunA prakAreNa, idamapi pratyakSato bhujyamAnamapi viSayasukhamatItaM sat, vartamAnakAlAtikrAMtaM sat kIdRzaM navati ? saukhyaM viSayarUpaM svanenopamA tulanA yasya tatsvapnopamaM svapnasadRzaM navati, ato naitasminnAdaro vidheya iti nAvaH, // mUlam ||-purniHkssmnne jarako / mahurAmaMgU taheva supranihaso // bohe suvihiaj| visoaz bahuM ca hiaeNa || e1 // vyAkhyA--'pura iti' nagarajalanirgamamArge 'lokannASayA nagarakhAle' tatsamIpasthitayakSaprAsAde ityarthaH, yado'dhiSTAyakatvenotpannaH, ka na- // 32 // tpannaH? mathurAyAM nagaryAM maMgUnAmAcAryaH, punastathaiva zrutanikaSaH sihAMtaparIkSAyAH kaSapASAtulyo bodhayati pratibodhayati suvihitajanaM suvihitasAdhulokaM, arthAtsvakIyaziSyavargami ma For Private And Personal Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 383 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir tyarthaH, vizocati bahu yathA syAttathA hRdayena ziSyAn pratibodhayan manasA bahu zocati; ta| devAtanagAthAyAM kathayati // 1 // zratra kathAnakaM - zrI mathurAyAM nagaryAmekavAraM zrutajalanidhayo yugapradhAnAH zrImaMgUnAmAcAryAH samavasRtAH, tatra bahavo dhanADhyAH zrAchAH parivasaMti, sAdhUnAmatIvanaktikArakAH, tairAcAryANAM bahvI sapakRtA, AcAryA zrapi tatra sthitAH saMtaH paThati pAThayaMti vyAkhyAnaM ca kurveti tena zrAvakANAM cittAnyata! vAvarjitAni, maMgUnAmAcAryANAmupari te vizeSato bhaktimataH saMjAtAH, evaM ca te jAnaMti yadeteSAmAhArAdisamarpaNena vayaM saMsArapAraM prApsyAmaH, evaM jJAtvA tatratyAH zrAvakAstebhyo miSTaM sarasamAhAramarpayati tamAhAramupabhuMjAnAnAM teSAmAcAryANAM rasagRdhratA jAtA, manasi ciMtitaM cAnyatra vihAraM kurvANairasmAnniraitAdRzaM zrAhAraH kutrApi na prAtaH, zraddhA api vizeSato bhaktiM kurvati, tadatraiva sthAnaM samIcInamiti vicArya te sthAnavAsitvena tatra sthitAH, gRhiniH paricayo jAtaH, pazcAnmiSTAhArajojanena, sukomalazayyAzayanena, samIcInopAzrayavAsena sa rasagRdhro jAtaH, AvazyakAdikRtyamapi na karoti, mana For Private And Personal mAlATA. // 383 // Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. ||3ndhaa syantimAnaM vahati, yanmAM zrAH kIdRzaM sarasamAhAraM samarpayaMtItyAdi sa rasagAravaM karoti. ityAdi gAravatrayanimagno'sau sarvamapi tRNaprAyaM gaNayati. mUlaguNamadhye'pi kadAcidaticArAdinA sa zithilo navati. evaM bahukAlaM yAvadaticArAdidUSitaM cAritraM prapAlya prAMte tadanAlocya mRtvA tatragarajalanirgamanasthAnasamIpavartiyakAyatane sa yado jAtaH, vighnaMgajhAnena svapUrvanavaM dRSTvA pazcAttApaMcakAra. hA hA ajJAnena mayA jihvAsvAdavazenaitAdRzI deva'rgatiH prAptA, evaM vicArya sva. kIyaziSyavarga bAhyanUmau gatvA pazcAtsamIpamAyAMtamuddizya jihvAM bahiniSkAsya sa darzayatisma. tAM dRSTvA ziSyasAdhuvargo dRDhInUya taM pRcatisma, tvaM kaH ? kimarthaM jihvAM bahiniSkAsayasi ? yadeNoktamahaM navatAM gurumaMgUnAmAcAryo jihvAsvAdaparavazo mRtvA'pavitradevo jAto'smi; mayA gRhaM muktvA cAritraM gRhItvA jinodito dharmo nAtArAdhitaH, gAravatrayeNAyamA- smA malinIkRtaH, cAritrazithilatayA nijAyuH kayaM nItaM, adhunA'hamadhanyo'kRtapuNyo'viratazca kiM karomi ? viratimanupAlayitumasamarthaH, svakIyamAtmAnaM zocAmi, ayaM pApo jI. // 3 // For Private And Personal Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo, upadeza vo vItarAgadharmamavApyApi samyak tamakurvan bahukAlaM saMsAropari bhramaNaM kariSyati, tasmA- Jo sAdhavo yUyaM jinadharma prApya mA rasalaMpaTA navata ? yadi jihvAsvAdino naviSya tadA // 35 // mameva pazcAttApa prApsyatha; evaM pUrvanavaziSyANAM zikAM datvA sa yadastirodadhe. pazcAtte cA ritraM samyagArAdhya sAtinAjo jAtAH, evaM jJAtvA jihvAsvAdastyAjyaH // iti maMgUnAmA. cAryadRSTAMtaH saptapaMcAzattamaH // 57 // yakSeNa yat zocitaM tadatanagAthAyAmAha // mUlam ||-niggNtuunn gharAna / na kana dhammo mae jiskAna // dvirasAyagaruataNeNa na ya cezna appA // e|| vyAkhyA-'niggaMtUNa iti' nirgatya gRhAnmaMdArAt 'mae iti' mayA dharmo na kRtaH, kIdRzo dharmaH? jinAkhyAto jinannASitaH, kena kRtvA ? zAsavastrAdInAM, raso miSTAhArAdInAM sAta komalazayyAdikaM, eteSu 'guruattaNeNa' zrAdaratvena na ca cetito na sAvadhAnIkRtaH, AtmA svakIyajIvaH // e|| // mUlam // sannavihAreNa hA / jaha kIgaMmi Anae saca // kiM kAhAmi ahno| saMpa soyAmi appANaM // e3 // vyAkhyA-' nusanna iti ' sannavihAriNaM cAritraviSa 48 For Private And Personal Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- ye zithilatvena vyavaharaNaM tenetyarthaH, hA iti khede yathA yena prakAreNa 'koNami iti ' kayaM mAlATI. J gataM sarvamapyAyuH, prAkRtatvAhilaktivyatyayaH, adhanyo nirjAgyo'haM kiM kariSyAmi ? sNprty||36|| dhunA zocAmyAtmAnaM // e3 // // mUlam // hA jIva pAva namihasi / jAjoNisayAI bhuaa6|| navasayasahassadulahaM-pi jimayaM erisaM lahuM // e // vyAkhyA-'hA jIveti' hA iti khede he jIva 'pAva iti ' he pApa he durAtman miSyasi bahukAlaM yAvatU, kAni bramiSyasItyAha-jAtaya ekeMiiMyAdyAH, yonayaH zItoSNAdyAsteSAM zatAni badani, navAnAM zatasahasrairlanaM :prApametAdRzamapi jinAnAM tIrthakarANAM mata dharma 'erisamiti' aciMtyaciMtAmaNisadRzaM ER labdhvA prApya tadanArAdhanenetyarthaH // e // ||muulm ||-paavo pamAyavasana / jIvo sNsaarkjmujjutto|| uskehiM na nivitro / su. // 36 // kehiM na ceva parituho / e5 // vyAkhyA-'pAvo iti ' pApaH pApIyAna, pramAdavazataH pramAdavazavartItyarthaH, evaMvidho jIvaH saMsArI saMsArakAryaviSaye nadyata nadyamavAn, etAdRzora For Private And Personal Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo, napadeza- M // 37 // jIvo duHkhaiH kRtvA na nivitro iti' na khedaM prAptaH, sukhaiH kRtvA na caiva, eveti nizcaye na caiva parituSTaH saMtoSaM prAptaH, yato'sau navaM navaM sukhaM vAMgati // e5 // // mUlam ||-pritppienn taNuna / AhAro ja2 ghaNaM na najama // seNiyarAyA taM taha / paritappaMto ga narayaM // e6 // vyAkhyA-'paritappieNa iti' pApakarmaNAM niMdAgarhApazcAttApAdikaraNena ' taNuna iti' tanurlaghurnavati, gardAdikaraNena zithilakarmaiva yAti, na tu dRDhanibAdamityarthaH, athavA 'paritappieNa iti ' pazcAttApakaraNena tanureva svalpa evAdhAro navati, na tu mahAna karmakSaya ityarthaH, yadi ghanamatyartha 'na najamAtti' nodyamaM ka. roti tapaHsaMyamaviSaye tadA svalpa eva karmakSaya ityarthaH, zreNikanAmA rAjA 'taM taha iti' tattena prakAreNa 'paritappaMto iti' hA mayA viratirna kRteti zocannapi narakaM gataH, ataHpazcAttApena svalpa eva karmakSaya ityarthaH // e6 // // mUlam // jIveNa jANi na visa-jiyANi jAIsaesu dehANi // vehiM tana sayalaMpi / tihuaNaM huja pamihA // e7 // vyAkhyA-'jIveNa zati 'jIvana prANadhArakeNa // 37 // For Private And Personal Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI, // 3 // pUrva gRhItvA yAni zarIrANi -- visajiyANi iti' visarjitAni muktAni tyaktAnIti yA- vat. keSu ? jAtizateSu, jAtInAmekeMjhyiAdInAM zateSu zarIrANi, stokairapi 'tana iti' taiH zarIraiH, na tu sarvairityarthaH, 'sayalapi iti ' sakalamapi saMpUrNamapi tribhuvanaM bhuvanatrayaM huja iti ' navet pamiha saMpUrNaM, etAvaMti zarIrANi gRhItvA muktAni tathApi na saMtu Taiti // e|| // mUlam ||-nhdNtmNskessstthi-esu jIveNa vippamukkesu // tesuvi davija kazlAsamerugirisaMninnA kUmA // e|| vyAkhyA-naha iti' nakhA daMtA mAMsaM kezA asthIni, etAni zarIrA'vayavanUtAni, teSAM iMisteSu, kIdRzeSveteSu ? jIvena pUrvanave gRhItvA vipra. mukteSu teSvapi nakhAdiSu, yadi tAni sarvAeyekatra kriyate tadA ' haviU iti' navaMti kailA. so himagiriH, meruH kanakAdiH, girayaH sAmAnyaparvatAH, taiH samAH sadRzAH kUTA iti pu. jA navaMti, ata eteSu na pratibaMdho vidheya ityupadezaH // 7 // // mUlam ||-himvNtmlymNdr-diivoddidhrnnisrisraasii // ahiaparo AhAro // 3 // For Private And Personal Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 38 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir / chuhielAhArina hujA // ee // vyAkhyA -' himavaMta iti ' himavAn parvataH, malayAca lo dakSiNadigvarttI parvataH, maMdaro meruH, dIpA jaMbUddIpAyA asaMkhyAtAH, nadadhayo lavaNAdyAH saMkhyAtItAH, dhariyo'nnapAnAdyAH sapta, eteSAM 66H taiH sadRzA rAzayaH samUhAH kriyate, tebhyo'pyadhikataro'tizayena mahAnAhAro'zanAdikaH kSudhitena bubhukSitenA'nena jIvenADAhA - rito bhavet anaMtAni pulavyANi ekena jIvena nakSitAnIti bhAvaH // ee // // mUlam // - janne jalaM pIyaM / ghammAyavajjagamie taMpi idaM || sabaisuvi agaDatalA y| naI samuddesu navi hujjA // 200 // vyAkhyA -' jantreNa iti ' yadanena jIvena jalaM pItaM, kIdRzena ? ' ghammAyavajagarie iti ' grISmAtapapI mitena etAdRzena tadapi jalaM pUrvajavapItaM idaM iti ' asmin saMsAre yadyekatra kriyate tadA tAvajjalaM sarveSvapi ' agamA iti ' kUpAstaTAkAH sarAMsi, nadyo gaMgAdyAH, samujJaH lavaNAdyAsteSvapi 'na hujA iti' na javetU. sarveyo'pi kUpAdijalenyaH pUrva pItaM jalamanaMtaguNamityarthaH // 200 // 15 // mUlam // pIyaM praNayacIraM / sAgarasalilAna bahuprayaraM // saMsAraMmi aAMte / maU For Private And Personal mAlATA. // 38 // Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. napadeza- NaM anamanAeM // 1 // vyAkhyA-'pIyaM iti ' pItaM anena jIvena stanyavIraM samujalA- dapi 'huja iti' naveta, bahutaraM samujalAdapyanaMtaguNaM mAtuH kIraM pItamityarthaH; saMsAre // 3 // nave kIdRze? anaMte na vidyate aMto yasya tasmin, stanyavIraM kAsAM ? mAtRNAM jananInAM, bAkIdRzInAM mAtRNAM? 'annamannANaM iti ' anyAnAmanyAnAM ninAnAM ninAnAmityarthaH // 1 // // mUlam ||--pttaa ya kAmannogA / kAlamaNaMtaM ihaM sa navanogA | apucvamiva manna / tahavi ya jIvo maNe sukhaM / / // vyAkhyA-pattA iti' prAptAH kAmanogAH. a. nena jIvena kAlamanaMtaM yAvat ' iti ' asmin saMsAre, kIdRzAH kAmanogAH, sa nava6 nogA iti' napanogena sahitA etAdRzA nogA anaMtavAraM prAptAH, apUrvamiva navInamivA'. nanunUtamiva manyate, tathApi ayaM jIvo 'maNe iti ' manasi sukhaM viSayajanitaM navInamiva manyate ityarthaH / / 2 // // mUlam ||-jANai jaha nogihi-saMpayA sabamevaM dhammaphalaM // tahavi daDhamUDhahiyapAve kamme jaNo ramajha // 3 // vyAkhyA-jANa iti' jAnAtyayaM jIvaH 'jadai. // 3 // For Private And Personal Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATo. // 31 // ti' yA nogA iMDiyajanitAni sukhAni, jhayo rAjalakSmyaH , saMpado dhanadhAnyAdyAH, eta- sarva, eveti nizcayena dharmaphalaM dharmasya phalaM kArya, dharmakAraNatvAt, evaM jAnAti, tathApi dRDhamUDhahRdayo dRDhamatyarthaM mUDhamajJAnAvRtaM hRdayaM yasyaitAdRzo jano lokaH 'pAve kamme iti / pApakarmaNi ramate krIDAM karoti natsuko navatItyarthaH, jAnanapi ajAnAna iva pravarga te i. tyarthaH // 3 // // mUlam ||-jaannijii ciMtija / jammajarAmaraNasaMnnavaM urakaM // na ya visaesu virajaH / aho subaho kavajhagaMThI // // vyAkhyA- jANijjara iti' jJAyate guruNAmupadezena ciMtyate vicArya te manasi, kiM tat ? janmA'vataraNaM jarA vayohAniH, maraNaM prANatyA. gaH tatsaMna tajanitaM duHkhaM jJAyate jIvena, tathApi viSayeSu na virajyate na virakto navati, 'aho iti ' mahadAzcaryaM subahaH kenApi zithilIkartuM na zakyaH, kapaTagraMthirmohagraMthiH, tahazAdevAyaM jIvo viSayeSu rajyate ityarthaH // 4 // // mUlam ||-jaann ya jaha mariU / amaraMtaMpi jarA viNAse / na ya naviggo // 31 // * For Private And Personal Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- lon| aho rahassaM sunimmAyaM // 5 // vyAkhyA-jANa iti ' jJAyate evaM yatsarvo'pya- Ka yaM svasvAyuHkSaye mariSyate, amaraMtamapi jIvaMtamapi puruSaM jarA vinAzayati, na cohino lo||37|| kastathApi saMsArAnna khinnI navatItyarthaH, aho iti mahadAzcaryamidaM ' rahassamiti ' ekAM te 'sunimmayaM iti' gADhatvena nirmApitaM // 5 // // mUlam ||-duppyN canappayaM bahu-payaM ca apayaM samiHmahaNaM vA ||annvikevi kayaMto / hara hayAso aparitaMto // 6 // vyAkhyA-'duppaya iti' vipadaM manuSyAdikaM, ca. tuSpadaM gomahiSIpramukhaM, bahupadaM bramarAdikaM, apadaM padarahitaM sAdikaM, samRiMdhanADhya, adhanaM nirdhanaM, vAzabdena paMmitamUrkhAdayaH sarve'pi grAhyAH, anapakate'pyaparAdhamataraNeNApi kRtAMto maraNAMtAna pUrvoktAn sarvAnapi harati mArayati. kIdRzaH kRtAMtaH ? hatA AzA yeneti hatAzaH, punaH kIdRzaH ? ' aparitaMto' apariklinno'khinna iti yAvat // 6 // ||muulm / / na ya najara so diyaho / mariyavaM cAvaseNa saveNa // AsApAsaparo / na kare hiyaM sahi vapno // 7 // vyAkhyA-' na ya iti ' na ca ' najara iti' jJAyate, sa // 3 // For Private And Personal Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo. CA upadeza divaso maraNadivasaH ' mariyavaM iti ' martavyaM, tu avazyenaiva ' saveNa iti ' sarvairapi jIvai. S rityarthaH, AzA manorathAstapA ye pAzAstaiH 'paro iti ' vyAptaH paravaza ityarthaH, etAdR. zatohene ba zo jIvo yad hitaM dharmAnuSThAnAdi, tanna karoti, kIdRzo ? vadhyo maraNamukhe tiSTannityarthaH. // mUlam ||-saMUrAgajala bubbuyovamie / jIvie ya jalabiMducaMcale // juvaNe ya naIvegasannine | pAvajIva kimayaM na bulasi // // vyAkhyA-' saMjharAga iti ' saMdhyAyAM yo rAgaH pItanIlAdiH, jaleSu ye buhudAH sibukAstarupamA yasya, tadetAdRzaM jIvita prANinAM vartate; punaH kIdRzaM jIvitaM ? jalabiMH kuzAgrasthitapAnIyavistacaMcalaM capalaM, atha ca yauvanaM nadIvegena sanninaM sahazaM vartate, tathApi he pApajIva 'kimayaM iti ' jIvitayauvanAsadyasthiraM jJAtvA kimu na pratibodhaM prApnoSi? // // !! mUlam ||-jN jaM naU asuz / lajika kuNiUmeyaMti // taM taM magga aMgaM / navari maNaMgula paDikUlo // e // vyAkhyA-'jaM jaM iti ' yad yad jJAyate'zuci apavitraM, se yenAMgena dRSTena lajjyate, yadaMgaM 'kucaNijamiti' jugupsanIyaM 'eyaMti' etatstrINAM jaghara 9 // 33 // 50 For Private And Personal Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 3 // nAdi tattadaMga mArgayatyanilapati mUDhAtmA 'na varamiti' kevalaM 'maNaMguba iti' madanaH kaM- darpa evAtra pratikUlaH zatruH, tazAdevAyaM jugupsanIyamapyatiramaNIya manyate ityarthaH ||e|| // mUlam ||-sbghaannN patnavo / mahAgaho savvadosapAyaTTI // kAmaggaho purappA / jepanninUyaM jagaM savaM // 10 // vyAkhyA-'saba iti ' sarveSAM grahANAmunmAdAnAM pranava na tpatisthAnaM, mahAgraho mahAnunmAdaH, sarve doSAH parastrIgamanAdayasteSAM pAyaTTI iti' pravargakaH, etAdRzaH kAmagRhaH kAmasamutpannazcittavinramaH, kIdRzaH? purAtmA puSTa ityarthaH, yena kAmagraheNa sarva jagadAnanUtaM parAnUtimAyattIkRtamiti yAvat. ataH kAmagraha eva pustyAjya ityarthaH // 10 // // mUlam // jo seva kiM laha / zrAmaM hAre bubbalo ho // pavitra vemaNussaM / urakANi a attadoseNaM // 11 // vyAkhyA- jo seva iti ' yastaM kAmaM sevate sa kiM lannate ? kiM prApnotItyAha-' thAmaM ti ' vIrya hArayati, purbalaH vINazarIro navati, ana ca prApnoti vaimanasyaM cittogarUpaM, ca punarghaHkhAni rAjayakSmAdirogAna prApnoti 'atta // 3 // For Private And Personal Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza ||3e| dosaNaM iti ' Atmano doSaNA'parAdheneti. // 11 // mAlATa. // mUlam ||-jd kacchulo kacchaM / kaMDuyamANo duhaM muNa surakaM / / mohAnarA maNussA / taha kAmasuI suhaM biMti // 12 // vyAkhyA-'jaha iti ' yathA kachulaH 'kaMDuyamANo iti' nakhA~grevilikhana 'uhaM iti' duHkhaM yadutpadyate tatsukhamiti manyate. 'tahe. ti' tathA mohenA'AturA vihvalA manuSyA vikRtarudhirapuruSavat kAmaHkhaM viSayasevanarUpaM . khaM sukhamiti kRtvA manyate ityarthaH // 12 // // mUlam ||-visyvisN hAlAhalaM / visayavisaM nakkaDaM piyaMtANaM // visayavisAnaMpi. va / visayavisavisUzyA ho // 13 // vyAkhyA-'visaya iti' viSayAH zabdAdayasta viSaM saMyamajIvitavinAzitvAta, kIdRzaM ? hAlAhalaM tatkAlamArakaviSatulyaM, vizadamujjvalaM) zubhraM vA viSaM kAmasevanArUpaM, kIdRzaM? natkaTaM kAlakUTatulyaM - piyaMtANaM ti ' taSiM pi. // 3 // batAM satAM prANinAM, viSaya viSAdannisevitAt 'naMpiva iti ' bahvAhArAdajIrNamiva viSayaviSasyA'tivizUcikA'jIrNa navati, tadA'naMtAni maraNAnyavApnotItyarthaH / / 13 // For Private And Personal Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza- 1 // 36 // dUba S018 // mUlam ||-evN tu paMcahiM AsavehiM / rayamAyaNinu aNusamayaM // canaIduhaparetaM / aNupa riyarseti saMsAre // 14 // vyAkhyA-' evaMtu iti' evamanena prakAreNa tu punaH 'paMcahiM Asavehi iti' paMcanniriMiiyaiH prANAtipAtAdinniA, rajaH pApakarmarUpaM AyaNitu - ti' AdAya gRhItvA 'aNusamayaM iti' pratisamayaM catasRNAM gatInAM nArakAdikAnAM yAni mukhAni, teSAM 'peraMtaM iti' paryaMta yAvat 'aNupariyati iti' bhramaMti saMsAramadhye // 1 // ||muulm ||-svgii parakaMde / kAhiMti atae akayapunA // je ya na sugaMti dhammara / sokaga ya je pamAyati // 15 // vyAkhyA- savagaI iti' sarvAsu gatiSu praspaMdAH parAghartarUpA bhramaNAnIti yAvat. 'kAhiMti ' kariSyati. kasmin anaMtake aMtarahite'tsiMsAre ityarthaH, ke kariSyati ? akRtapuNyAH, ca punarye prANino dharma 'rgatiprapatatprANinAM dhAraNarUpaM jinanASitaM na zRevaMti, ca punaH zrutvApi dharma nizamyApi ye pramAdyaMti pramAdamAcaraMti, te naMtavAraM caturgatiparAvartAna kurvatItyarthaH // 15 // paNusiThA ya bahuvida / midiThIya je narA ahamA // banikAzyaka RECERESTHA // 36 // gamatama For Private And Personal Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir // 3 // napadeza- mmA / sugaMti dhammaM na ya kareMti // 16 // vyAkhyA-'aNusiThA iti' bahuvidhaM bahunniHpramAlATo, M kAraiH 'aNusiSThA ya iti ' anuziSTA dharmopadezAdinA preritAH, etAdRzA ye mithyAdRSTayaH samyagjJAnarahitA adhamA madhyamA narA navaMti, kIdRzA narAH ? bAni nikAcitAni, na nAdInAM karaNAdInAmanyatareNApi haptumazakyAni, etAdRzAni karmANi jJAnAvaraNAdIni yaiste, etAdRzAste puruSAH kadAcitsvajanAdipreraNayA dharma zRevaMti, paraM na kurvaiti samyam nAcaraMti, ato laghukarmaNAmeva suprApo'yaM dharma ityarthaH // 16 // // mUlam ||-paMcevi nanikaNaM / paMceva raskikaNa nAvaNaM // kammarayavippamukkA / sigazmaNuttaraM pattA // 17 // vyAkhyA-paMcevitti ' paMca hiMsAdIni padAni 'nanikaNaM i. ti' tyaktvA, eveti vAkyAlaMkAre, ahiMsAdIni paMca vratAni ' nAveNa iti ' nAvena zukSAtmapariNAmena ' rakhikaNa iti' rakSayitvA pAlayitvetyarthaH, karmANi jJAnAvaraNAdInyeva ra // 3 // jAMsi, tairvipramuktA aSTakarmarajomalakapaNonUtavizadAtmannAvA ityarthaH, etAdRzA anutnarAMsarvotkRSTAM sigiti prAptAH, aneke prANina iti zeSaH, ato hiMsAdityAgAdahiMsAdipAlanameva For Private And Personal Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. upadeza- sigitinibaMdhanamityarghaH // 17 // K // mUlam ||-nANe daMsaNa caraNe / tabasaMyamasamizguttipaccitte // dmnssggvvaaii| // 3 // davAI asniggahe ceva // 17 // vyAkhyA- nANe iti ' jhAne samyagavavodharUpe, darzane ta tva jJAnalakSaNe, caraNe iti cAritra AzravanirodhalakSaNe, tapasi hAdazannede, saMyame saptadazanede, samitayaH samyakpravRttirUpA iryAsamityAdayaH paMca tAsu, guptayo nivRttirUpA manogu. ptyAdayastAsu, prAyazcitte pApa kriyAnivRttirUpe dazaprakAra, dame paMceMzyidamanarUpe, natsarge zubhamArgAcaraNarUpe, apavAde rogAdikAraNe samutpanne vivarjitavastugrahaNarUpe jhyAdicaturvidhe'nnigrahe, annigrahazcaturdhA, vyataH 1 ketrataH 2 kAlataH 3 nAvatazca 4 // 10 // // mUlam ||-sdhnnaayrnnaae| nica najjuna esaNAgni // tassa navoditaraNaM / pavajA eyajammaM tu // 15 // vyAkhyA-'saddahaNA iti ' zramAnapUrvakaM yadAcaraNaM, e- teSu padArtheSu zrajhyADAcaraNenetyarthaH, zradhAnamaMtareNAcaraNaM na mokSasAdhakaM, yataH--kriyAzU8 nyasya yo nAvo / nnAvazUnyasya yA kriyA // anayoraMtaraM dRSTaM / nAnukhadyotayoriva // 1 // // 3 // For Private And Personal Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza. mAlATo, // nityaM niraMtaramuyuktaH saMghamArAdhane nadyamavAna, eSaNAyAM citvAriMzadoSarahitAyAmAhAra- zukSau sthitaH, tasyaitAdRzaguNaviziSTasya sAdhonavodadhitaraNaM navasamuztArakaM navati, pravrajyAzabdena dIkSAgrahaNaM, tu punarjanmazabdena mAnuSyaM, etAdRgguNa viziSTasyaiva navasamuztAraNaM, e. tagirahitasya dIkA janma ghyamapi nirarthakamevetyarthaH // 17 // // mUlam ||-je gharasaraNapasahA / ukkAyarina sakiMcaNa asaMjayA // navaraM muttUNa gha. raM / gharasaMkamaNaM kayaM tehiM // 20 // vyAkhyA-'je ghara iti 'ye yatayo gRhasya zaraNaM sa. jIkaraNaM tatra prasaktAstadAraM nasahitA ityarthaH, SaTkAyAnAM pRthivyAdInAM ripavo virAdhakAH, sakiMcanA cyAdiparigrahasahitAH, asaMyatA asaMvRtamanovAkAyayogA ityarthaH, etAdRzaiH kiM kRtamityAha-navaraM kevalaM pUrva gRhaM muktvA veSamiSeNa 'tehiM iti ' taiH sAdhuveSadhArakairasaMyatai. gRhasaMkramaNaM kRtaM, nava!nagRhapravezo vihitaH, anyatkimapi netyarthaH // 20 // // mUlam ||-nssutnmaayrNto / baMdha kammaM sucikaNaM jIvo // saMsAraM ca pavaza / mAyAmosaM ca kuvara ya // 21 // vyAkhyA-nassuttamAyaraMto iti' natsUtraM sUtravirukSmA 3e For Private And Personal Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 10 // caran samAcarana badhnAti AtmapradezaiH saha saMkliSTaM karoti. kiM ? karma jJAnAvaraNAdi, kITa- zaM? sucikkaNaM atigADhaM nikAcitamityarthaH, 'jIvo iti' so'yaM jIvaH punaH kiM karoti ? saMsAraM pravAhite vaha prApayati ca punaH 'mAyAmosaM iti'mAyAmUgAM mAyAyuktamasatyanASa. garUpamaSTAdazapApasthAnakaM karoti, tatpratyayamanaMtasaMsAravAhanaM karAtIta nAvaH // 1 // ||muulm ||-jA giehara vayalovo / ahava na gila sarIrabuna // pAsabasaMgamovi ya / vayalovo to varamasaMgo // 22 / / vyAkhyA-' ja iti ' yadi gRhNAti pArzvasthAnItamAhArAdi tadA vratalopo vratanAzo navati. athavA tana gRhNAti tadA ' sarIravuna ti zarIravyunjedo navati, unnayathApi kaSTaM. api ceti nizcaye, pArzvasthasaMgame kRte eva yadi va. talopo navati -- to iti' tadA ' asaMgo iti' pArzvasthA'saMgama eva varaM prdhaanmityrthH|| // mUlaM // AlAvo saMvAso / vIsaMnno saMthavo pasaMgo ya // hoNAyAredi samaM / sa- vajiNiMdahiM pamikucho // 33 // vyAkhyA-' pAlAvo iti' AlApaH pAvasthena sAjapanaM, saMvAsastena sAImekatra vAsaH, vizraMno vizvAsaH, saMstavaH paricayaH, prasaMgo vastrAdi // 7 // For Private And Personal Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATo. // 40 // gRhaNArpaNAdivyavahAraH, hInAcAraiH pArzvasthAdintiH samaM sAImete padArthAH sarvajinedaiH sarva- tIrthakaraiH SannAdinniH 'pamikuchA iti' niSiHkSaH, ekaikApekSayaikavacanaM // 23 // // mUlam || annunjNpiehiN| hasiehiM nasiehiM khippmaannotr|| pAsamaprayAre / balAvi jaz vAnalI ho // 24 // vyAkhyA-annuna iti ' anyo'nyaM parasparaM jalpitai SitairvikathAdikathanairityarthaH, hasitairdAsyaiH, narSitai romojamaiH kRtvA 'khippamANo ai. ti' pArzvasthAdiniHpreryamANaH pArzvasthAnAM madhye balAdapi igadapi yatiAkulo navati, svadharmAnaTo navatItyarthaH, atastatsaMgamastyAjya evetyartha // 24 // // mUlaM // loevi kusaMgai-piyaM jaNaM duniyamazvasaNaM // niMdA nirujjamaM piyakusIlajaNameva sAhujaNo // 35 // vyAkhyA-loevi iti' lokamadhye'pi kusaMgatiH priyA vajanA yasyaitAdRzaM janaM lokaM 'duniyacaM iti ' duSTaM viparItaM veSadhAriNaM, ativyasa- namatidyUtAdivyasanasahitametAdRzaM yathA niMdati lokastathA nirudyama cAritraviSaye zithilAdaraM, priyA vallanAH kuzIlajanA yasyaitAdRzaM kuveSadhAriNaM, eveti nizcaye sAdhujano niMdati // SHOK // 1 // For Private And Personal Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 402 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir // mUlam // -niccaM saMkiyanIna / gammo sabassa khaliyacAritto // sAhujaNassa zravamana | manuvi purA duggaI jAi // 26 // vyAkhyA- ' nicaM iti ' nityaM zaMkito mA kopi madIyAM pravRttiM kathayatu, 'jIna iti ' jItaH punaH kIdRzaH ? sarvasya bAlAderapi gamyaH parAnavituM yogyaH, etAdRzaH kaH ? skhalitacAritraH skhalitaM virAdhitaM cAritraM yenaitAdRzaH, so'tra kIdRzo bhavati ? sAdhujanasyA'vamato'niSTo bhavatIha loke, mRto'pi paralokaM prAptoSpi durgatiM yAti gati, ataH prANAMte'pi cAritraM na virAdhanIyamityupadezaH // 26 // // mUlam // giripupphasuA / suvidiya prAharaNaM kAraNa vidannU || vajjijja sIlavigale / najjU sIle davija jaI || 27 // vyAkhyA - giriH parvataH, tAtsyyAttazyapradeza iti nyAyAgirisamIpavarttino lokA jillAdayasteSAM zukaH, puSpazabdena vATikopalasAM tasya zukaH, tayordvayoH, he suvihita he suziSya 'prAharaNaM iti' nadAharaNaM tayoH zukayoH, kIdRzamudAharaNaM? kAraNaM guNadoSayoH, uttamAdhamasaMsagoM guNadoSakAraNamiti jJAtvA zIlavikalAnAcArarahitAn varjayet tatsaMgaM tyajedityarthaH, ' majjuya iti ' nadyamavAn zIle cA For Private And Personal (mAlATI. // 402 // Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- // 3 // ritrAcAre ' havija iti ' navet yatiH sAdhuH // 27 // atra zukayorudAharaNaM mAlATo. vasaMtapure pattane kanakaketurnUmipAlaH, sa ekadA vanakrIDAM kartuM bahirnirgato vakrazikSitenAzvenApahRtaH zrAMto vanamadhye ekAkI paribhramana, tatra jalpato bahujanAnAkarNya vizrAmArtha yAvajavati, tAvadRkazAkhAvabaipaMjarasthita ekaH zuko jajalpa, are dhAvata nillAH ko'pi mahAna rAjA gavati, enaM gRhNIdhvaM ? lakSAmitaM dhanaM dAsyatIti zukavAkyaM zrutvA bahavo nillA dhAvitAH, tAna dRSTvA rAjA pavanajavenAzvena satvaraM calitaH, kaNena ca yojanamekaM jagAma. tatraikastApasAzramastena dRSTaH, tatpArzve ca samIcInakA puSpavATikA dRSTA, tasyA naJcavR. kopari paMjara sthita ekaH zuko vartate, tena nazyaMta rAjAnaM samAgacaMtamavalokya jalpitaM, no tApasA Agavata Agalata ? navadAzrame ko'pi mahAnatithirAgati; tatsevAM kuruta? etat) zukavAkyazravaNataH saMjAtaharSAH sarve'pi tApasAH sanmukhaM gatAH, rAjAnaM svAzramaM cAninyuH // 43 // tasya cA'zanAdinA saparyA kRtA, rAjA'tIvatuSTo jAtaH, tadA rAjJA tasmai zukAya pRSTaM no zukarAja navatsadRza eva zuko nilapalTayAM mayA dRSTaH, tena ca mama baMdhanopAyaH kRtaH, tva For Private And Personal Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 44 // yA tu me mahatI naktiH kAritA, tatki kAraNaM? zukenoktaM kAdaMvayA~ mahATavyAM vaTavRde sa cAhaM hAvapi bhrAtarau vasataHsma; yorapyekaH pitA, mAtApyekA; paramiyAna vizeSaH, sa pallinillaihItaH parvatasamIpe ca sthitaH, iti tasya parvatazuka iti nAma jAtaM, athAhaM tApasaigRhito'syAM vATikAyAM ca sthApitaH, tataH puSpazuka iti mamApi nAma jAtaM. tatra tiSTatA tena nillAnAM mukhAnmAraNabaMdhanakuTanagrahaNAdIni vacanAni zRNvatA tAdRzaM zikSitaM. atha mamApi tApasasaMgatyA zunnazabdAni zRNvataH zunna eva guNaH samutpannaH, tato he rAjan pratyakadRSTametat zunnAzunnasaMgatiphalaM. yata naktaM-mahAnunnAvasaMsargaH / kasya nonnatikAraNaM // gaMgApraviSTarathyAMbu / tridazairapi vNdyte|| // 1 // iti. varaM parvatadurgeSu / bhrAMtaM vanacaraiH saha // na mUrkhajanasaMparkaH / surenavaneSvapi // // // iti zrutvA rAjA prasanno jAtaH, tAvatsarvamapi pRSTataH svasainyamAgataM, rAjA svanagaraM gataH, zvaM saMgatiphalaM vicArya zithilAcAriNAM saMgatistyAjyA, tapasi ca yatno vidheyaH, site'pyuktaM-varamaggimi paveso / varaM visudeza kammuNA maraNaM // mA gahiyacayanaMgo / mA // 4 // For Private And Personal Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 405 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir yaM khalisIsa // 1 // iti girizukapuSpazukayoH saMbaMdho'STapaMcAzattamaH // 8 // // mUlam // - nasannacaraNakaraNaM / jailo pappa kAraNaM vaMdeti paraM / je suvizyaparamatrA / te vadato nivAraMti // 28 // vyAkhyA -' nasanna iti ' avasannaM zithilaM caraNaM mahAvratAdimUlaguNarUpaM, karaNaM paMcasamityAdi uttaraguNarUpaM yasya, etAdRzamapi yatayaH sAdhavaH kAraNaM prApya nirvAhapramukhaM kAraNamapekSya yatayaH zithilAcAramapi vadate; paraM ye suviditaparamArthA jJAtatatvAH, suvihitavaMdApanamasmAkaM na ghaTate iti jJAtanijadoSA etAdRzAH pArzvasthA vaMdamA nAnapi tAn sAdhUnnivArayaMti, yUyaM mAM mA vaMdateti vArayati // 28 // !! mUlam // - suvihiyavaMdAvato / nAsera appayaM tu supadAna || Duvihapada vippakko / kahamappaM na yAlai mUDho || 2 || vyAkhyA - ' suvidiya iti ' suvihitAnuttamasAdhUn vaMdApayan taM vadatamanivArayan kiM karoti ? ' nAsera iti' nAzayati, ' appayaM iti ' svakamAtmAnaM, kasmAt ? tu nizcaye, supathAnmokSamArgAdAtmAnaM nAzayati. ' duvihapaha iti ' chiprakArau paMthAnau mAga zrAvaka sAdhumArgalakSaNau, tAbhyAM vipramukto bhraSTaH san kathamAtmAnaM For Private And Personal mAlATa]. // 405 // Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 406 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir na jAnAti ? mUDho mUrkhaH, yadahaM mArgaiyATo javAmi, mama kA gatirjAvinIti // 25 // // mUlam // - vaMdana kAlaMpi / cezyAeM zrayathuzparamo // jirAvarapa mimAgharaghUvapupphagaMdhacaNujjutto // 30 // vyAkhyA- ' vaMdai iti ' Avaka najayakAlamapi caityAni vaMdate, kIdRzaH saH ? stavo naktAmarAdistavanaM, stutiH saMsAradAvAdikA, tayoH paramaH pradhAnaH, punaH kIdRzaH zrAdaH ? jinAnAM pratimA biMbAni, gRhANi caityAni teSu dhUpo'gurupramukhaH, pupANi mAlatIpramukhANi gaMdhAH sugaMdhavyANi tairarcanaM pUjanaM tatroyukta nadyamavAnetAdRzaH zrAdo javatItyarthaH // 30 // || mUlam || - suviziSThiya egamaI | dhammaMmi anannadevanaM puNo // na ya kusamaesurajjai / puvAvaravAhayacesu // 31 // vyAkhyA - 'suvilitriya iti' suvinizcitA nizcalA ekA matirbudhiryasyaitAdRzaH, kasmin ? 'dhammaMmi iti ' dharme jinadharmaviSaye, punaH kIdRzaH ? ' anannadevana iti ' na vidyate'nyo jinavyatirikto devo yasyaitAdRzaH zrAdaH ' kusumaesu iti ' kuzAstreSu na ca rajyati na ca rakto javati kIdRzeSu kuzAstreSu ? pUrvAparaM vyA For Private And Personal mAlATI. // 406 // Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATo, // 40 // hatA viruvA vighaTamAnA arthA yeSu tAni, etAdRzeSu udmasthAnASitatvAdisaMbaMdhvityarthaH // 31 // // mUlam ||-draa kuliMgINaM / tasathAvarannUyamaddaNaM vivihaM // dhammAna na cAliGa / devehiM saIdaehiMpi // 32 // vyAkhyA-daNa iti ' dRSTvA, kutsitaM liMgaM yeSAM te kuviMgino bauhAdayasteSAM, kiM dRSTvA ? sA hIMzyiAdayaH, sthAvarAH pRthivyAdayo ye nUtAH prANinasteSAM maInaM vinAzanaM, kIdRzaM ? vividhaM svayaMpAkAdyanekaprakAra; dharmAjinoditAnna cAsyate samyagajinadharmaraktaH zrAi ityarthaH, kairna cAsyate ? ' devehiM iti ' sarvairapi devaiH, kIdRzaidevaiH? seMkairiisa hitairapi / / 3 / / // mUlam ||--vNd paDipunaz / pajjuvAse sAhUNo sayayameva // para suNeza gunne|| jaNassa dhamma parikahe // 33 // vyAkhyA-'vaMda iti ' baMdate praNAmaM karoti, pratipRca. ti svasaMdehaM pRvati, paryupAste sevAM karoti, kasya ? sAdhormuktimArgasAdhakasya muneH, vina- ktivyatyayAtsAdhUna vaMdate pratipRcati sAdhUna paryupAste suzrAda iti zeSaH, kathaM ? satatameva niraMtarameva, punaH zrAH kiM karoti ? pati dharmazAstra, zRNotyarthato jinanASitaM, 'guNe // 40 // For Private And Personal Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 40 // MEAN iti ' yatpavitaM tadarthato vicArayati, punarjanasyA'jJAtalokasya dharma parikathayati AtmIya- buddhyA'nyaM bodhytiityrthH|| 33 // // mUlam ||-dddhsiilvyniymo| posahayAvassaesu askalina // manamajamaMsapaM. cavihaM / bahuvIyaphalesu pamikato // 34 // vyAkhyA-' daDhAti ' punaH zrAdaH kIdRzo navati ? dRDhaM zIlaM sadAcAraH, vratAni aNuvratAni, teSAM niyamo nizcayo yasyaitAdRzaH, poSaM dha. masya puSTiM dadhAtIti nirutyA pauSadho'STamyAdiparvasu sAvadyatyAgarUpo niyamavizeSaH, AvazyakAnyavazyaM kartavyAni sAmAyikAdIni SaT, teSvaskhalito niratIcAra ityarthaH, madhu dauI, madyaM surA, mAMsaM pizitaM, paMcavidhAni paMcaprakArANi vaTouMbarAdIni jIvasaMsaktAni, bahubIjAni vRtAkapramukhANi, etAdRzAni phalAni, pazcAtsarveSAM iMghaH, teSu pratikrAMtaH, prAkRtatvAttecyo nivRtta ityarthaH, arthAdanadayAdiniyamavAnityarthaH, etAdRzaH zrAkSe navati. // 3 // // mUlam ||-naahmmkmmjiivii / paJcarakANe aniskamujjutto // satvaM parimANakaDaM / avarana taMpi saMketo // 35 / / vyAkhyA-' nAhamma iti' adharmeNa karmaNA iMgAlAdipaMca // 4 // For Private And Personal Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATo, // dazanadAnAmanyatareNa jIvatItyevaMzIlo na navatIti nA'dharmakarmajIvI zuvyavasAyakArItya- rthaH, pratyAkhyAne dazavidhe anIkSNaM niraMtaramudyukta natsAhavAn navati. punastasya zrAisya sarva dhanadhAnyAdikaM 'parimANakam iti ' pramANakRtaM navati parigrahapramANavAna navatItyarthaH, yatpunaraparAdhyati AraMnAdikaM karoti tadapi zaMkamAna zva karoti, AlocanAdigrahaNena tasmAdapi zukSe navatItyarthaH / / 35 // // mUlam ||-niskmnnnaannnivaann-jmmnnuumin vaMdara jiNANaM // na ya vasa sAhujaNa-virahiyaMmi dese bahuguNevi // 36 // vyAkhyA-'niskamaNa iti' niSkramaNaM tIrthakarANAM dIkSA, jJAnaM kevalaM, nirvANaM muktiH, janma prasUtiH, teSAM nUmayaH sthAnAni kalyA. makasthAnAnItyarthaH, vaMdate namaskaroti, keSAM kalyANakasthAnAni? jinAnAM tIrthakarANAM, pu. naH zrAiH sAdhujanavirahite bahuguNe'pi aparA'nekaguNasahite'pi, etAdRze'pi sAdhuvidAra- rahite deze na ca vasati na vAsaM karoti // 36 // // mUlam ||-prtibiyaann parAmaNa / nanAvaNa thupaNa natirAgaM ca // sakAraM sammA52 e For Private And Personal Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 410 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir eM / dANaM viSayaM ca vajjei // 37 // vyAkhyA -' paratibiyANa iti ' punaH zrAddhaH paratIthiMkAnAM badhatApasAdInAM praNamanaM praNAmakaraNaM varjayati, punasteSAmunAvanaM parasyAgre takulaprazaMsanaM varjayati, punaH 'thurANa iti ' bauddhAdInAmagre tadIpadevastavanaM varjayati punasteSAM naktirAgaM bahumAnaM varjayati punasteSAM satkAraM vastrAdidAnaM varjayati, punasteSAM sanmAnamAgate'nyuvAnaM na karoti, punasteSAM supAtrabuddhyA jojanAdidAnaM varjayati punarvinayaM pAdapra kAlanAdirUpaM varjayati // 37 // tarhi keSAM jojanAdi pAtrabuddhyA dadAti ? tadAha // mUlam || - paDhamaM jaIla dAUrA / appalA pAmikA pArera || asai suvihiANaM / bhuMjeza kayadisAlona // 30 // vyAkhyA- ' paDhamaM iti prathamaM pUrvamityarthaH, yatInAmiMyidamanaprayatnavatAM sAdhUnAM ' dAUrA iti ' zrAtmanA svayaM ' paNa miLaNa iti ' praNamya praNAmapUrvakaM prathamaM sAdhUnAM datvetyarthaH, pazcAtsvayaM pArayati jojanaM karoti; ' asa iti ' sAdhavo yadi na javaMti tadA kiM karoti ? suvihitAnAM zuddhacAritravatAM kRtadizAlokaH san bhuMkte jojanaM karoti. diganimukhaM vilokayati, yadi sAdhavaH samAgacchati tadA na For Private And Personal mAlATI. // 410 // Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATo, R // 31 // vyamiti vicArya nojanaM karotItyarthaH // 30 // // mUlam ||-saaduunn kappaNijaM / jaM navi dinnaM kahiMvi kiMpi tahiM // dhIrA jhuttkaarii| susAvagA taM na bhuMjaMti // 35 // vyAkhyA-'sAhUNa iti' sAdhUnAM kalpanIyameSagIyaM zukSamityarthaH, etAdRzaM yanaiva dinnaM iti ' dattaM 'kahiMvi iti' kasminnapi dezakAlaviSaye, kimapIti stokamapi ' tahiM iti' teSAM sAdhUnAM, dhIrAH sattvavaMto yathoktakAriNo yAdRzaH zrAimArgastasya karttAra ityarthaH, etAdRzAH suzrAvakAH suzrA yatsAdhUnAM na danaM ta. nna bhuMjate ityarthaH // 3 // // mUlam ||-vshiisynnaasnntn-paannnesjvupnaaii // javi na pjtndhnno| thovAvihu movayaM de // 40 // vyAkhyA-vasahI iti' vasativAsasthAnaM, zayanaM zayanArtha paTTikA, AsanaM pAdapIgadikaM, naktamannaM, pAnaM jalaM, naiSajyamauSadhaM, vastraM pAtraM caiteSAM iMchaH evamAdiryasya tat, yadyapi na paryAptaM pUrNa dhanaM yasya saH, etAdRzo yadyapya'saMpUrNavanatvAttaM pU. Na dAtumasamarthastathApi stokAdapi 'hu ityalaMkAre ' stokaM dIyate, saMvinAgaM vinA na no // 11 // pa For Private And Personal Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 412 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ktavyamityarthaH // 40 // // mUlam // - saMvaracAnammAsiesu / aThThAdiyAsu zratidIsu saGghA // yare laggai ji- varapUtaguNe // 41 // vyAkhyA -' saMvancara iti ' vArSike parvaNi ' cAnammA liesu iti ' caturmAsItrayeSu ' aThThAdiyAsu iti ' caitrASADhAdyaSTAhikAsu 'tihIsu iti ' aSTamyAditithiSu eteSu zubhadivaseSu vizeSataH sarvAdareNa sarvodyamena lagati zrAsakto javati, ke? navarANAM pUjA ktistapaH SaSTASTamAdi, guNA jJAnAdayasteSu vizeSata AdaravAn javatItyarthaH // 41 // punaH zrAddhaH kiM karotItyAha - // mUlam // - sAhU cezyANa ya / paDalIyaM tada avannavAyaM ca // jirApavayasta - hizraM / sarvvachAmeNa vArei // 42 // vyAkhyA -' sAhU iti sAdhUnAM munInAM caityAnAM jinaprAsAdapratimAnAM pratyanIkamupAzvakArakaM ' taha iti ' tathA ca punaravarNavAdakaM kuvacanajAnakaM, jinapravacanasya jinazAsanasyA'ditama hitakArakaM zatru mityarthaH, evaMvidhaM janaM sa zrAkaH,' sancAmeNa iti svakIyasarvazaktyA nivArayati // 42 // For Private And Personal mAlATI. // 412 // Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATA. // 13 // // mUlam ||-viryaa pANavahAna / virayA nicaM ca aliyavayaNA // virayA corikA- n| virayA paradAragamaNA // 3 // vyAkhyA-virayA iti ' viratA nivRttAH, kasmAt ? prANavadhAjIvamAraNAt, ca punarviratA nivRttAH 'nicaM iti' nityaM sadaivAlIkavacanAnmi. thyAnASaNAt, punaH kIdRzAH zrAkSAH ? viratAH 'corikAna iti ' cauryAt, punarviratAH kasmAt ? paradAragamanAt parastrIsevanAt // 3 // // mUlam ||-viryaa pariggahAna / aparimiyAna aNaMtatAna // bhudossNkulaan| narayagagamaNapaMthAna // 4 // vyAkhyA-virayA iti' punaH kIdRzAH? viratAH parigrahA. tU dhanadhAnyAdinavavidhaparigrahAt, kIdRzAtparigrahAta ? aparimitAdakRtaparimANAt. punaH kI. dRzAt ? anaMtatRSNAtu, anaMtA tRSNA lono yasmAtsa etAdRzAtU, punaH kIdRzAtparigrahAt bahavo doSA vadhabaMdhAdayastaiH saMkulAnRtAt. punaH kathaMnUtAtparigrahAta ? narakagatyAM yajamanaM tasya paMthA mArgastasmAt // 4 // // mUlam ||-mukkaa ujaNamittI / gahiyA guruvayaNasAhupaDivattI // mukko paraparivA // 13 // For Private And Personal Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, napadeza- gahina jiNadesina dhammo // 45 // vyAkhyA-mukkA iti' punaH suzrAvakairjana- - maitrI khalasaMgatirmuktA, yairguruvacanasya tIrthakarAdivacanasya sAdhvI zojanA pratipattiH pratijJA // 15 // gRhItAMgIkRtA. punayaH paraparivAdaH parApavAdanASaNaM muktaM, punajinadarzito jinanASito dharmo gRhItaH // 5 // // mUlam ||-tvniymsiilkliyaa / susAvagA je havaMti iha suguNA // tesiM na . lahAI / nivANavimANasurakAI // 46 // vyAkhyA- tava iti' tapo hAdazannedaM, niyamo. 'naMtakAyAdipratyAkhyAnaM, zIlaM sadAcArastaiH sahitAstaponiyamatatparA ityarthaH, etAdRzA ye iha loke suzrAvakA navaMti, kIdRzAH? suguNAH zonnanA guNA yeSu te suguNAH, etAdRzAnAM zrAkSAnAM kiM phalaM navatItyAha-teSAM zrAdAnAM na kurlannAni na pApAni, kAni ? ni ryANaM muktiH, vimAnaM devamaMdiraM, tayoH saukhyAni, svargasaukhyAni bhuktvA paraMparayA muktima- * pyavApnuvaMtItyarthaH / / 46 // mUlam ||--siij kayAvi guru / tapi susIsA sunikaNamahurehiM // magge gvaMti pu. // 14 // For Private And Personal Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir napadeza- // 15 // ravi / jaha selagapaMgo nAyaM // 47 // vyAkhyA-sIja iti' kadAcitkarmavaicicyA- mAlATo, rurapi sIdenmArgAchipilo naveta, tamapi bhraSTAcAramapi nijaguruM suziSyA uttamaziSyAH sunipuNamadhurairatizayena dakSakomalairvAkyai riti zeSaH, mArge saMyamamArge punarapi sthApayaMti, natpathagAminaM satpathamAnayaMti, yati dRSTAMte'tra selakanAmAcAryaH, paMthakanAmA ca ziSyastayo-) timudAharaNaM // 7 // atra kathAnakaM dhanadanirmitAyAM zrIhArikAyAM puri zrIkRSNAnidhAno vAsudevo rAjyaM karoti. tasyAmekA zrAvaccAnAnI sArthavAhI parivasati, tadaMgajasthAvaccAkumAro chAtriMzatkAminIpatiratIvasuMdaro maMdire doguMdakavaviSayasukhAnyupabhukte. tadavasare zrInemijinastatrAgAt, puruSasahasreNa sAI sthApatyAputreNa cAritraM gRhItaM, krameNa sa caturdaza pUrvANyadhItavAna. ekavAraM zrInemijinAjhA gRhItvA sahasraziSyaparivRto'sau nUmau viharanekadA sellakapuramAgataH sthApatyApu- // 15 // trAnagAraH, tannagarapatiH sellako nAma rAjA vaMdanArthamAgataH, sthApatyAputrAcAryapAdhai chAdazavatadhArI zrAvakazca jAtaH, pazcAtte viharaMtaHsaugaMdhikAyAM puryAM nIlAzokavane samavasRtAH, tatra zu. For Private And Personal Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadezA- kaparivrAjakannaktena sudarzanazreSTinA sthApatyAputrAcAryapArzve mithyAtvaM zaucamUlaM dharma tyaktvA mAlATI, Ka zrIjinAnAM vinayamUlo dhaugIkRtaH, sA pravRttiH zukaparivrAjakeza zrutA, sahasraziSyaparivR. // 16 // to'sau tatrAgatya sudarzanazreSTinaM pRSTavAn. no sudarzana ! asmadIyaM zaucamUlaM dharma tyaktvA vinayamUlo'yaM dharmaH kasya pArzve tvayA) gRhItaH? sudarzanenoktaM mayA vinayamUlo dharmaH zrIsthApatyAputrAcAryANAM pArce gRhItaH, te'pi guravo'traiva vasaMti, spaIyA sudarzanena sAI so'pi tatrAgataH, sthApatyAputreNa vAde niruttarI. Ka to vinayamUlaM dharma satyaM jJAtvA sahasraziSyaparivRtena tena zukena cAritraM gRhItaM; krameNa ca hAdazAMgAnyadhItAni. yogyaM jJAtvA tamAcAryapade saMsthApya zrIsthApatyAputrAcAryAH zrI. zatrujaye gatvA sahasrasAdhuniH sAImekamAsikyA saMlekhanayA kevalamavApya modaM gatAH, zrI. zukAcAryAH sahasraziSyaiH parivRtA ekavAraM zrIselakapuraM gatAH, tadA selakarAjA zrIzukA- // 16 // cAryavaMdanArtha nirgataH, dharma zrutvA pratibujhe maMDukumAraM rAjye saMsthApya paMdhakaprabhRtitiH paMcazatImitairamAtyaiH sAI cAritraM jagrAha; krameNa sa hAdazAMgIdhArako jAtaH, tamAcAryapade saM For Private And Personal Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATo, // 17 // sthApya zrIzukAcAryaH zrIsiigirAvanazanaM kRtaM. sahasraziSyaparivRtA mAsAMte kevalamavApya modaM prAptAH, tadanaMtaraM zrIselakAcAryasya arasavirasAhArataH zarIre mahAMto rogAH samutpanAH, soDhumazakyAstathApi pustapaM tapastapyamAnA ekadA te salakapuramAgatAH, maMDukanAmA rAjA vaMdanArthaM gataH, dezanAM zrutvA jIvAjIvAdinavatatvajJAyako jAtaH, pazcApituH sellaka. rAjarSeH zarIraM zuSkaM rudhiramAMsavarjitaM dRSTvA maMDukarAjhA vijJaptiH kRtA, no svAmin navadIyaM zarIraM rogajarjaraM dRzyate, tato'traiva madIyayAnazAlAyAM tiSTata? yathAhaM zudvauSadhena pa. thyatnojanena ca navadIyaM zarIraM rogarahitaM karomi. AcAryeNApi tatpratizrutaM, yAnazAlAyAM sthitAH, rAjhApi auSadhAdinA cikitsA kArApitA, rogA gatAH, tathApi rAjJaH sarasAhAragRhaNena te gRdhrA jAtAH, kutrApi vihAraM na kurvati. ___tadaikaM paMthakanAmAnaM ziSyaM tatpArzve sevArtha muktvA'nyaiH sarvairapi ziSyairvihAraH kRtaH, pa- zcAtselakAcAryA atIvarasalaMpaTA jAtAH, paMzrako'pi teSAM samyak sevAM karoti. azuzmapyAhAramAnIya gurave dadAti, svayaM ca zukSmAhAraM gRhNAti. ekavAra kArtikacaturmAsikadine // 17 // For Private And Personal Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATo, // 1 // guravaH sarasAhAraM kRtvA sukhaniiyA saMdhyAyAmeva suptAH saMti. etasminnavasare paMzrakazcAturmA- sikapratikramaNaM kurvana gurucaraNe mastakamAropya cAturmAsikatAmaNakaM kAmayati. tAvad guravo gatanijJa jAtAH, krodhAturAH kathayatisma kena pApIyasA mama nizanaMgaH kRtaH? tadA paM. akenoktaM nagavannadya cAturmAsikakSAmaNakaM kurvato mama mastakaM navaJcaraNe lagnaM, tena navatAM nizaMtarAyaH saMjAtaH, kaMtavyo'yaM mamAparAdhaH, adyapranRtyetAdRzamaparAdhaM na kariSyAmI. ti vAraMvAraM svAparAdhameva vadaMtaM taM dRSTvA gurucittaM sAvadhAnaM jAtaM, manasi te ciMtayituM lagnAaho! kIdRzIya ziSyakamA ! dhanyo'yamadhanyo'haM yadadya cAturmAsikadine'pi sarasAhAraM bhutvA supto'smIti svAtmaniMdAM kurvatastasya vairAgyamutpannaM. paMdhakaM kathayati no vatsa tvayA'. dya navasamujhe nipatanahamur3anaH, iti kayitvA sa pramAdaM vihAya zuI cAritraM jagrAha. sarvepi ziSyA gurusamIpamAgatAH, pazcAbahukAlaM bahUna navyAn pratibodhya paMcazataziSyasahitA- ste zrIzatrujaye'nazanena sihiM gatAH, evaM suziSyAH pramAdinaM nijagurumapi sanmArgamAnayaMtIti paMthakaziSyadRSTAMta ekonssssttitmH|| ee // // 10 // For Private And Personal Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // mUlam ||-ds dasa divase divase / dhamma boheza ahiva ahiayaro // zya nadise. sattI / tahavi ya se saMjamavivattI // // vyAkhyA- dasa dasa iti ' dazadazasaMkhyAkAn puruSAn divase divase iti pratidinaM dharma bodhayati, athavA dazato'pyadhikatarAnarAn bodhayati vacanalabdhyA 'ati' etAdRzI naMdiSeNanAno muneH zaktirdezanAla bdhirityarthaH, tathApi 'se iti' tasya naMdiSeNasya saMyamasya cAritrasya 'vivattI iti' vinAzo jAtaH, ato balIyAnikAcitakarmanoga iti naavH|| 4 // atha naMdiSeNasaMbaMdhaH kathyate tatra prazramaM naMdiSeNasya pUrvanavaH samyag nirUpyate-kasminnapi grAme mukhapriyanAmA vAmavaH parivasati. tena lakabrAhmaNanojanodyamaH kRtaH, tena ciMtitaM yanmadgRhe kAryakaraNArthamekaH sevako yadA navettadA navyamiti vicArya pArzvavartinaM nImanAmAnaM dAsaM sa pRSTavAn. tenoktaM yadi lakabrAhmaNanojanAvaziSTamanaM mamArpayeta tadA tava gRhakArya karomi. tenApi tatpratipannaM. so'pi dAsastadgRhakArya karoti. ___ pazcAttatenAnena nagaramadhyasthitAnsAdhUna sAdhvIzvAkArya sa pratilAnayati. ithaM tatpuNya // 1 // For Private And Personal Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir // 20 // upadeza- tastena nogakarmopArjitaM; prAMte mRtvA sa dAsajIvo devatvenotpannaH, tatavyutvA rAjagRhe sa mAlATI. I zrIzreNikaputro naMdiSeNanAmA jAtaH, atha ca sa lakabrAhmaganojanArpako brAhmaNajIvo bahu navaM bhrAMtvAM kasyAMcidaTavyAM istinIkuko samutpannaH, tadA hastinyA jJAtaM matkuko ganaH samutpanastataH kenApyupAyenainaM yadi pracchannaM janayAmi tadAyaM jIvati, yUprAdhipatizca navati. iti ciMtayitvA sA vyAjena khaMjInUya galati, praharAMtareNa yUaspa milatisma. evaM krameNa sA citridinAMtare yUthasya milituM lagnA. prasavasamaye tApasAzrame gatvA kalannaM janayAmAsa. punarapi nityaM tathaiva pRTataH sthi. tvA tatrAzrame gatvA kala nasya stanyaM pAyayati. tatrAzrame sthito'sau hastivAlastApasaiH pu. travatparirakSitaH, teSAmatIvaprItipAtraM ca sa saMjAtaH, pazcAtteSAM saMgatyA so'pi hastivAlaH zuMmAdamena jalamAna yati, AzramasthitAna vRkSAMzca siMcati, tatastApasaistasya secanaka iti // 4 // ra yathArtha nAma dattaM.krameNa sa vRze jAtaH, mahAbalayuktaH, pazcAdekadA vane paribhramatA tena seca nakena yUgrAdhipatiH svakIyajanako dRSTaH, tenApi sa kalanno dRSTaH, parasparamunnayoryuI lagnaM." For Private And Personal Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 41 // balavatA tena janako yamamaMdiraM nItaH, svayaM ca yUgrAdhipatirjAtaH, tadA tena manasi ciMtitaM yathA madIyajananyA'haM prabannaM yadi prasUtastadA pitaraM hatvA yUthAdhipo jAtaH, athA'nyApi ta datra cetprasaviSyati tadA so'pi mAM mArayiSyatIti jJAtvA sa tApasAnAmuTajAna banaMja. tadA tApasaizciMtitamaho mahAn kRtaghno'yaM jAtaH, asmAniH putravallAlitaH paramanena viru kRtaM. ato'muM kaSTe pAtayAma iti ciMtayitvA taiH zreNikAya nirUpitaM, he rAjan yahane vayaM vasAmastahane caikaM hastiratnaM rAjayogyaM vartate. atastad grAhyamiti zrutvA zreNikena saparivAreNa vanaM gatvA vAripramukheNa mahatopAyena gRhyamANo'pi sa haste nAtAyAti. tadavasare naMdi. SeNazabdaM zrutvA taM pazyato hastirAjasyA'vadhijJAnamutpanna; pUrvanavo dRSTastadAsa zAMto jAtaH, pazcAnnaMdiSeNo'pi hastinaH karaM gRhItvopari sthitvA nagare samAnIya taM rAjAre bahavAna. krameNa naMdiSeNo'pi yauvanamanuprAptaH, pitrA ca tasya paMcazatastrINAM pANigrahaNaM kAri- taM. tAniH saha sa viSayasukhamupa jAna Aste. etasminnavasare tatra zrIvaImAnaM samavasRtaM jJAtvA naMdiSeNo vaMdanArthaM gataH, prabhuM na // 41 // For Private And Personal Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATo, // 42 // tvA naMdirona pRSTaM nagavan mAM dRSTvA secanakasya kayaM snehaH samutpannaH ? tadA jagavatA sa- rvamapi pUrva navasvarUpaM kazritaM. tat zrutvA naMdiSegena ciMtitaM yadi sAdhUnAmazanAdyarpaganaitAvapuNyaM saMpannaM, tarhi dIvAM gRhItvA yadi tapaH kriyate tasya tu mahadeva phalaM, zvaM viciMtya vai. rAgyamanAH sa nagavaMtaM vijJapayatisma, nagavan dIkSAdAnena mAM samuhara ? nagavatoktaM vatsa nikAcitaM nogakarma tava vartate, tato mA dIkSAM gRhANeti tadavasare nanovAgapi jAtA. tathApi sa dRDhacitto nUtvA paMcazatastrINAmupano tyaktvA cAritragrahaNAyodyato jAtaH, nagavatApi tAdRzaM nAvinnAvasvarUpamavalokya tasya dIkA dattA, sthavirANAmaMtike ca muktaH, tatra sA. mAyikAdIni daza pUrvANi tenA'dhItAni. yayA yathA sa SaSTASTamAtApanAdimadAkaSTaM karoti, napasagA~zca sahate tathA tathA tasya baDhayo labdhayaH samutpadyate. atha ca kAmodayo'pi tasya pratidinaM pravaImAno jAyate, manasi ca sa jAnAti yadde vena nivAryamANenApi mayA dIkSA gRhItAsti, kaMdarpapAravazyAJca mA me vratapnaMgo navaviti viciMtya kaMdarpAdityatA'tmaghAtAya zastraghAtakaMThapAzAdayo'neke upAyAstena kRtAH, paraM te // 22 // For Private And Personal Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 43 // sarve'pi zAsanadevatayA viphalIkRtAH, evamekadA tasyA'tyugrakAmagraho vyAptastadA parvatopa- ra kaMpApAtAya caTitvA patanasau zAsanadevatayA gRhItaH, kathayatisma ca sA no mahAnunnA evamAtmaghAte kRte kiM nikAcitakarmamoko naviSyati ? vRNaiva tava yatnaH, tIrthakarANAmapi vinA nogaM na karmamokSaH, tadA navatAM kimucyate ? iti zAsanadevatAyA vacanaM zrutvA naMdiSeNo'pi sAdhurekAkI viharannekadA SaSTapAraNake AhArArtha rAjagRhamAgataH, ajAnannu cAvaceSu'kuleSu paribhraman vezyAgRhe gatvA dharmalAnaM dattavAn. tabdaM zrutvA vezyA jagAda, no sAdho asmAkaM gRhe tu arthalAno'valokyate. yUyaM tu varAkA akiMcanAH, iti taccaH zru. tyA sAnimAno munistRrAmAkRSya tapolabdhyA tatra sAIdhAdazakoTisvarNavRSTiM cakAra; kazritavAMzca yadi tava dharmalAnaprayojanaM nAsti, tadA gRhANenamarthasaMcayamityuktvA sa yAvatpazcAilitastAvaNikA'grata Agatya tahastrAMcalaM gRhItvA sthitA, naMdiSeNaM ca kathayanisma, no prANeza etaccanaM na ghaTate yuSmAkaM, yato vayaM paNAMganAH svakIyadehena puruSasya sukhamutpAdayitvA tacittaM prasannaM kRtvA pazcAnadarpitaM svopArjitaM dhanaM gRhNImaH, tato dhanaM gRhItvA vraja? // 423 // For Private And Personal Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, upadeza- nocedatra sthitvA mayA sAI viSayasukhamupabhudava ? kvedaM yauvanaM vayaH? kvedaM tapaHkaSTaM ? eta- - dyauvanamayaM ramyo mamAvAsa ityAdi sarvasukhopetaM nogayogaM prApya ko mugdhastapaHkaSTAdi. // 4 // nA dehaM zoSapati ? etAdRzAni sukomalAni tAkyAni zrutvA nogakarmodayataH sa tatraiva sthitaH, pratidinaM daza daza puruSAH pratibodhyA ityanigrahaM gRhItvA rajoharaNAdisAdhuveSamUrdhvaM sthApanikAyAM muktvA tayA sAI sa. viSayasukhamupabhuktesma; prAtardazapuruSapratibodhanamaMtarA sa mukhe ja. lamapi na gRhNAti. yAMzca pratibodhayati te jagavatsamIpamAgatya cAritraM gRhNati. evaM tatra ti. Tatastasya dhAdazavarSANi yAtAni. hAdazavarSI te caikadA nava puruSAH pratibujhaH, dazamazca sva kAro militaH, sa pratibodhaM na prApnoti, kathayati cAnyaM pratibodhayaMto yUyaM svayaM kiM ku. 1 rutha ? cAritraM muktvA kathamatra gaNikAgehe sthitAH? evaM pratikUlameva sa vakti, paraM pratibo- * dhaM na prApnoti. tadavasare vezyayA sarasA rasavatI niSpAditA, AkAraNArtha cAgatA, vadati ca no prANeza rasavatI zItalA jAyate'ta nabIyatAM ? naMdiSeNenoktaM dazamaM pratibodhya samAgabA // 25 // For Private And Personal Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. // 5 // mIti pazcAkSAlitA. pazcAd hitIyavAraM rasavatI niSpAdya sA tathaivAkAraNArthamAgatA, evaM - tRtIyavAramapyAgatA, kazrayAmAsa ca no prANanAtha saMdhyA vyatItA, ahamapi ca kSudhitA sthitAsmi, tadA naMdiSeNenoktaM no sulocane dazamapratibodhanamaMtarA nojane mama niyamanaMgo jAyate, tataH kazramAgacAmi? tazrADAkArya hAsyamiSeNa tayoktaM yadyadya dazamaH prativAvaM na prAnoti, tadAdya tatsyAne yUyameva navateti vezyAvAkyaM zrutvA nogakarmakSayaM ca jJAtvA tena yativaSaM paridhAya dharmalAno dattaH, vezyayoktaM he svAmin mayA hAsyenaivoktametat, mAmekAkinI muktvA kathaM gaya? naMdiSeNenoktaM tava mama caitAvAneva saMbaMdha iti kathayitvA zrIma- hAvIrasamIpamAgatya tena punazcAritraM gRhItaM, cAritraM prapAlya prAMte cA'nazanena mRtvA sa de. vatvenotpannaH, evaM dazapUrvadharo'pi dezanAzaktimAnapi yadi nikAcitakarmannogAnna muktastadAnyeSAM kA vArteti naMdiSaNaprabaMdhaH SaSTItamaH // 6 // // mUlam ||-klusiikn a kiTTI-kana a khayarIkana maligina a|| kammehiM esa jIvo / nAUNavi muna jeNa // 45 // vyAkhyA-'kalusIkana iti' kaluSIkRtaH, ra // 25 // 54 For Private And Personal Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo, upadeza- jonRtaM jalaM yayA paMkilaM navati tathA'yamapi jIvaH karmarajoniH kaluSIkRta ityarthaH, punara- Ka yaM jIvaH karmaniH kiTTIkRtaH, lokannASayA ' lohe kATa vale tema kaTAyelo kIghoDe' 'kh||46|| yarIkana iti' calitarasamodakavatsvantAvAMtaraM prApita ityarthaH, punaraya jIvaH karmanimalini to malayuktavastravatkarmanirbhAnAvaraNIyAdiniraSTanniH, etAdRzo jIvaH kRta ityarthaH, yena kA. raNenAyaM jIvo jJAtvApi muhyati mohaM prApnoti mUDho navatIti yAvat. tatkarmaNa evAyaM dopa ityarthaH // 4 // // mUlam ||-kmmehiN vajasAro-vamehiM jananaMdagovi panibujhe // subahupi visuraMto / na tara appakhamaM kAnaM // 50 // vyAkhyA-kammehiM iti ' banasAropamairvajasArasadRzairatikagninikAcitairiti yAvat, etAdRzaiH karmaniH kRtvA yadunaMdano'pi zrIkRSNo'pi pratibujhaH kAyikasamyaktvadhAritvena jAgran sana subahumapyatighanamapi visUraMto iti' pazcAttApaM kurvan 'na tara iti ' prAkRtatvAnna zazAka na samoM banUna. kiM kartuM ? AtmakamamAtmahitaM kriyAnuSThAnAdi kartuM vidhAtuM // 10 // // 426 // For Private And Personal Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATI. // 4 // // mUlam ||-vAsasahassaMpi ja | kAThaNaM saMyama suvinalaMpi // aMte kilichannAvo / na visuna kaMDarInava // 51 || vyAkhyA- vAsasahassaM iti' varSasahasramapi yAvat yatiH sAdhuH ' kAkaNaM iti' kRtvA' saMyama cAritraM, suvipulaM saMyama kRtvApi yadyate kliSTanAvo'zu. napariNAmaH samAyAti tadA sa na vizuddhyati zukSe na navati, arthAtkarmakSayaM na karoti, . gatiM ca gantItyarthaH, ka zva ? kaMDarIka zva, yathA kaMDarIko bahuvarSe tapastaptvApi aMte kliepariNAmato mRtvA narakaM gata ityarthaH // 1 // // mUlam ||-appennvi kAleNaM / ke jahA gahiyasIlasAmannA // sAhaMti niyayakajaM / pumariyamahArisiva jahA // 5 // vyAkhyA--'appeNavi iti ' alpenApi kAlena stokena kAlena kecitsAdhavaH 'jahA gahiyasIlaM iti ' yathA gRhItaM, yAdRzena nAvena gR. hItaM tAdRzameva zIlaM sadAcAraH, atha ca zrAmaNyaM cAritraM yeSAM te, etAdRzAH sAdhavaH 'sA- haMti iti' sAdhayaMti niyayakajaM iti' nijakArya mokSasAdhanalakSaNaM, ka zva ? pumarIkamaharSi riva, ' jahA iti ' yathA puMDarIkanAmA jhapiH stokenApi kAlena sajati gatastayetya // 27 // For Private And Personal Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org napadezanArthaH, vistaratastatsaMbaMdhaH kathAnakagamyaH // 5 // atra kathAnakaM mAlATa. jaMbUhIpe mahAvidehe puSkalAvatIvijaye puMDarIkiyAM mahAnagI mahApadmo rAjA, td|| // gRhe padmAvatI rAjJa), tatkudisamunnavau puMDarIkakaMDarIkanAmAnau hau putrau. tanmadhye puMgarIkaM rAjye'dhiropya, kaMDarIkaM ca yauvarAjye saMsthApya mahApadmana cAritraM gRhItaM, sthavirANAM pArthe / krameNa sa cAritrArAdhanataH kevalamavApya muktiM gataH, pazcAtpumarIko nRpo'nyadA rAjyaM pAlayana sthavirAMtike dharma zuzrAva. zrutvA hAvapi bhrAtarau pratibujhe. gRhamAgatya puMDarIko vRnA. tA kamarIkaM kathayatisma, he baMdho gRhANedaM rAjyaM, prajAM ca prajAvatpAlaya ? ahaM sthavirAMtike cAritraM gRhISyAmi. tat zrutvA laghIyasA kaMjharIkeNoktaM he bhrAtaH kiM kArya mama rAjye. na? pitrA tava rAjyaM samarpitamatastvamevedaM bhuMdava ? ahaM sthavirAMtike cAritraM gRhISyAmi, iti kathayitvA vRhatrAtaramApRcaya tena cAritraM gRhItaM, ekAdazAMgIdhArakazca jAtaH, krameNa stha- // 42 // viraiH sAI vicarato'rasavirasAhAraM kurvatastasya zarIre mahAMto rogAH samutpannAH, sthaviraiH OM sAI sa ekadA puMDarIkiNyAM samAgataH, puMgarIko rAjA vaMdanArthamAgataH, sthavirANAM pArthe / For Private And Personal Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 4 // dezanAM zrutvA pazcAtsvAtaraM kaMkarIkaM vaMdatesma, taharIre rogotpattiM vijJAya tena sa svayAna- zAlAyAM rahitaH, zuSadhaizca sa tasya bhrAtuzcikitsAM kArayati, kramAca sa nIrogI jAtaH, tadA sthaviraiH puMmarIkanRpo vihArArtha yAcitaH, paraM kaMjharIkasAdhumiSTAnnapAnamUrvito nRpAMtike vihArAjJAM na mArgayati. tadA ghumarIkanRpaH sthavirAnannivaMdya svatrAtuH prazaMsAM karotisma. dha. nyastvaM kRtapuNyastvaM kRtArthastvaM, labdhaM tvayA sumAnuSyajanmajIvitaphalaM; yatazcAritraM gRhItvA tvaM tapaHsaMyamamArAdhayasi, adhanyo'hamakRtapuNyo'haM, yato rAjye mUrvito'smIti stutipathaM nIto'pi kaMDarIkamunina samyagmanasi raMja; paraM lajjayA sa nRpAjhA gRhItvA sthaviraiH sAI vijahAra, varSANAmekasahasraM yAvaccAritramanupAlya lagnapariNAmo jAtaH, ekAkyeva gurvAjJAM vinAsa pumarIkiyAM samAgataH, nRpabhuvanasamIpe'zokavATikAyAmazokavRtAdhastAdupakaraNAni vRkSazAkhAyAM sthApayitvA dharmanAzciMtAturaH sthito'sti. tadavasare rAjho dhAtrImAtrA sa dRSTaH, tayA samAgatya puMDarIkanRpAgre sarva tatsvarUpaM kazritaM. pazcAjJajJApi tatrAgatya taM dRSTvA tadanniprAyo jJAtaH, ekAMte ca pRSTaM bhrAtarbhavataH kiM no // 4 // For Private And Personal Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra rupadeza: // 430 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir gAbhilASo varttate? tenoktaM mama rAjyajogevA varttate tat zrutvA puMrurIkanRpeNa svakuTuMbikapuruSAnAhUya tadIyo rAjyAbhiSekaH kAritaH, kaMmarIko rAjA jAtaH, tasminneva dine sarasA dArato nirbana zarIrasya tasya mahatI vedanA samutpannA kenApi tasyaiauSadhaM na kRtaM jJAtaM ca yadanena pApIyasA cAritraM muktvA rAjyaM gRhItaM, tadasmAkamayaM kiM sukhadAtA javiSyatIti ta dA kaMDarIkasya pradhAnapramukhAlAmuparyatIvakrodhaH samutpannaH, ciMtitavAMzca javyaM yadyadhunA ko 5pina me sapaya karoti, paraM yadA sajjanaviSyAmi tadA sarveSAM nigrahaM kariSyAmIti raudhyAnavazato mRtvA sa saptamIM pRthivIM gataH, trayastriMzatsAgaropamAyuH, evamanyo'pi yazcAritraM muktvA viSayAzaMsAM karoti, so'pi kaMmarI kavahurgatijJAnavati atha puMDarIkanRpaH svayaM caturmadAvatoccArapUrvakaM tAnyeva kaMDarIkamuktopakaraNAnyAdAya yAvatsyavirAnnA'nirvadAmi tAvadAdAraM na gRhNAmItyanigrahaM kRtvA gRhAnnirgato mArge kaMTaka karkarAdyupasargAn sahamAno manasyevaM ciMtayati yatkadAhaM sthavirAn vadiSye ? iti dRDhapariNAmo dvitIya divase sthavirAnanivaMdya ta tpArzve punarapi catvAri mahAvratAnyuccAritavAn pazcAtpaSTapAraNa ke tena nIrasalUka yAdRzatAha For Private And Personal mAlATa // 430 // Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlATI. napadeza- zAhAraH kRtaH, tena madhyarAtrisamaye tasya zarIre mahAvyathotpannA. sarvAna dAMtvA vizudhyA- 1 natastadaiva kAlaM kRtvA sa sarvArthasijhe mahAvimAne trayastriMzatsAgaropamAyurdevo jAtaH, tt||431|| cyutvA mahAvidehe setsyatIti. evaM stokakAlamapi yo vizuI cAritraM pAlayati sa pumarIhAkavatsukhaM prApnotIti kaMjharIkapumarIkayoH saMbaMdha ekaSaSTitamaH // 31 // ||muulm ||-kaauunn saMkililaM / sAmannaM dullahaM visohipayaM // sukijjA egayaro / karija jara najamaM pahA // 53 // vyAkhyA-'kAUNa iti ' kRtvA ' saMkililu iti ' saM. kliSTaM malinaM. kiM kRtvA ? zrAmaNyaM cAritraM pUrva malinaM kRtvetyarthaH, pazcAttasya cAritravirAdha. kasya -- visohipayaM iti' vizupidaM durlagnaM, yena pUrva cAritraM malinIkRtaM tasya pazcAcAri nirmalIkaraNaM urlannamityarthaH, ekataraH ko'pi nAgyavAn yo navati sa zuddhye nirmalInavesata. kuryAdyadi udyamaM pazcAt, yadi virAdhitasaMyamo'pi pazcAtpramAdaM vihAya cAritrapAlanodya bhAmaM karoti tadA zuddhyedapotyarthaH // 53 // // mUlam // nuniU aMtaracciya / khamiya sabalAdanuva huja khaNaM // nasano suhaleharu // 31 // For Private And Personal Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo napadezana tarija para najaminaM // 55 // vyAkhyA- nanija iti' navettyajet 'aMtaracciya - ti' madhye eva cAritraM pratItyarthaH, khaMmitaM karoti vratanjanAt 'sabalAdanava iti' naanaa||42|| vidhAticArAvaraNena malinaM 'huja iti' karoti kaNaM 'sanno iti ' avasannaH zithilaH san sukhalaMpaTaH san 'na tariU iti' na zaknuyAtpazcAt 'najami iti ' nadyama kA cAritraviSaye ityrthH|| 54 // // mUlam // avi nAma cakkavaTTI / caraka savapi cakkaTTisuhaM // na ya nasanna vihArI / dina nasannayaM cayaH // 55 / / vyAkhyA- avinAma iti ' apyetAdRzaM nAmeti saMjJA - vyate cakravartI SaTkhaMmAdhipatistyajetsarvamapi cakravartisukhaM, paraM 'nasannavihArIti / zithi lavihArI yo navati, sa khito'pi san 'nasanayaM cayati ' zithilatvaM na tyajati, ci. kaNakarmAvaliptatvAditi nAvaH // 55 // // mUlam // narayo sasirAyA / bahu naNa dehalAlaNAsuhina // panimi nae nAto me jAea taM dehaM // 56 // vyAkhyA-' narayako zati' narakasyaH zaziprananAmA // 432 // For Private And Personal Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- rAjA 'bahu naNa iti ' bahu kathayati bhrAtaramityarthaH, ahaM dehalAlaNAsuhina iti ' de 1 hapoSaNena sukhitaH san patito'smi, naye narakaviSaye, he bhrAtaH ' to iti' tsmaatkaar||33|| NAt 'me iti' mama dehaM pUrvanavazarIraM yAtaya ? kadarthayeti yAvat // 56 // atra kathAnakaM kusumapure nagare jitArinAmA nRpaH, tasya zaziprannasuraprananAmAnau hau putrau, zazipranaM rAjye'dhiropya surapranaM ca yauvarAjye nidhAya jitAridharmodyato banUva. tadavasare caturmAna*dharAH zrIvijayaghoSAcAryAH samavasRtAH, zaziprannasurapratnau ca vaMdanArtha nirgatau, dezanAM zrutvA suraprataH pratibujhe gRhamAgatya zazipranaM kathayatisma, he baMdho asAro'yaM saMsAraH, tato vi. SayasukhaM tyaktvA, dIvAM gRhItvA tapaHsaMyamodyamaH kriyate, yathA svargamokSAvAptiH syAt. za. zipraneNoktaM no brAtaradya tvaM kenApi dhUrtena vaMcito dRzyase, yataH prAptAni viSayasukhAni tyaktvA'gretanasukhavAMgaM karoSi, tvaM mahAna mUrkhaH, kena dRSTAnyagretanasukhAni ? ko jAnAti dharmaphalaM naviSyati vA na vA. sUrapraneNoktaM he bhrAtaH kimidamuktaM ? dharmaphalaM nizcitaM, pratyakadRSTAni puNyapApaphalAni, yata eko jIvaH sarogaH, eko rUpavAna, ekaH kurUpavAna, eko // 33 // 55. For Private And Personal Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 434 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dhanI, eko nirdhanaH ekaH saubhAgyavAn, eko daurbhAgyavAnityAdi sabai puNyapApaphalaM, evanekaprakAraM bodhito'pi zazipro bahulakarmatvAnna budhaH / tadA sUrajo dIkSAM gRhItvA tapaHsaMyamamArAdhya paMcamaM brahmadevalokaM gataH, zaziprabho rAjyaM pAlayitvA viSayasukhamano vratapratyAkhyAnaM vinA'virataH kAlaM kRtvA tRtIyapRthivyAM nA. ra kitvenotpannaH pazcAtsuramano devo'vadhijJAnena pUrvajavajrAtaraM narakasthitaM vilokya snehato narakamA vAgatya pUrvajavabhrAturagre pUrvajavasvarUpaM kathayAmAsa jAtaH pUrvajave tvayA mama kadhanaM na kRtamato narake samutpannaH, tenApi jJAnena svapUrvajavasvarUpaM jJAtaM. pazcAnnaraka sthitaH zaziprajanArakaH sUrajadevaM kathayati de vrAtarmayA pUrva viSayasukhalaMpaTena dharmo na kRtastato narake nipatitaH, tadadhunA tvaM tatra gatvA madIyazarIre vyazrAmutpAdaya ? bhUmipatitaM mama pUrvanavazarIraM darzaya ? yathAhaM narakAnniHsarAmi tadA sUrapranadevenoktaM- ' kiM te iti vAtaradhunA tava jIvarahitapUrvazarIrakadarthanayA ko guNaH ? yadi pUrvaM tapaHsaMyamArAdhanena tava deho'patiSyattadA tvaM nArako nA'naviSyaH, adhunA svakRtakarmANyupabhuMkSva ? tvadIyaH khApana For Private And Personal mAlATa). // 435 // Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 435 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ne na ko'pi samartha iti kayitvA sUrapranadevaH svarlokaM gataH, evaM jJAtvA no javyajanAH 'jAvAna iti yAvatparyaMtamAyuH atha ca yAvatstoko'pi zarIramanasorutsAhastAvatparyataM dharmAnuSThAnaM tapaH kriyAdi karaNIyaM paraM prAMta zaziprabhavanmA pazcAttApatnAjo javatetyupadezaH // iti zazipratnasUrapranasaMbaMdho dvASaSTitamaH // 62 // // mUlam // kiM te jIvaradie / saMpayaM jAie huja guNo // jaisi purA jAyeto / tA narae neva nivato // 57 // vyAkhyA -' ko terA iti ' kastena jIvarahitena zarIre pUrvaja vadedena ? sUrapranadevaH kathayati saMpratyadhunA, kIdRzena zarIrela ? ' jAie iti ' kadarthitena pIDitena ' hujja iti ' navekula:, tena mRtazarIrakadarzanena tava ko guNa ityarthaH ' isi iti ' yadi tvayA pUrvameva dehaH 'jAyaMto iti ' tapaHsaMyamAcyAM pImito - bhaviSyat ' to iti' tarhi tvaM ' narae iti' narake, eveti nizcayena nA'patiSyat, lokanApayA' na paData ' ityarthaH, evaM narakasthitaM zazipranajIvaM svabAMdhavaM pratibodhya sUrapranadevo devalokaM gataH // 57 // For Private And Personal mAlATI. // 435 // Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza // mUlam ||-jaavaan sAvasesaM / jAvaya vovi ati vavasAna | tAva karijappahi- mAlATo, Ka yN| mA sasirAyAva sohisi ||4e // vyAkhyA-'jAvAna iti' yAvatparyaMta vidyate A-5 // 16 // yuH, kIdRzaM? sAvazeSa avazeSeNa sahitaM ' jAvaya iti' yAvatparyaMta 'thevovi iti' sva. po'pi vyavasAyaH zarIramanasorutsAho'sti tAvatparyaMta 'appahiyaM' Atmano hitamanuSThAna tapaHkriyAdi 'kariU iti' kuryAta, paraM zazipratnarAjeva 'mA sohisitti' mA zocet lokanASayA 'rakhe zoka kare' / / 57 // !! mUlam ||-ghituunnvi sAmannaM / saMjamajogesu ho jo siDhilo // paDa jazvayaNije / soa a gana kudevattaM // 5 // vyAkhyA-'ghitUNa iti ' gRhItvApi zrAmaNyaM cAritraM saMyamayogeSu cAritrakriyAkalApeSu yaH zithilaH pramAdI navati, sa patati yateH sAdhorvacanIyatAyAM, arthAdiha loke niMdyo navatItyarthaH, atha ca kudevatvaM paranave kilviSatvaM ga- 36 // taH san zocati // 5 // // mUlam ||-succaa te jIaloe / jiNavayaNaM je narA na jANaMti // succANavi te su For Private And Personal Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- // 437 // cA / je nAkaNa navi karati // 60 // vyAkhyA-'succA iti' zocyAH zocanAstei pu- mAlATI. - ruSA asmin jIvaloke, hA kA gatireSAM nAvinIti zocyAH, ke puruSAH zocyAH? ye narA manuSyA jinavacanamardavacanaM na jAnaMti avivekitvAdityarthaH, zocyAnAmapi puruSANAM ma dhye te vizeSataH zocyAH, ke? ye puruSA jinavacanaM jJAtvApi 'navi karaMti' naiva kuvaitirI ra pramAditvAdityarthaH, jAgRtAmapi pramAdo mahA'narthaheturityarthaH // 6 // // mUlam ||-daaveuunn dhaNanihiM / tesiM nuppADiyANi adhIgi // nAkaNavi jirAvayaNaM / je iha vihalaMti dhammavaNaM // 61 // vyAkhyA-' dAvekaNa iti ' darzayitvA dhanaM ra. nasvarNAdi tasya nidhiM nidhAnaM, raMkAya ratnanidhAnaM darzayitvetyarthaH, pazcAtteSAM raMkANAmutpATi. tAni niSkAsitAni adINi locanAni yathA, tathA jJAtvApi jinavacanaM, jinAstIkarA steSAM vacanaM nASitaM, tad jJAtvApi ye puruSA ihA'smin saMsAre viphalIkurveti dharmarUpaM dha. // 37 // zana, teSAM pUrvadRSTAMtopamA jJAtavyA. || 61 // // mUlam // gaNaM nuccuccayaraM / manaM hINaM ca hoNataragaM vA // jeNa jahiM gaMtavaM / ci. For Private And Personal Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. upadeza ThAvi se tArisI hoi / / 62 // vyAkhyA-gaNaM iti ' sthAnamuccaM devalokarUpaM ' naccaya- paraM iti' tato'pyuccataraM modagatirUpaM sthAnaM, madhyamaM sthAnaM manuSyagatirUpaM, ca punIMnaM sthaa||30|| naM tiryagmatirUpaM, vA'yavA hInataraM narakagatirUpaM, yena puruSeNa 'jahiM iti ' yatra sthAne gaM. tavyaM navati 'se iti ' tasya puruSasya ceSTApi tAdRzI navati 'jallese mara tallese navavAzati' // 6 // // mUlam ||-jss gurumi paritnavo / sAhusu aNAyaro khamA tulA // dhamme a apahilAso / ahilAso duggae ena // 63 / / vyAkhyA--' jassa iti ' yasya puruSasya 'gusaMmiti ' guruviSaye paritnavaH parAnavo'vajJAkaraNamiti yAvat 'sAhusu iti' modamArga sAdhakeSvanagAreSu anAdara bhAdarA'nAvaH, yasya damA tulA stokA, atha ca yasya dharme dAM. ra tyAdirUpe daza vidhe'nannilASo'nilASA'nAvaH, tasya puruSasyA'nilASA vAMga urgatenarakaga- teyaH, 'ena iti ' ayaM // 63 // // mUlam ||-saariirmaannsaannN / urakasahassANa vasaNaparinnIyA // nANaMkuseNa muNi // 30 // For Private And Personal Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir napadeza- mAlATI. // 43 // yo / rAgagaiMdaM niraMnnati // 6 // vyAkhyA-'sArIra iti' zArIrANi zarIrasaMbaMdhIni, mAnasAni manaHsaMbaMdhIni, teSAmetAdRzAnAM duHkhasahasrANAM, khAnAM sahasrANi khasahasrANi, teSAM vyasanaM pIDA kaSTamiti yAvat, tasmAtparinItA nayaM prAptA etAdRzAH 'muNijo iti' munayo jJAnaM trikAlasvarUpaM, jhAnAMkuzena jJAnasvarUpeNAMkuzena kRtvA rAgarUpaM gajeM niruMnaMti iti ' ruMdhati, na tasya prasaraM dadatItyarthaH // 6 // // mUlam ||-sugshmggpshvN / nANaM ditassa huU kimadeyaM // jaha taM puliMdaeNaM / dinnaM sivagassa niyagaci // 65 // vyAkhyA-'sugara iti' sajatirmokSarUpA tasyA mArgaH paMthAstatprakAzanena pradIpaM dIpasadRzametAdRzaM jJAnaM, jJAyate paricidyate vastvaneneti jJAnaM, atra zrutajhAnaM grAhyaM, taddadatAM jJAnamarpayatAM 'huja iti' navetkimadeyaM ? etAvatA yadi jJAnadAtA jIvitaM mArgayati tadA suziSyeNa tadapi deyamityarthaH, atra dRSTAMtamAha-yathA tena 'pu- liMdaeNaM iti' nilena dinnaM iti' dattaM zivasya mahAdevasya nijakamaki locanaM, tatsvarUpaM kathAnakagamyaM. // 65 // athAtra kathA // 3 // For Private And Personal Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 44 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir vidhyATavyAM parvataguhAyAmekA vyaMtarAdhiSTitA zivamUrttiH, tatpUjanAya pArzvavarttigrAmavAstavyo mugdhagaNanAmA janaH pratidinamAgacchati, sa samAgatya prathamaM tatsthAnaM pramArjayati, pazcAtpavitreNa jalena zivamUrti prakAvya kAzmIrajanmapramukhaiH sugaMdhiivyairarcayati, pazcAtpumAladhUpotpAdi karoti, ekena caraNena bhUmau sthitvA taddhyAnastavanAdi kRtvA gRhe yA ti, madhyAhna ca jojanaM karoti, evaM sa pratidinaM pUjAM kartumAgacchati ekavAraM pUjArthamAgate tena svakIya pUjA'panayanapUrvaka markavattUraka karAvI raMpuSpAdibhiH pUjitaM zivaM dRSTvA manasi ciMtitaM, ho syATavyAM kaH pumAnetAdRzo'sti ! yo madIyapUjAmapanIya pratidinaM zivaM pUjayati taM vilokayAmIti vicArya prannavRttyA sa tatra sthitaH tAvattRtIyaprahare eko jillaH samAgataH, zyAmavarNo vAmahaste dhanurbANadharo dakSiNahaste 'rkavattUrakapuSpAdipUjopakaraNavArI samAgatya pAdatrANasahito mukhanRtajalena tadIyamaMga mekena caraNena prakAvyArkavattUrakapupaistamarcayAmAsa mAMsapezI ca tena tanmukhAgre DhaukitA. evaMvidhAM ktiM vidhAya namo'stu mahAdevAya paramezvarAyeti namaskAraM kRtvA sava " For Private And Personal mAlATA. // 44 // Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 41 // hirnirgataH, tadA zivaH prakaTInUya taM saMnnASayAmAsa, he sevaka adya kathamiyAnvilaMbo jAtaH? tvaM nojanaM sukhena prApnoSi ? tava nirvighnaM ca vartate ? ityAdisukhapraznapUrvakaM zivena tasya pravRttiH kRtA. tadA nilenoktaM svAmina yadi tvaM prasanno'si tadA mama kA ciMtA? iti kathayitvA nillo gataH, tadA pracannasthitena mugdhagaNenAgatya mahAdevAyoktaM, jJAtaM mayA tavaizcarya, yAdRzo'yaM nillasevakastAdRzastvamevAsi, yato'haM nityaM kAzmIrajanmAdinA te pavitrapUjAM karomi tathApi tvaM mamopari na prasanno navasi, mayA sAI pravRttiM ca na karoSi. apavitreNa cAzAtanAkArakeNa nillena sAI tu prakaTInUya pravRttiM karoSi. mahAdevenoktaM vatsa tvadIyeta. dIyannatyoraMtaraM darzayiSyAmi. iti zrutvA mugdhagaNaH svagRhaM gataH, kSitIyadivase ca tathaiva sa zivapUjArthamAgataH, tadavasare zivanaikaM nAlalocanamadRzyIkRta, tad dRSTvA mugdhagaNo manasi dUno banUva. hA hA kiM jAtamidaM ? kenApi pApIyasA paramezvaranAlalocanaM niSkAsita vi. lokyate iti kathayitvoccaiHsvareNa sa ruroda. chaM bahuvAraM ruditvA pazcAnityakRtyaM pUjAdikaM sa cakAra. tAvatA sa nilo'pi tatrAgataH, tena zivanAle locanaM na dRSTaM, kaNaM yAvabocaparo // 41 // For Private And Personal Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATo. // 42 // nUtvA svabANena svakIyamekaM locanaM niSkAsya tena zivannAle sthApitaM. tadA locanatrayaM jA- taM, pazcAttena nityakArya pUjAdikaM kRtaM. tadA zivena pratyahInUyoktaM, he vatsa tvadIyannatyAvaM tuSTo'yaprati tava bahvI saMpannaviSyatIti varo dattaH, pazcAttena mugdhagaNasya kazritaM, dRSTaM tvayA tvaktinnilanakyoraMtaraM? vayamAMtaratnatyA prasannA navAmaH, paraM bAhyanatyA netyuktvA zivastirodadhe. yayA lillena zivanaktiH kRtA, tathA'nyenApi ziSyaNa zAnadAturgurornaktirvidheye. tyupadezaH / / iti nikSasaMbaMdhastriSaSTitamaH // 63 // // mUlam ||-siNhaasnne nisannaM / sovAgaM semina naravariMdo // vijaM maggai payana / asAhujaNasta supraviNa // 6 // vyAkhyA-'siMhAsaNe iti ' siMhAsane Asane niSamaM sthitaM, arthAtsvayameva sthApitamityarthaH, etAdRzaM zvapAkaM cAMmAlaM naravareMH zreNiko nA- ma rAjA vidyAM mArgayati yAcate 'payana iti ' hastakSyayojanapUrvakaM, yathA zreNikena vidyA- thai zvapAko vinayapUrvakaM yAcitaH 'iya' ityanena dRSTAM tena sAdhujanasya vinayo vidheyH||6|| atra kathAnakaM // 4 // a For Private And Personal Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- // 43 // magadhaviSaye rAjagRhe pure zreNiko nAmA mahArAjA, tasya cikhaNAnAmnI rAjhI, tasyAmAlATI, ekavAraM garjapratnAvataH parito vATikAsahitaikastaMnnAvAsamanorathaH samutpannaH, tadA rAjJA'nayakumArasya tad jhApitaM, pazcAdanayakumAreNa devatA'ArAdhanena sarva phalapuSpavRkSasahitaH, sarvato urgayutazcaikastaMnAvAsoM niSpAditaH, taM dRSTvA cillaNA'tIvahRSTA, tanaM SaTsvapi zatuSu phali. taM puSpitamevAste, tatparito rAjannaTAstiSTaMti patramAtramapi ko'pi gRhItuM na zakroti. itazva tannagare ko'pi simavidyazcAMmAlaH parivasati, tasya striyo garnapranAvataH kArtikamAse AmraphalanakaNadohadaH samutpannaH, tayA svakIyana nivedinnaM, tadA tenAMtyajena ciMtitaM, adyA'kAle AmraphalAni rAjho devanirmitavATikAyAmeva varttate, nAnyatreti ciMtayitvA sa rAtrau tatrAgataH, 'rgAdiH sthitvA tenA'vanAminI vidyAbalenAmrataruzAkhA nAmitA phalAni gRhI. tvA ca punarunnAmitA, striyo dohadazca saMpUrNIkRtaH, pranAte phalarahitAM vRkSazAkhAM dRSTvA'Ara- // 3 // kakai rAjho gre tannirUpitaM. rAjJApi sarvatra zukSi kArApitA, paraM cauro na kutrApi dRSTaH, ta. to'nayakumAramAhUya rAjJoktamAmraphalacauramAnaya ? annayenoktamAnayAmi. tadavasare catuSpagre For Private And Personal Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza. nATya vilokanArtha bahavaH pauralokA militAH, annayo'pi tatrAgatya kathayatisma, no lokAH mAlATo, zRNuta? yAvadayaM naTo na nRtyati tAvadekAmahaM kayAM kathayAmi, lokAH sarve'pi zrotuM samAH, ||vdhaa tatkathAnakaM yathA puNyapure nagare govaInanAmA zceSTI tagRhe suMdarInAmnI vRkSa kumArI vartate, sA'tIvarUpayauvanazAlinI pratidinaM vAMgitavarAthai vATikAtaH prabannavRttyA puSpANyAdAya kAmadevanAno yakasya pUjAM karoti. ekadA mAlAkAreNa puSpANi cinvatI sA dRSTA, haste gRhItvA caurakalakaM datvA mAlAkAreNoktaM tvaM kathaM pratidinaM cauryaM karoSi? yadi tvaM madIyaM kathanaM karoSi tadA tvAM muMcAmi. vRkSakanyayoktaM he mitra zRNu ? adyApyahaM kumArikAsmi, tato'dyataH paMcame divase madIyaM lagnamasti, taddine pariNayanAnaMtaraM prathamatastava samIpamAgatya pazcAna H pArzveza ra gamiSyAmi; iti zapathapUrvakaM kathayitvA sA gRhamAgatA. pazcAtpaMcame dine pANigrahaNAnaMtaraM patisamIpe gatvA tayA sarvo'pi mAlAkAravRttAMto niveditaH, na; satyavaktrIti jJAtvADAjJA dattA, pazcAtsakalanogasAmagrImAdAya zutnevaSaM ca paridhAya madhyarAtrau sA gRhAnirgatA. // 4 // For Private And Personal Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir mAlATI. napadeza- mArge prathamatastasyAzcaurA militAH, tairAntaraNanUSitA sA dRSTA, luTanArthamAgatAH, tadA ta- Jla yA caurAgre sarva mAlAkArasamIpagamanasvarUpaM niveditaM, kathitaM ca pazcAvaMtyahaM navanayo m||45|| mAnaraNAni samuttArya samarpayiSyAmi, satyavAdinIyamiti jJAtvA caiaurairmuktA, agre gacaMtyA stasyA rAkSaso militaH, tathaiva svarUpe nivedite pazcAttvayAtrAgaMtavyamiti kathayitvA rA. kasenApi sA muktA, krameNa vATikAyAM mAlAkArapArzve gatA. so'pi navapariNItAM navayauvanAmatyanutarUpadhAriNI tAM dRSTvA hRSTaH pRtisma, kathaya no vAmalocane kazramadya rAtrAvekAkinI samAgatA? tadA tayA sarvo'pi mArgodaMto nirUpitaH, mAlAkAreNa ciMtitaM dhanyeyaM yA svavacanabakSA etAdRzyAM zyAmarAtrau svabubilena caurarAkSasAvanujJApya matpArzvamAgatA. sA yadA naLa caurai rAkSasena ca muktA tadA mayApi mocanIyA, iti ciMtayitvA mAlAkAreNotaM tvaM mama naginI, ahaM ca tava bhrAtA, kamasvAparAdhamiti taccaraNayornipatya tena sA pa- zvAcAlitA. pazcAdAgaLatyAstasyA rAkSaso militaH, tadane tayA sarva mAlAkArasvarUpaM kazritaM, tadA e|| For Private And Personal Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, napadezI rAkSasena ciMtitametAdRzI navayauvaneyaM yadi tena na bhuktA, tadAhaM satyavAdinImimAM satI kathaM jadayAmIti vicArya tenApi tvaM mama naginItyuktvA muktA. punarapyagre aagcNtyaast||46|| syAzcaurA militAH, luMTanApramAgataistairapi tathaiva tadRttAMtaM zrutvA muktA. krameNa na H samI pamAgatA, sarvaM tadaMtaM zrutvA so'tIvaprasanno jAtaH, sarvo'pi gRhAdhikArastasyai samarpitaH, iti kathayitvA'nayakumAreNoktaM kathayata no lokAH! eteSAM caturNA madhye ko duHkarakArakaH? tadA ye striyAmavizvAsavaMtastairuktaM tadIyo nartA duSkarakArako yena navapariNItA navayauvanA nijastrI prathamasaMgame parapuruSapAce muktA. atha ye kAminaH parastrIlaMpaTAstairuktaM mAlAkAro duSkarakArako yena rAtrisamaye vijanapradeze sanmukhamAgatApi kRzodarI tyaktA, svakIyaM manazca rakSitaM, ato dhanyo'yaM mAlAkAraH, atha ye mAMsAzanalubdhAstairAkSaso varNitaH, tadA'AmraphalacaureNoktamatenyastrinyo'pi caurAH samIcInAH, vairAnnaraNanUSitA samIpamAga- tApi sA nollusitA. tat zrutvA'nayakumAreNa sa cAMmAlo grAhitaH, kathitaM ca tvamAmrapha. lacauro'si, tataH satyaM vada? no cettava nigrahaM kariSyAmi. tadA cAMDAlenoktaM satyaM mayA // 6 // For Private And Personal Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. // 44 // phalAni gRhItAni, annayakumAreNa pRSTaM kathaM gRhItAni ? tena sarva strIdohadasvarUpaM vidyAsA- mayaM ca niveditaM / pazcAnaM gRhItvA zreNikasamIpe samAgato'njayakumAraH, tadA rAjJA tanmAraNAdezo dattaH, dayApareNAnnayenoktaM rAjannekavArametatpAAhiyAM gRhNIta? pazcAdyatheSTaM kuruta? tadA siMhAsanasthitana rAjhA bahastAdagrasthitAcaurAdhdyiA zikSitumArabdhA, cAMjhAlaH kathayati paraM rAjho mukhe'karamAtramapi na caTati. tadA'jayakumAreNoktaM rAjannevaM vidyA nAyAti, vinayakaraNato vidyA samAyAti. tata enaM siMhAsane sthApayata ? yUyaM ca karau mukulIkRtyAgre tiSTata ? rA. jhApi tatraiva kRtaM, samyagvidyA samAyAtA, pazcAtpunarapi rAjJA tadhAdezo dattaH, tadA'nayakumAreNoktaM rAjanaghaTamAnamatat, yata ekAdaradAtAramapi yo guruM na manyate, sa zatavAraM zUnAM yoni gatvA pazcAccAMmAleSu gavati, tato'yaM cAMmAlo navatAM vidyAguruH saMjAtaH, ataH kamyaM mAraNIyaH? adhunA tvayaM pUjanAhaH, etat zrutvA rAjJA cAMmAlasya mahatI naktiH kRtA, dhanavastrAdinA tasya satkAraH kRtaH, svagRhe ca preSitaH, evaM ziSyeNApi vinayapUrvakaM gurupA // 4 // For Private And Personal Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza dhe'dhyayanaM vidheyamityupadezaH // iti cAMmAladRSTAMtazcatuHSaSTitamaH // 63 // punarapi prakArAM- mAlATo. Kaa tareNa vinymevaah||4 // // mUlam ||-vijaae kAsavasamappiyAe / dagasUaro siri patto / paDina musaM vayaM to / suanihnavaNA a appilA / / 67 // vyAkhyA-'vijAe iti' vidyayA 'kAsavasa. mappiyAe iti' kAzyapo nApitastatsamarpitayA nApitadattavidyayetyarthaH 'dagasUaroti' trikAlasnAnakartA kazcitridaMjhikaH 'siri iti ' lakSmI prAptaH 'pamina iti ' pazcAtpatitaH, kiM kurvan ? mRSA vadana, svakIyaM vidyAgurumapalapannityarthaH, ' supranihnavaNA iti ' zru. tadAturapalapanaM 'a iti' anena prakAreNa dakasUkaradRSTAMtenA'pathyaM karmarogavRzkiArakavAdityarthaH / / 67 // atra kathAsaMpradAyaH__staMbapure nagare ekazcaMmilanAmA nApitaH parivasati, atIvakuzalaH, sa vidyAbalena ima- // 4 // zrukarma vidhAya kSuramAkAze sthApayati, ekadA kenApi tridaMjhinA sa dRSTaH, tamArAdhya tatpAzvortana vidyA zikSitA. pazcAtparibhramaMstridamiko'sau gajapuramAgataH, tatra padmaratho rAjA, sara For Private And Personal Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. // 4 // upadeza- tridaMzikastatra svavidyAbalena nijatridaMDamAkAze sthApayati. tad dRSTvA bahavo lokAzcamatka- tAH, taM cAtIvapUjayAmAsuH, zrutatadavadAtena purAdhIzena tacaraNayornipatya vinayapUrvakaM pRSTaM, svAmin yUyaM yatriDaMmamaMtarikSa sthApayatha tattapaHzaktiH kiMvA vidyAzaktiH ? tadA tridaMjhinotaM rAjan vidyAsAmarthyamidaM, tadA punarapi rAjhoktaM kathayata kutaH sakAzAdadhIteyamaMtazcama tkArakAriNI vidyA ? tadA lajamAnena tena nApitanAma na dattaM, kalpitavAtI ca kathayatisma. rAjana purA mayA himavatparvate tapaHkaSTAdyanuSThAnena sarasvatI samArAdhitA, tayA pratyakIjayeyamaMbarAvalaMbinI vidyA dattA. tato vidyAdAtA gurumeM sarasvatIti yAvatsa kathayati, tAvadAkAzataH SaTpaTazabdaM kurvANastridaMko nUmau patitaH, pazcAlajito'sau lokairupahAsapUrvakaM dhikRto'tIvakhannAgbanUveti saMpradAyaH, yathA tridaMDinA gurorapalapanena duHkhaM prAptaM, ta. thA'nye'pi ye gurorapalapanaM kariSyati te'pi duHkhannAjo naviSyaMtIti tridamikasaMbaMdhaH paMca- SaSTitamaH // 65 // // mUlam ||-+sylNmivi jIyaloe / teNa haM ghosina amArina // kiMpi jo uha e| 57 For Private And Personal Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. upadeza I // 40 // NA / sattaM bohe jiNavayaNe // 66 // vyAkhyA-'sayasamiti' sarvasminnapi jIvaloke caturdazarajjupramANe ityarthaH, 'teNa iti' tena prakAreNa 'ihaM iti ' atrasthitena ghoSito vAditaH 'amArina ti ' amArIpaTahaH 'kaMpi iti ' ekamapi yaH pumAn duHkhAta - khapImita saMsAraduHkhAninUtametAdRzaM ' sattaM iti' sattvaM prANinaM bodhayati pratibodhayati 'jiNavayaNe iti' jinavacanaiH kRtvA // 6 // // mUlam ||-smmttdaaygaannN / uppamiyAraM navesu bahuesu // savaguNameliyAdivi / navayArasahassakomIdi // 6 // vyAkhyA- sammatta iti ' samyaktvadAyakAnAM samyaktvaprApakANAmetAdRzAnAM gurUNAM 'uppamiyAraM iti ' duHpratIkAraM, pratIkAraH kartumazakya ityarthaH, keSu ? bahuSu naveSu, na tvekasminneva nave ityarthaH, sarvairapi guNaiIiguNatriguNatvAtairmIlitAniretAdRzItirapyupakArANAM sahasrANi, teSAM koTayastAniH, guruNA samyaktvArpaNena yadupakRtaM tasyAnaMtaM guNitAnnirapyupakArakoTInniH pratyupakAraH kartumazakya ityarthaH, etena samyaktvadAturgurormahatI naktividheyeti nAvaH // 6 // // atha samyaktvaphalamAha // 4 // For Private And Personal Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org upadeza- mAlATI. // 45 // ) // mUlam ||-smmnNmin lhe| zyAI narayatiriyadArAI // divANi mANusANi ya / surakasuhAI sahINAI // 70 // vyAkhyA-'samma iti ' samyaktve ca labdhe prApte sati 'uzyAI iti' sthagitAni muztiAni narakatiryaggatidhArANi, narakatiryaggatInAM bahutvAd dhArANItyatra bahuvacanaM. samyaktvalAnena manujAnAM divyAni devasaMbaMdhIni, ca punarmanuSyasaMbaM dhoni, atha ca mokSasukhAni 'sahIlAI ti' svAdhInAni navaMti // 70 // punaH samyaktvaphalameva prakArAMtareNa darzayati // mUlam ||-kusmysushnnmhnnN / sammattaM jassa suThiyaM hiyae // tassa jagunjoya. karaM / nANaM caraNaM ca navamahaNaM // 1 // vyAkhyA-kusamaya iti ' kusamayAH kudarzanasijhatAsteSAM zrutayaH zravaNAni, tAsAM manaM nirnAzanaM, etAdRzaM samyaktvaM yasya puruSasya hRdaye susthitaM susthiraM vartate, tasya puruSasya jaga'dyotakaraM jagatprakAzakaM jJAnaM kevalajJAnarUpaM, ca punazcaraNaM yathAkhyAtacAritraM sarvaviratirUpaM navamathanaM saMsAranAzanaM navati. samyaktvA'nAve jJAnA'nAvastadanAve ca mAjhA'nAva ityarthaH // 1 // // 5 // For Private And Personal Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 452 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir || mUlam // supariciyasammatto | nANelA loiyaisaprAvo || nivaNacaraNAnatto / iliyamahaM pasAdei || 72 || vyAkhyA - ' supariciya iti ' dRDhasamyaktva guNavAnetAdRzaH, ata eva jJAnenAlokito vijJAto'rthAnAM jIvAdipadArthAnAM sannAvaH svarUpaM yenaitAdRzaH, punaH kIdRzaH ? nirvAcaraNAyukto nirvaNaM vraNarahitamatIcArarahitaM nirdoSamitiyAvat, etAdRzaM yaccaraevaM cAritraM tatra yuktazcAritropayogavAnityarthaH, etAdRzaH pumAnIpsitaM mano'nISTaM mokSasukharUpama prasAdhayati // 72 // atha pramAdAcaraNena samyaktvakAluSyaM dRSTAMtena darzayati // mUlam // --jaha mUlatAlae paM-DuraMmi DuvannarAgavannehiM | bIjaDA paDasohA | iya sammattaM pamAehiM || 72 // vyAkhyA - jaha iti ' yatheti dRSTAMtopanyAse, pAMDure dhavale mUtAnake taMtusaMtAna ke 'vannarAgavannehiM iti ' duSTakRSNaraktAdivarNaiH, varNavikRtyA bI - tsA kutsitA paTazojA vastrazonA navati, ' iti ' ivamanena dRSTAMtena samyaktvamapi pra mAtsaM kutsitaM malinaM navatIti gAthArthaH, ataH samyaktvavairiNaH pramAdA styAjyA ityarthaH // 73 // For Private And Personal mAlATA. // 45zA Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // mUlam // naraesu suravaresu ya / pAvaM pumaM samAyaraM jIyo // baMdha paliyassAyu / mAlATI. komisahassANi divaseNaM // 4 // vyAkhyA-'naraesu iti ' pApakarma samAcaran 'nara-: // 53 // esu' narakagatiSu, atha ca puNyakarma samAcaran suravareSu devagatiSu, yaH pumAn zatavarSAyu ka ekaM sAgaropamaM banAti, tasya pratidinaM kiyaMti palyopamAnAM sahasrANi AgatAni ? tapala deva kathayati. sa pumAn pasyopamAnAM :khasukhasaMbaMdhinAM koTisahasrANi badhAti, etAvatI puNyopArjanAmekadivasamadhye karotItyarthaH, ataH pramAdAcaraNaM vihAya pratidinaM puNyopArjane eva yatno vidheya ityarthaH // 4 // // mUlam ||-plinvmsNkhejN / nAgaM jo baMdhaz suragaNesu // divase divase baMdhA / sa vAsakoDI asaM khijjA // 5 // vyAkhyA-'palinavama iti' yaH pumAna puNyAcaraNena naratnavasthito devagaNeSu devatAdivRMdeSu palyopamasya saMkhyeyo nAgastatparimitaM svalpamapyAyubaMdhAti, tasya pratidinaM kiyaMtyo varSakovyaH samAgatAH? tadevonarAIna darzayati. divase divase zatavarSAyuSko devajAtiSu paDhyopamasaMkhyeyatnAgaparimitAyurbadhako naro'saMkhyAtA varSakoTI For Private And Personal Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 44 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir nAti pratidinaM, yadi palyasaMkhyeyo jAgo vibhajya zatavarSANAM dIyate, tadA pratidinamasaMkhyAtA varSakoTyaH samAgacchaMtItyarthaH / // 75 // // mUlam // --esa kammo naraesu / buhela nAU nAma eyaMpi || dhammaMmi kahappamA| nimittaMpi kAyo || 76 || vyAkhyA - esa kammo iti eSa kramo narakeSvapi, pApakarma kurvan pratidinaM asaMkhyAtA varSakoTInarakAyuSo banAtItyarthaH, budhena paMDitena ' nA meti prasiddha, etadapi ' nAUNa iti ' jJAtvA etatpUrvoktaM puNyapApasamarjanasvarUpaM vijJAya ' dhammaMmi iti dharmaviSaye kAMtyAdidazavidhe ' kaha iti ' kathaM pramAdaH zaithilyaM 'nimesa mittaM iti ' nimeSamAtramapi stokakAlamapi ' kAyavo iti ' karaNIyaH, sarvathA pramAdo na karaNIya evetyarthaH // 76 // // mUlam // - divAlaMkAravinUsalAI / rayaNujjalANi ya gharAI // rUpaM jogasamudana / suralogasamo kan idayaM // 77 // vyAkhyA -' divA iti ' divyAH pradhAnA alaMkArasiMhAsanavatrAdayaH, vibhUSaNAni mukuTAdIni teSAM 66, ratnairujjvalAni vizadAni ' gharAI iti For Private And Personal mAlATo, // 454 // Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 5 // gRhANi 'rUvaM iti ' rUpaM zarIrasaunnAgyaM, nogasamudAyo nogasaMyogaH, suralokasahazaH kuto navati ? 'ihayaMti' ida manuSyaloke, apitu sarvathA na navati // 7 // // mUlam ||-devaann devaloe / jaM surakaM taM naro sunnapinavi // na jaNa vAsasaeNavi / jassavi jIhAsayaM hunjA // 3 // vyAkhyA-'devANa iti ' devAnAM devaloke yatsau. khyaM vartate, tatsaukhyaM naro manuSyaH sunnaNito'pyaMtivAcAlo'pi na nAti varSazatenApi, va. prazataM yAvadyadi tadeva sukhaM sa varNayati, tathApi sa tatpAraM na prApnotItyarthaH, yasya puruSasya jihvAzatamapi navet, so'pi zatavaSairdevasukhavarNanaM kartuM na zaknoti, kimutAnya ityarthaH ! // mUlam ||-nresu jAI karakaDAI / uskAI paramatiskAI / ko vannehI taaii| jIto vAsakomIvi // 3 // vyAkhyA-' naraesu iti' narakeSu yAnyatikarkazAni ustahAni duHkhAni kSuttRDpAravazyAdIni vartate. kIdRzAni ? paramatIkSNAni vipAkavedanataH, tAni duH- khAni kaH pumAn vannehIti' varNayituM zakroti ? apitu na ko'pi, kIdRzaH pumAn ? jIvana, kiyatA kAlena na varNayituM zakroti ? ' vAsakoDIvi iti' varSakovyApi, koTisaMkhyai // 55 // For Private And Personal Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- // 6 // varapItyarthaH / / e // mAlATa, mUlam ||-krkdddaahN sAmali / asivaNaveyaraNipaharaNasaehiM / jA jAyaNA na pAvaM. ti / nArayA taM ahammaphalaM // 70 // vyAkhyA-karakamadAhamiti' karkazo yo dAho'nirmadhye pAcanarUpaH, anusvAraH prAkRtatvAt. zAmalizabdena zAlmalivRttapatrairaMgajedanaM, asivaNazabdena khajasadRzAni yasya patrANi saMti, etAdRze vane bramaNaM, veyaraNizabdena vaitaraNInAnI nadI, tatra taptatrapusadRzaM yajalaM tasya pAnaM, praharaNAnAM kugarAdInAM zatAni, tairaMgachedanaM, eteSAM iMghaH, taiH kRtvA yAtanAH pIDAH kadarthanA iti yAvannArakAH prApnuvaMti, tatsarvamapyadhamasya dharmaviruisya pApasya phalaM bodhavyaM // 70 // atha tiryaggatipuHkhamAha // mUlam ||--tiriyaa kasaMkusArA / nivAyavahabaMdhaNamAraNasayA // navi zhayaM pAvaMtA / paraca jara niyamiyA huMtA // 1 // vyAkhyA-tiriyA iti' tiryaMcaste ke? azvagajavR. // 56 // SanAdayaH, kazAzabdena razmiH, aMkuzaH gRNiH, Arazabdena prAjanaM, * nivAya iti ' nUmau pAtaM, vadho yaSTyAdinA kuTTanaM, baMdhanaM rajjuzRMkhalAdinA, mAraNaM jIvitAjhyaparopaNaM, eteSAMka For Private And Personal Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 457 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir " 6, teSAM zatAni ' idayaM iti ' iha loke ' na pAvaMtA iti nAprApsyan, ' parantu iti ' paratra para ve yadi ' niyamiyA iti ' niyamavaMto ' huMlA iti ' anaviSyan // 81 // manuSyagatiduHkhAnyAha - // mUlam // - zrAjIvasaMkileso / surakaM tu navavA huyA || nIyajA sihaNAvi ya / vAsa mANuse // 82 // vyAkhyA -' zrA jIva iti ' yAvajIvaM sallezo mAnasI ciMtA, saukhyaM vaiSayikaM tulamasAraM svalpakAlinaM, upazvA zramicaurAdijanitA bahavaH pracurAH, nIcajanA zradhamalokAsteSAM ' siThANAviya iti ' zrAkrozAdidurvacanasahanaM ' prasiTha iti ' aniSTe sthAnake pAravazyena vAso'vasthAnaM, etAni ' mANusse iti ' manuSyanave duHkhakArayAni // 82 // punarapi duHkhahetUnAha - , // mUlam // - cAragarohavahabaMdha - rogadhanaharaNamaraNavasalAI // mANasaMtAvo prajaso / viggovayAya mANuse || 3 || vyAkhyA -' cAraga iti cArake rodhaH kenApyaparAdhena dhanaM, vadho yaSTyAdinA tAmanaM, baMdhanaM rajjuzRMkhalAdinA, rogA vAtapittakaphonavAH, dhanaharaNaM 58 For Private And Personal mAlATI. // 457 // Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza cyApahAraH, maraNaM prANavyaparopaNaM, vyasanaM kaSTaM, eteSAM padAnAM iMdaH, yatraitAni khakAra- mAlATo. jANAni tatra kiM saukhyamityarthaH, manaHsaMtApazcittogaH, ayazo'pakIrtiH, viggovaNayA - // 4 // ti' anyAnyapi badUni vigopanAni 'mANusse iti ' manuSyannave // 3 // // mUlam ||-ciMtAsaMtAvehiM ya / dAriharuAhiM uppanuttAhiM // lagavi mANussaM / 2 maraMti keI sunicinA // 4 // vyAkhyA-'ciMtA iti' ciMtA kuTuMbannaraNAdikA, saMtApAzcaurAdisamunnavAH, taiH, dAridya nirdhanatvaM, rujo rogA rAjayakSmAdayastAnniH, kIdRzAntiH? ppanatnAhi iti ' duSTaiH pUrvanavanirmitaiH karmatiH prayuktAntiH, etairchaHkhahetunilabdhvApi mA. nuSyaM navaM 'maraMti iti ' mriyate kecitprANinaH sunirvimAH, su atizayena nirvimAH khedavaMtaH // 4 // devAnAmapi na saukhyamityAha // mUlam // devAvi devaloe / divAnaraNANuraMjiyasarIrA // jaM parivati ttto| taM // 5 // dukaM dAruNaM tesi / / 75 // vyAkhyA-'devAvi iti ' devA api 'devaloe iti devaloke divyaiH pradhAnairAntaraNairanuraMjitAnyalaMkRtAni zarIrANi yeSAM te, etAdRzA devAstato devalo.. For Private And Personal Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org napadeza- mAlATI. // 5 // kAtpratipataMti, azuciga vAse samAgavaMti, tatteSAM devAnAM dAruNamatIvassahaM duHkhaM, tato / devaloke'pi na saukhyamityarthaH // 5 // // mUlam ||-taM suravimANavina / ciMtiya cavaNaM ca devalogAna // azvaliyaM ciya navi / phuTTa sayasakkaraM hiyayaM // 6 // vyAkhyA-taM sura iti ' taM prasiimatyadbhuna. kAraNaM suravimAnavinavaM deva vimAnaizvaryaM ciMtayitvA manasA vicArya, ca punastato devalokAccyavanaM 'ciMtayitveti padaM ' ghaMTAlAlAnyAyenonayatrApi yojyaM. kva vimAnannavo vinavaH? kva cA'smAkaM nIcasthAnAvatAraH? evaM ciMtayatAmapi devAnAM yat hRdayaM 'sayasakkaraM iti / zatakhaMDaM yathA syAttathA na sphuTati tato'tibalavadevA'tikaThinameva teSAM hRdayaM, na tu sukomalamityarthaH // 6 // punarapi devagatiduHkhamAha // mUlam ||-iisaavisaaymykoh-maannmaayaalonnehiN evamAIhiM / / devAvi samanninUyA / tesiM katto suhaM nAma // 7 // vyAkhyA- IsA iti' IrSyA parasparaM matsaraH, viSAdo devakRtaparAnavaH, mado'haMkAraH, krodho'prItirUpaH, mAna paraguNA'sahanaM, mAyA'nArja ||dhpnnaa For Private And Personal Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATa upadeza- vaM, lolo gAya, eteSAM padAnAM 6H, tairevamAdikaizcittavikArairdevA api surA api samani- nUtAH parAnUnA vartate. ataH kAraNAneSAM devAnAM kutaH sukhamiti. apitu naivetyarthaH // 7 // // 40 // // mUlam ||-dhmmpi nAma nALaNa / kIsa purisA sahati purisANaM // sAmine sA hoNe / ko nAma karija dAsattaM // 7 // vyAkhyA-'dhammapi iti ' nAmeti prasiau, duH 2 khanivArakatvena zivasukhakArakatvena ca prasikSmapi dharma 'nAUNa iti ' jJAtvA kIsa - ti' kimarthaM sahate kamaMte puruSAH samAnAvayavadhAriNaH puruSANAmAjhA nirdezAdikaM, ko nAma mUrkhaH svAdhIne AtmAyatte svAmitve sati parasya dAsatvaM kuryAt ? paranirdezavajinAjhAnirdeze vartamAnaH svAmitvaM lanate ityarthaH // 7 // // mUlam ||-sNsaarcaare cAra-eva ApIliyassa baMdhehiM // naviggo jassa mnno| / so kira Asannasipiho / / nae // vyAkhyA- saMsAra iti ' saMsArazcaturgatirUpastatra ca- raNaM cAraH paritramaNaM, tasmin saMsAracAre, kIdRze? cArake zva kArAgAratulye, baMdhaiH karmarUpairvadhanairApIDitasya nigamitasya, etAdRzasya yasya puruSasya manazcittaM 'naviggo iti' na // 40 // For Private And Personal Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kallashsagarsur Gyanmandir napadeza- mAlATI, // 46 // hinaM jAtaM saMsArasaMcArakAta, puMstvaM prAkRtatvAta. sa pumAn 'kira iti' nizcayena AsannaH samIpavartI siDipo mokSamArgo yasya, etAdRzo bodhyaH, parittasaMsAriNa evaitallakSaNaM / // mUlam ||-aasnkaalnvsidi-yss jIvassa lakaNaM Namo // visayasuhesu na rajai / sababAmesu najama // e0 // vyAkhyA-'Asanna iti ' AsannakAlA svalpakAla. nAvinI lavAtsirmuiktiryasya, tasya zIghraM muktigAmina ityarthaH, etAdRzasya jIvasya --Namo iti' idaM lakSaNaM vijJeyaM, tallataNena zIghramuktigAmitvaM lakSyate ityarthaH, kiM tallakamityAha-viSayAH zabdAdayaH paMceMjiyajanitAsteSAM sukheSu na rajyati na rakto navati 'sava iti ' sarvatra tapaHsaMyamAdyanuSThAne 'zrAmesu iti ' sthAnA balena 'najama iti ' udyama 1 karoti, prAkRtatvAttRtIyArthe saptamI / e|| // mUlama ||-huj va na va dehabalaM / vizmasatteNa jazna najamasi // abihisi cirakAlaM / balaM ca kAlaM ca soaMto // // vyAkhyA-'huja va iti ' hunja va na va itinavati vA na vA, dehavalaM zarIrasAmarthya, svIyazarIrasAmarthyamityarthaH, dhRtirmanaso dhairya, // 4 // For Private And Personal Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 6 // matiH svakIyA budiH, sattvaM sAhasaM, etaiH kRtvA he ziSya yadi na naUmasi, adhunodyamaM na mAlATo, kariSyasi, tadA ciraMkAlaM bahukAlaM yAvat 'achidisi sthAsyasi saMsAramadhye balaM zocana, zarIrasAmarthaM nAstIti ciMtayan, ca punaH kAlaM zocana, adya kAlo nAsti, evaM vicAraya. na dharmamakurvANazcirakAlaM zociSyasItyarthaH // 6 // ||muulm ||-lahilliyaM ca bohiM / akaritANAgayaM ca pavito // annadA taM bohiM / laprasi kayareNa mUleNaM // e // vyAkhyA-bahilliyaM iti ' asmin nave labdhAM bodhi jai-- nadharmaprAtimakurvana, anAgatAmAgAminnavasaMbaMdhinIM ca dharmaprAptiM prArthayan vAMgana he mUrkha, e. tAdRzastvaM 'anyasmin nave bodhiM dharmAvAptiM ' kayareNa iti ' kena mUlyena prApsyasi ? yadyasmin nave dharma nAtArAdhayasi tarhi AgAmini nave kathaM prApsyasIti / / e // punarapizA dharmodyamarahitAnAmupadezamAha // 46 // // mUlam ||-sNghynnkaalblduum-maaruyaalNbnnaaii ghinaNaM // savaM ciya niyamadhuraM / nirujjamAna pamuJcati // 3 // vyAkhyA-'saMghayaNa iti ' saMghayaNazabdena saMhananaM, adya * For Private And Personal Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 463 // tAhaka savalaM saMhananaM nAsti, kAlo'pyadya tAdRg nAsti, balamapi tAdRzaM nAsti, duHkhamA mAlATI. paMcamArako vartate, 'ruyA iti' rogarahitatvaM nAsti. kathaM dharmaH kartuM zakyaH ? etAnyAlaMbanAnyunaravacanAni ghittUNaM iti' gRhItvA 'ciya iti' nizcayena sA niyamasya cAritrakriyAtapaHpramukhasya dhuraM nArohanarUpAM nirudyamA AlasyavaMtaH saMtaH 'pamucaMti iti' muMcate. // mUlaM ||-kaalss ya parihANI / saMjamajogAI naci khittAI // jayaNAe vaTTiyatvaM / na hu jayaNA naMjae aMgaM // e // vyAkhyA-'kAlassa ya iti' ca punaH kAlasya pari. hAniH divasaMdivasaMprati hIyamAnatA vartate. saMyamanirvAhayogyAni kSetrANyapyadhunA na saMti. tadi kiM vidheyaM ? yatanayA vartitavyaM. yatanApUrvakaM pravartanIyamityarthaH, 'hu iti' nizcayena ya. tanAyAM kriyamANAyAmaMgaM cAritrarUpaM 'na naMjae iti' na vinAzaM prApnoti. ato yatanApU.) vakaM yaprAzaktyA cAritrodyamo vidheya ityarthaH // e4 // // mUlam ||-smiiiksaaygaarv-iNdiymevncergutiisu // sanAyaviNayatavasatti-1 ajayaNA suvihiyANaM // e5 // vyAkhyA-'samira iti' samitaya IyAdyAH paMca, tA. // 463 // For Private And Personal Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza mAlATo. // 4 // sAM pAlanaM, kaSAyAH krodhAdayasteSAM nigrahaH, gAravazabdena rudhirasasAtagAravatrayaM teSAM nivA- raNaM 'iMdiya iti ' iMDiyANAM vazIkaraNaM, madA jAtimadAdayo'STau, teSAM nivAraNaM, nava brahma caryaguptayastAtAM pAlanaM, eteSAM padAnAM 6 saptamIbahuvacanaM, svAdhyAyo vAcanAdiH paMcavidhaH, vinayo dazavidhaH, tapo bAhyAnyaMtaratnedena hAdazavidhaM, eteSAM karaNaM, ca punaH 'sattina iti' zakteragopanaM, ityAdikA yatanA susAdhunA vidheyA, zonanaM vihitamAcaraNaM yeSAM te suviditAsteSAM / / e5 // yatanAmevAgratanagAzrayA kathayati. // mUlam ||--jugmittNtrditthaa / payaM payaM cakhkhuNA visohaMto // avaakhittaantto|. riyAsamina muNI ho // 6 // vyAkhyA-'juga iti' yugamAtraM caturhastapramANaM yatke. traM tasyAMtare madhye dRSTiryasya etAdRzaH 'payaM payaM iti' pade pade ityarthaH, cakSuSA netreNa na. mi visohaMto iti' samyagavalokamAnaH, avyAkSipto vyAdeparahitaH, zabdAdiviSaye'datta manoyogAdityarthaH, ata evADAyukto dharmadhyAnayuktaH, nannayoH padayoH karmadhArayaH, etAdRzo munisvikAlavenA, IraNaM ryA gamanaM, tatra samitaH samyagupayukto navatItIryAsamitipAla // 46 // For Private And Personal Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 65 // kaH kathyate // 6 // // mUlam !!-kajenAsanAsaM / aNavajamakAraNe na nAsa ya // viggahavisuttiya pari-vajina ya ja nAsaNAsamina // 7 // vyAkhyA- kaje iti ' kArye jJAnAdikArthe samutpanne sati nASAM vacanaM nApate. kIDazI nASAM? anavadyAM nirdoSAM, akAraNe kAraNaMvinA naiva nASate; vigrahazabdena vikathAcatuSTayaM, 'visuttiya iti' viruvacanajalpanaciMtanaM, tAnyAM parivarjito rahitaH, etAdRzo yatiH sAdhuH 'nAsaNAsamina iti' nASaNe jalpane samitaH sAvadhAnaH kathyate ityarthaH // 7 // // mUlam ||-baayaalmesnnaan / noyaNAdose ya paMca sohe // so esaNA saminA AjIvI anahA ho // // vyAkhyA-bAyAla iti' citvAriMza dhAn, eSaNAza. bdenAhAradoSAna, ca punaH paMcasaMkhyakAn saMyojanAdikAna nojanadoSAn yaH zodhayati, sa sAdhuH 'esaNA iti' eSaNAyAmAhAraviSaye samitaH kathyate, anyathA'zudoSapuSTAhAragrahaNena 'AjIvi iti' AjIvikAkArI navati, veSamAtradhAraNenAjIvikAkRtkathyate ityarthaH. // 65 // 59 For Private And Personal Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadezA mAlATo. // 46 // // mUlam ||-puttviN cakhkhU pariskiya / pamanjina jo vave gila vA // AyAnaMDa- niske-vaNA samina muNI ho / ee // vyAkhyA-'putviM iti pUrva grahaNAtprathamaM ca. kSuSA netreNa parIkSya samyagavalokya, pazcAcca rajoharaNAdinA pramAya' yaH sAdhuranayA rItyA kimapi vastu sthApayati nUmau, vA'thavA gRhNAti nUmitaH, AdAnaM nUmito vastUnAM grahaNa lAMDasyopakaraNasya -- nirakevaNa iti ' nUmau sthApanA, tasyAM samitaH sAvadhAno navati, yatanA. pUrvakaM gRhNana muMcana vA AdAnanikSepaNAsamitaH kathyate ityarthaH // ee|| // mUlam ||-ncaarpaasvnnkhel-jllsiNghaanneppmaannvihii // suviveei paese / nisiraMto hoi tassa mina // 30 // vyAkhyA-'naccAra iti' naccArazabdena vRnItiH, prazravaNazabdena laghunItiH, khelazana mukhamalaH, Ulazabdena zarIramalaH, siMghANazabdena nAzikAmalaH, eteSAM iMdhaH, tAn, anyo'pi pariSThApanayogyA'zudhanaktapAna vidhistaM, 'suvive e' zabdena sasthAvarajaMturahite samagrazodhite 'paese iti' nUmipradeze nisiraMto - ti' pariSThApayan tatsamito navati, sa pAriSThApanikAsamitaH kathyate ityarthaH // 300 // // 66 // For Private And Personal Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 46 // // mUlam ||-koho mANo mAyA / lono hAso raI ya araI ya // sogo layaM gaM- g| paJcarakakalI ime save // 1 // vyAkhyA-'koho ti ' krodho'prItirUpaH, mAno guNA'sahanarUpaH, mAyA sneharUpA, lono gAya, hAso hasanaM, ratizca punararatiH, zokaH zocanaM, naya, jugupsA, pratyadaM sAdAdime sarve'pi 'kalI iti ' klezarUpA jJAtavyAH ||1||pr- thamaM krodhaledAnAda // mUlam ||-kodo kalaho khAro / avarupparamaharo aNusana a|| cNddttnnmnnuvsmo| tAmasannAvo asaMtAvo // // vyAkhyA-koho iti ' krodho'prItimAtra, kalaho vacanarATiH, 'khAro iti' paropari uSTAzayaH, parasparaM matsaro'nyonyaM matsaradhAraNaM, tadapi kodhanedaH, krodhAtpazcAttApaH samutpadyate, ataH krodhasyApyanuzaya iti nAma, camatvaM vakranuku. TitvaM, anupazamaH zAmyA'nAvaH, tAmasannAvaH, ca punaH saMtApaH, ete sarve'pi krodhasya paryA- yA ityarthaH // 2 // // mUlam ||--nihomnnniprNddnn / nirANuvattinaNaM asaMvAso // kayanAso a asmm| // 46 // For Private And Personal Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. upadezA baMdha ghaNacikkaNaM kammaM // 3 // vyAkhyA-'nichoDaNa iti' nibomaNazabdena krodhAdAtma- Jono malinIjavanaM, nirjarsanaM nAma krodhAtparasparatarjanaM nirANuvatinaNaM' krodhaatprbNdaa'n|||| nuvartitvaM, tadapi krodhasya paryAyaH kathyate. saMvasanaM parivAramadhye vasanaM saMvAsaH, tadanAvo'. saMvAsaH, krodhAdekAkI vicarati, ataH krodhasyApi 'asaMvAsa' iti nAma, kRtasyopakArasya nAzanaM, kRtanAzako'pi krodhaparyAyaH, azAmyaM zamatA'nAvaH, eteSu krodhaparyAyeSu vartamAno jIvo ghanaM nibiDaM, cikkaNamatikaTukarasayuktaM nikAcitaM karma badhAti. ataH krodhastyAjya e. vetyarthaH // 3 // atha mAnaparyAyAnAha // mUlam ||-mANo mayahaMkAro / paraparivAna a ananakkariso // paraparinavovi ya tadA // parassa niMdA asUyA ya // 4 // vyAkhyA-'mANo iti' mAno'nimAna iti sA. mAnyanAma, mado jAtyAdyutkarSaH, ahaMkaraNamahaMkAro huMkAra ityarthaH, pareSAM parivAdo'varNavAdaH paraparivAdo mAnanAma kathyate. 'ati ' ca punarAtmotkarSa Atmana natkarSaH svakIyoccatvadarzanaM, mAnaparyAyaH, api ceti samuccaye, ' tahA iti ' tathA paraparitnavaH pareSAM parAnnavakara. // 46 // For Private And Personal Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padeza // 46 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir NaM, so'pi mAnahetutvAnmAna ucyate parasya niMdanaM niMdAkaraNamapi mAna navyate. asUyA guNeSu doSAviSkaraNaM mAnaparyAyaH // 4 // // mUlam // - dIlA nirovayAritAM / niravaNAmayA avilana || paraguNa pannAyaNayA jIvaM pAUMti saMsAre // 5 // vyAkhyA -' hIlA iti ' dIlanAzabdena dIlanaM pareSAM jAtyAdyudghATanaM mAnaparyAyaH, nirupakAritvamupakArarahitatvaM mAnaH kathyate, niravanAmatA sta vanamratvamiti yAvat avinayo gurvAderanyuvAnAsanapradAnAderakaraNaM, so'pi mAnaparyAyaH, pareSAM guNA jJAnAdayasteSAM pracchAdanatAAbAdanaM mAnaparyAyaH, ete sarve'pi mAnaparyAyAH sevyamAnAH saMto jIvaM prANinaM saMsAre caturgatirUpe pAtayaMti, zrataH zatrukAryakAritvAnmAna - styAjya evetyarthaH || 5 || mAyAparyAyAnAha - // mUlam || - mAyAkuDaMgipacanna - pAvayA kUrukavamavacarAyA // saGghasAvo / paraniravAvahAro || 6 || vyAkhyA -' mAyA iti ' mAyA iti sAmAnyanAma, 'kuruM gitti ' mahAgahanaM mAyAparyAyaH, mannaM pApakarmaNaH karaNaM mAyA kathyate. kUDazabdena badmamA For Private And Personal mAlATI. // 465 // Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATA. upadeza- yAparyAyaH, kapaTamapi kathyate, vaMcanatA mAyayA parasparaM vaMcanaM, sarveSAmarthAnAmasanAvo'sa- tprarUpaNaM, anyatravati kathayati cA'nyat. paranirUpasya parakIyanyAsasyA'paharaNamapalapanaM p||40|| ranikepApahAraH sthApanikAmoSa ityarthaH, so'pi mAyAneda eva. // 6 // // mUlam ||-ulgemsNvshyro / gUDhAyAratnaNaM maI kuTilA // vIsaMnaghAyaNaMpi ya / navakoDisaesudhi namaMti // 7 // vyAkhyA-ulagema iti ' mAyayA paraM ulayatItyatazyasamiti nAma. gemazabdena udmanAma kathyate. saMvyatikaro mAyayA prazrilatvaM karoti svakI. yakAryasAdhanArtha, so'pi mAyAnedaH, gUDhAcAritvaM, kuTilA vakrA matirapi mAyAnnedaH, ca pu. narvizraMnaghAtanamapi vizvAsaghAtakaraNamapi mAyA kathyate. ete mAyAparyAyA lavakoTInAM za. TA tAni navakoTizatAni teSvapi naUMti khadAyino navaMti, na tu mAyAjanitAni krmaaep| bhuktAni kayaM yAMtItyarthaH // 7 // atha lojanedAnAha // mUlam // lono azsaMcayasIlayA ya / kilachattaNaM azmamattaM // kppnnmprinogo| naThaviNaThe ya AgalaM // // vyAkhyA-'lono iti' prazramaM lona iti sAmAnya // 40 // For Private And Personal Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza- mAlATI. // 1 // nAma, lonenA'nekavastUnAmekavastuno vA'tisaMcayo'tisaMgrahastakaraNazIlatvaM lonanedaH ka- kI thyate. kliSTatvaM lonena manasaH kaluSIkaraNatvaM, vastUparyatimamatvaM mamakAraH, kalpyaM noktuM yogyaM yadannAdi vastu tasyA'parinnogaH, kRpaNatayA kutsitAnAdinogolonnannedaH, naSTe'zvAdi. ke vastuni, vinaSTe dhAnyAdike, AgallaM rogAdinavanaM, tannaSTavinaSTAkalpaM nAma lonalnedaH kathyate. // mUlam ||-muchaa azbahudhANalonna-yA ya taprAvannAvaNA ya syaa|| bolaMti mahAghore / jaramaraNamahAsamuiMmi // // // vyAkhyA- muchA iti ' mULa mauDhyaM artheSu tIvrarAga i. ti yAvat. atyartha bahuSu dhaneSu lonastanAvastatrAtibahudhanalonatA lonanedaH, tanAvena lo. jannAvena manaso nAvazciMtanaM tanAvannAvanA lonannedaH, 'sayA iti' sadA, ete sarve'pi sAmAnya vizeSA lonannedAH saMsAriNaM mahAghore'tinnayaMkare, jarAmaraNAnyeva pravAharUpatvAnmahAsamuzstasmin bolaMti nimajayaMti, ato dAruNatvAttyAjya eva lonaH // e|| // mUlam ||-eesu jo na vahijA / teNa appA jahaThina nAna // maNuANa mANaNi- jo / devANavi devayaM hunjA // 10 // vyAkhyA-'eesu iti ' eteSu krodhAdiSu kaSAyeSu // 1 // For Private And Personal Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 472 // www.kobatirth.org yo jJAtatatvo na vartteta, kaSAyAnna kuryAdityarthaH tena puruSeNa svakIya AtmA yathAsthitaH satyaH karmabhiH zuddhasvarUpo jJAtaH, sa kIdRzo bhavati ? manujAnAM mAnavAnAM mAnanIyo navetU, devAnAmapi iMDrAdInAmapi daivataM javet, IzadInAmapi pUjyo javatItyarthaH, devataiva daivataM, svArthe // 10 // atha kaSAyANAM sarpAdiniraupamyamAha // mUlam // - jo mANagaIdeza ityuvamA // Acharya Shri Kallashsagarsuri Gyanmandir // mUlam // - jo jAsuraM bhuyaMgaM / payaMDadADhAvisaM vighaTTe // tatto ciya tassaMto / rosabhuyaM govamArAmiNaM // 11 // vyAkhyA - jo jAsuraM iti ' yaH pumAn jAsuraM rauI bhujaMgaM sapai kIdRzaM ? pracaMDa daMSTrAyAM viSaM yasyaitAdRzaM pracaMDa daMSTrAviSaM sarpa yo vighayati yaSTyAdinA spRzati, ' tatta iti tataH sarpAt ' ciya iti ' nizcayena tasya puruSasyAMto maraNaM naMvati, sa iti roSasya krodhasya bhujaMgopamAnaM bodhyaM, roSabhujaMgo'pi spRSTaH san saMyamajIvitaM nAzayatItyarthaH // 11 // galei mattaM / kathaMtakAlovamaM vAgadaM // so teAM ciya chujjai / 12 // vyAkhyA -' jo iti ' yo'jJAnI pumAn mattaM madonmattaM, For Private And Personal mAlATo, // 472 // Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATI. // 73 // kRtAMtakAlo maraNakAlastenopamA yasya tadatinayaMkarastametAdRzaM vanagajeM vanahastinaM Agale iti' prakopayati sa mUrkhaH pumAn 'terA iti' tena vanagajena, anusvAraH prAkRtatvAt, 'ciya iti' nizcayena 'chuUra iti ' cUrNIkriyate, evaM mAnasya gajeMNAtropamAjhe. yA. mAnagajo'pi zamAlAnAdilaMjanAdikaM mahAMtamanartha karotItyarthaH // 12 // mUlam ||-visvlliimhaaghnnN / jo pavisa sANuvAyapharisavisaM // so acireNa viNassai / mAyA visavalligahaNasamA // 13 // vyAkhyA-visavallI iti ' viSavallInAM mahanahanamatisaMkIrNa vanaM yaH pumAn pravizati tatra pravezaM karoti. kIdRzaM vanaM ? ' sANuvAyatti ' anukUlo yo vAyustatra sparzA deva viSaM tena saha vartamAnaM sAnuvAyusparza viSaM, yasmina vane vAyusparzA deva viSaM lagatItyarthaH, etAdRzaM viSavalligahanaM yaH pravizati so'cireNa stokakAlena -- viNassAtti' vinAzaM prApnoti. evaM mAyApi viSavalligahanasamA jheyA // 1 // // mUlam // ghore nayAgare sA-garaMmi timimagaragAhapUraMmi // so pavisa jo pa. visa / lonlamahAsAgare nIme // 15 // vyAkhyA-'ghore iti ' ghore rau3 'nayAgare i. // 3 // For Private And Personal Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // ght4 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ti ' jayasthAnake etAdRze ' sAgaraMmi' samur3e timayo matsyAH, makarA gAdAzca jIvavizeSAH, teSAM pUro yasminnetAdRze, bIjatsajalajaMtupUrNe ityarthaH, etAdRze samur3e sa pumAn pravizati kaH ? yaH pravizati nIme jayaMkare lonamahAsAgare, yathA samur3e praviSTo'narthaM prApnoti, tathA lonasamur3e patitaH pumAnapi mahAMtamanartha prApnotIti bhAvaH // 14 // , // mUlam // - guNadosabahuvisesaM / payaM payaM jANikala nIsesaM || dosesu jayo navirajja - itti kammAla ahigAro || 15 || vyAkhyA -' guNadAsa iti guNA jJAnAdayo mokahetavaH, doSAH krodhAdayaH saMsArahetavaH, teSAM bahurvizeSo mahAn vizeSo mahadaMtara miti yAvat taM ' payaM payaM iti ' pade pade zrIsarvajJasiddhAMtaM ' jANikaNa iti ' jJAtvA ' nIsesaM iti' saMpUrNatayA, doSeSu krodhAdikeSu jano loko yanna ' virajjaiti ' na virakto bhavati, pra yaM karmaNAmadhikAro doSaH, etAvatA jAnAno'pi karmavazato doSAMstyaktuM na zakrotItyarthaH / // mUlam // - zraTTahAsa kelI - kilattaNaM dAsakhikujamagaru || kaMdappa navahasaNaM / para|ssa na karaMti aNagArA // 16 // vyAkhyA -' ahaTTa iti ' aTTahAso mahAn dAsaH, ke For Private And Personal mAlATA. // 44 // Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nupadeza- // 5 // lIkilattaNaM nAma parasya krImAyAmasaMbadhvacanannASaNaM tatkelIkilahAsaH kathyate. hAsakhiDDa mAlATI. iti ' dAsyena parAMgasya punaH punaH sparzanaM, lokanASayA 'khasakhuMTIyAnuM karavU ' 'jamagaru iti ' samakAlaM hastatAlapradAnaM, 'kaMdappatti' kautukakaraNaM, napahasanaM sAmAnyena hAsaH, anagArA na vidyate'gAraM gRhaM yeSAM te'nagArAH sAdhavaH, etAn hAsyaprakArAn parasya na karaMti iti ' na kurvati. // 16 // atha ratihAramAha // mUlam ||-saahuunn apparu / sarIrapaloaNA tave araz // suciyavanno azpaha-risaM ca nachi susAiNaM // 17 // vyAkhyA-'sADhUNa iti ' sAdhUnAM 'apparutti' Atmaru. ciH, mA mAM zItAtapAdayaH parAnnavaMtviti. ' sarIrapaloaNA iti ' svazarIrasya svadehasyAdarzAdiSvavalokanaM, tapasyarataH, zarIraM balaM naviSyatIti buddhyA ' suciyavanno iti' azI navyo'smIti svAtmaprazaMsanaM. atimahati lAne jAte sati harSadhAraNaM, ete ratiprakArAH // 5 // nabitti ' na saMti susAdhUnAM, sAdhunirete na sevyA ityarthaH // 17 // aratikSAramAha // mUlam ||-nvevn a araNA-mana a aramaMtiyA ya araz ya // kalamalo a a. For Private And Personal Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 476 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gagA - yAya katto suvidiyA // 10 // vyAkhyA- ' navevana iti ' nadvego dharmasamAdhezcalanaM, ' araNAmana' aniviSayeSu manaso gamanaM, 'aramaMtiyAyatti ' dharmaviSaye manasoramavimukhatvamityarthaH ca punararatirgADhaM cittoddegaH, kalamalazabdena viSayeSu manaso vyAkulatvaM zranekAgratA asaMbaddhaM manazciMtanaM, ahamamukaM pazyAmi, amukasya ca parivAsyAmIti ciMtanaM, ete manaHsaMkalpAM aratiprakArAH, ' katto iti ' kutaH suvihitAnAM sAdhUnAM javaMti ? zra pitu na bhavatItyarthaH // 18 // atha zokachAramAha // mUlam // - soga saMtAvaM adhi ca / mattuM ca vemaNastaM ca // kArunnarunnanAvaM / na sAhU dhammaMmi iti // 19 // vyAkhyA -' sogaM iti ' zokaM svasaMbaMdhini mRte zokadhAraNaM, saMtApaM gADhamuccATadhAraNaM, adhRtiM hA kathamahametAdRzaM grAmamupAzrayaM vA mokSyAmIti ciMtanaM ca punarmanyumiMdirodhamiMzyivikalatvaM vA, 'vemaNassaM iti ' vaimanasyaM zokenAtmaghAtaciMtanaM, kArunnazabdena ISajJedanaM, runnanAvaM mahatA zabdena rudanaM, sAdhudharme sthitAH sAdhava eteSAM zokabhedAnAM madhye ekamapi nedaM nevaMtItyarthaH // 17 // atha jayAramAha For Private And Personal mAlATA. // 456 // Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // mUlam // jayasaMkhoha visAna / maggavinena vinnIsiyAna a // paramaggadaMsaNA- mAla hi ya / daDhadhammANaM kana huMti // 20 // vyAkhyA-naya iti 'nayaM kaatrtvenaa'ksmaa||7|| nItiH, saMdonnazcaurAdikaM dRSTvA palAyanaM, viSAdo dInatA, mArgavinedo mArge siMhAdikaM dRSTvA trAsaH, idaM padayaM jinakalpamArgAnusAriNAM bodhyaM, pareSAmanyeSAM kutIthikAnAM ye mArgAsteSAM darzanAni prarUpaNAni, nayato vA svArthato vA, athavA pareSAM pAMthAnAM mArgA adhvAnaste SAM darzanAni, ete sarve'pi nayaprakArAH, ' daDhavammANaM ti ' dRDho dharmo yeSAM te dRDhadharmANaH, HetAdRzA ye sAdhavasteSAM kuto nayaM navati ? // 20 // atha jugupsAdhAramAha // mUlam ||-kunchaa cilANamalasa-kamesu navevana agiThesu // cakhkhuniyattamasu-nesu navi davesu daMtANaM // 21 // vyAkhyA-'kutrA iti ' kubAzabdena jugupsA na vidheyeti saMbaMdhaH, keSu ? cilANazabdenA'pavitro malastena ' saMkaDesu iti ' nRteSu mRtakalevareSu ' nave // 7 // vana a iti ' nagidharaNaM, keSu ? aniSTeSu malinadehavastrAdiSu nago na karaNIya ityarthaH, punarazunneSu kITanahiteSu kurkurAdiSu vyeSu dRSTimAgateSu cakSuSo niyaMtraNaM pazcAchAlanaM, ete. For Private And Personal Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- 4 // 7 // jugupsAprakArA dAMtAnAM na saMti. // 1 // mAlATo. // mUlam ||-eyNpi nAma nAUNa / muniyavati nUNa jIvassa // pheDekaNa na tIra / azbalina kammasaMghAna // 22 // vyAkhyA- eyaMpi iti ' etadapi pUrvoktaM kaSAyAdinigrahakaraNaM, nAmeti prasiau jinanASitaM jJAtvApi nUnaM nizcitaM jIvasya prANinaH 'mupriyavaMti' mUDhatayA navanaM kiM yogyaM ? apitu na yogyamityarthaH, kathaM tarhi mUDho navatItyAha-spheTayituM na ra tIyata, jIvena kaSAyo dUrIkattuM na zakyate. tatra kAraNamAha-yataH 'kammasaMghAnatti ' aSTakamasamudAyo'tibalavAn vartate, yena paravazo'yaM jIvo'kAryasanmukhaH kriyate ityarthaH // 22 // // mUlam ||-jh jaha bahussuna sammana a / sIsagaNasaMparikhumo ya // aviNibina asamae / taha taha siiMtapamiNIna // 23 // vyAkhyA-'jaha jaha iti' yathA yathA bahuzruto jAtaH, bahu zrutamAkarNitaM yena saH, athavA bahuzrutAdhyayanakArI, ca punaH sammano bahU- // nAmajJAnilokAnAmiSTaH, punaH ziSyagaNena bahuparivAreNa parivRtaH, etAdRzo'pi yadi 'samae iti ' jinamArge jinasihate'vinizcito'jJAtarahasyo navati, alabdhAnulavo navati / * For Private And Personal Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- 1 // // taha taha iti ' tathA tathA siAMtasya pratyanIko jJAtavyaH, jJAtatatvaH svalpazruto'pi moda- mArgArAdhaka iti nAvaH // 23 // atha zahigAravamAha // mUlam ||-pvraaii vacapAyAsapo-vagaraNA esa vinavo me || avi ya mahAjaNaneyA / ahaMti aha zaDhigAravina // 2 // vyAkhyA-'pavarAI ti' pravarANi pradhAnAni vastrANi pAtrANi AsanAnyupakaraNAni, eteSAM iMca, ityevamAdireSo'yaM me mama vinavaH saM. pattirvartate, apiceti punararthe samuccaye vA, mahAjanAnAM pradhAnalokAnAM netA nAyako'smi, ahametAdRzo'smIti ciMtanena jhajhigAravavAn kathyate. 'aha iti ' athavA aprAptAmapi za. hiM yo vAMti so'pi zahigAravavAn // 24 // atha rasagAravamAha // mUlam ||-arsN virasaM khUI jaho-vavannaM ca nilie bhuttuM // nikSANi pesalANi ya / magga rasagArave gi-ho // 25 // vyAkhyA-'arasaM iti ' arasaM rasena rahitaM, virasaM jIrNodanAdi, lUdaM vallAdikaM yathApanna nikAyAM bhramatA yAdRzaM labdhametAdRzaM naktaM pAnaM ca noktuM na vAMuti, srigdhAni snehayuktAni bahughRtasahitAni pezalAni puSTikArINi, etAdRzA jA For Private And Personal Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo. upadeza ni naktapAnAni raso jihvArasastasya gArave 'gio iti' gRo lolupaH san ' maggati' Ka vAMgati, na tu yathAprAptAnItyukto rasagAravaH // 25 // // // mUlam ||-sussuus sarIraM / sayaNAsaNavAhaNApasaMgaparo // saayaagaarvgurun| 5kassa na deza appANaM // 26 // vyAkhyA-'sussUsaitti ' zuzrUSate snAnAdinA zarIraM, svazarIrazonnAM karotItyarthaH, zayanaM sukumAlazayyA, AsanaM pAdapIgadi, teSAM 'vAhaNA i. ti' kAraNaM vinA sevana, tatra prasaMga AsaktiH, tasyAM parastatparaH, etAdRzaH sAtAgAraveJNa guruko, gurureva gurukaH, duHkhasyAtmAnaM na dadAti, Atmano duHkhaM na dadAtItyarthaH // 6 // - azyidhAramAha // mUlam ||-tvkul gayAnaMso / paMDiccaphaMsaNA aNiThapaho // vasaNANi raNamuhAhi ya / iMdiyavasagA aNuhavaMti // 27 // vyAkhyA- tavakula iti ' tapo hAdazavidhaM, ku. la pitRpakSaH, gayA svazarIrazonA, eteSAM brazo nAzo navati, pAMDityasya cAturyasya 'phaMsaNA iti' malinatA, aniSTapatho mahAn saMsAramArgastaM vaIyatItyarthaH, ' vasaNANi iti' // 4 // For Private And Personal Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nupadeza- mAlATI, // 1 // anekAnyApanmaraNAdikAni kaSTAni, ca punaH raNamukhAni saMgrAmamukhe patanAni, iMDiyavazava- rtinaH puruSA etAnpadArthAnanunnavaMti // 27 // // mUlam ||-sddesu na rajijjA / rUvaM dahuM puNo na iskijA // gaMdhe rase a phAse / amuvina najamija mugI // 2 // vyAkhyA-' saddesu iti' zabdeSu vINAstrIgItAdikeSu na rajyenna rakto naveta, rUpaM cyAdInAM zarIrAvayavasauMdaryaM dRSTvA punaH punA rAgabuddhyA neveta na vilokayet. gaMdhe karpUrAdisugaMdhavye, rase samIcIne zarkarApramukhANAmAsvAde, sparza sukomalazayyAdInAM, eteSvamUrvitaH sana muniH sAdhuH 'najamijatti' dharmaviSaye nadyama kuryAt. // mUlam ||-nihyaanni hayANi ya / iMdiyANi ghAehaNaM payatteNaM // ahiyo nihyaa| hiyakaje pUyaNijjAI // 35 // vyAkhyA- nihayANi iti ' sAdhUnAmijhyiANi nihatAni vartate, rAgaSakaraNA'nAvena, atha ceMziyANi ahatAnyapi vartate, AkAradarzanena sva. viSayagrahaNena ca, kiMcid hatAni kiMcidahatAni, etAdRzAnIMzyiAgi, Namiti vAkyAlaMkAre, ghAtayata vazIkuruta prayatnena, ahite' svakIyaviSaye rAgaSakaraNarUpe 'nihayAI iti ' I. // 1 // 11 For Private And Personal Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 482 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir yogyAni hitakArye siddhAMtazravaNAdike ca pUjanIyAni, pUjituM rakSituM yogyAnItyarthaH // // 15 // atha madaddAramAha // mUlam || - jAikularUvabala sutra / tavalAnestariya mayamatto // eyAI ciya baMdhai / asuhAI bahuM ca saMsAre // 30 // vyAkhyA - ' jAi iti ' jAtirbrAhmaNAdikA, kulaM svakIyo vaMzaH, rUpaM zarIrasaubhAgyaM, balaM zarIrasAmarthyaM zrutaM zAstrajJAnaM, tapaH SaSTASTamAdi, lAjo vyAdiprAptiH, aizvarye prabhutvaM eteSAM aSTAnAM padAnAM yo mado'haMkArastena matto garvakArakaH pumAn etAni jAtyAdIni ' ciya iti nizvayena badhnAti, azumAni ' bahu iti ' bahuzo vArAna saMsAre varttamAno jIvaH, yasya vastuno garva karoti tadastu AgAmini nave hInataraM prApnotItyarthaH // 30 // // mUlam // - jAii uttamAe / kule pahANaMmi rUva mistariyaM // balavijjAitaveNa ya / lAnamaeNaM vAjekhiMse || 31 // vyAkhyA- ' jAi iti ' uttamayA jAtyA, madIyA jAtiruttamA, tvadIyA jAtinetyAdiprakAreNa yaH paraM khiMsatIti saMbaMdhaH, pradhAnakule sthitaH san For Private And Personal mAlATA. // 482 // Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- yaH parakIyaM kulaM niMdati, yo rUpaM khiMsati, anena prakAreNa aizvaryaM yaH khisati, balena sAma- mAlATI. yena vidyayA jJAnena tapasAthavA lAnnamadena lAnnAhaMkAreNa yaH paraM khiseniMdati, tasya kiM // 43 // jvtiityaah-||31|| // mUlam ||-sNsaarmnnvyggN / nIyaThANAI pAvamANo ya // nama aNataM kAlaM / tamAna mae vivajijA // 32 // vyAkhyA-saMsAra iti ' saMsAre caturgatintramaNarUpe, 'a. pavadagga iti ' anaMte, saptamyarthe vitIyA, nIcasthAnAni dInajAtyAdikAni prApnuvan lannamAno bramati anaMtakAlaM yAvat, anaMtasaMsAravAInaM karotItyarthaH, tasmAt prAjJaH pumAn ma. se dAn vivarjayedityarthaH // 35 // // mUlam ||-suvi jai jayaMto / jAzmayAIsu muna jona // so meajarisI ja-2 hA / hariesabaluba parihAi // 33 // vyAkhyA-' suvi iti ' gADhamapi yatiH sAdhuryata- // 3 // mana yatanAM kurvANo'pi yo jAtimadAdiSu muhyati garva karoti, 'jona iti' yaH ko'pItyarthaH, sa pumAn yathA metAryakRSistathA jAtyAdihInatAM prApnotItyarthaH, harikezibalanAmA sAdhusta For Private And Personal Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza // 4 // it 'parihAitti ' jAtyAdinniH parihIno navati, anayoH saMbaMdhastu pUrvamuktaH // 33 // mAlATo. // mUlam // iviya susaMkililu / vasahiM zanikahaM ca vajaMto // icijasaMnisijaM / nirUvaNaM aMguSaMgANaM // 34 // gataM madaghAraM, atha brahmacaryaguptidhAramAha-vyAkhyA-'ichi iti ' strI mAnuSI daivI vA pazavastiyecastaiH saMkliSTaM sahitamityarthaH, etAdRzIM vasatiM napAzrayaM, ca punaH strIkayAM veSarUpAdikAM varjayana, idaM brahmacaryaguptikSyaM, strIjanasyocitAnaMtaraM yAvat saMniSadyA tadAsanaM tatrAvasthAnaM varjayediti tRtIyaM guptisthAnaM, syAdInAM aMgopAMgAni cakSurmukhahRdayAdIni teSAM nirUpaNaM rAgabuddhyA avalokanaM varjayaditi caturthaH // 35 // muulm||-puvryaannussrnnN / vijaNaviraharUvavilavaM ca // az bahuaMaz bhuso| vi. vajaMto a AhAraM // 35 // vyAkhyA-' puvarayA iti' pUrva zIladhAraNAt gAIsthye yastA kAmakrIDA tasyAnusmaraNaM na vidheyamiti paMcama, strIjanAnAM viraharUpo yo vilApazabdena // 4 // vilApavacanaM tadAkarNanamapi rAgahetutvAt tyAjyamiti SaSThaM guptisthAnaM, 'azbahuaMti' AkaM yAvat pUrNaM, atisnigdhamadhuratvAdinA bahuprakAraM vA, AhArametAdRzaM sarasaM vivarjaya For Private And Personal Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadezana AhAraniSTaM brahmaguptikSyaM // 35 // // mUlam ||-bjto avinUsaM / jaja iha baMjaceraguttIsu // sADhU tiguttigutto / ni||5|| huna daMto pasaMto ya // 36 // vyAkhyA- vajaMto iti' ca punaH vinUSAM zarIrazonAM viva jayana, idaM navamaM, yateta nadyamaM kuryAt, 'iha iti ' etAsu brahmacaryaguptiSu rakSaNArtha yatnaM kuyAdityarthaH, kaH? sAdhuH, kIdRzaH? tisannirguptinninivRttirUpAnirgupto nirukSmanovAkAyayoga ityarthaH, punaH kIdRzo ? ninRtaH zAMtatvena nirvyApAraH, punaH kIdRzo ? dAMto damanaparaH, punaH prazAMto jitakaSAyabalaH / / 36 // // mUlam ||--gunoruvynnkrko-ruaNtre taha thaNaMtare daIM // saMhara tana diSTiM / na ya baMdhaz diThie diThiM // 37 // vyAkhyA-'gunoru iti ' guhyaM strIcinhaM nuruzabdena jaMghAyuga la, vadanaM mukhaM kadA bAhvormUlaM, narasazabdena hRdayaM, teSAM aMtarANi, tathA 'zraNaMtare iti * stanayoraMtare 'duhu~ iti ' dRSTvA, tatastasmAt sthAnakAt dRSTiM saMharati, na baMdhayati na melaya. ti diThietti' strIdRSTayA sAI svakIyAM dRSTiM, kArye samApatite nyagvadanaH striyamAlApaye . // 5 // For Private And Personal Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 486 // www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dityarthaH, naktaM brahmacaryahAraM SaSTaM // 37 // || mUlam // - saprAela pasacaM / prANaM jANai ya saba paramahaM // sanAe vahU'to / khase kho jAi veraggaM // 38 // vyAkhyA - atha saptamaM svAdhyAyadvAramAda ' saprAetti' svA dhyAyena vAcanAdipaMcaprakAreNa prazastaM javyaM dhyAnaM dharmadhyAnAdi samAyAti, atha ca jAnAti sarvaM paramArthaM vastusvarUpaM, svAdhyAye varttamAnasya sAdhoH kale kale vairAgyaM jAyate, rAgadeSaviSottara nirviSo bhavatItyarthaH || 38 // // mUlam // madatiriyaloe / joisavemAliyAya siddhIya || savo loga logo / sanAyavinarasa paccarako || 3 || vyAkhyA -' na iti ' na iti UrdhvalokasvarUpaM 'ada iti ' adholokasvarUpaM tiriyaloetti ' tiryaglokaH, jyotiSkAH caMDasUryAdayaH, vaimAni kA vimAnavAsinaH, siddhizabdena mokSasvarUpaM, sarvo'yaM lokazcaturdazarajjupramANo, aloko lokaninno'parimitaH, svAdhyAyavidaH siddhAMtajJAturmuneH pratyakSaH sAkSAt vartate, svAdhyAyena sarvamapi lokAlokasvarUpaM jAnAtItyarthaH // 39 // For Private And Personal mAlATA. // 486 // Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org napadeza- // 4 // // mUlam ||-jo niJcakAlatavasaM-jamujjuna na kre| sanAya // alasaM suhasIlajaNaM mAlATI, / navi taM gave sAhupae // 40 // vyAkhyA-' jo nica iti ' yaH sAdhurnityakAlaM niraMtara tapasi atha ca saMyame paMcAvarodharUpe nadyukto navatyudyamavAn navati. ' sanAyaM iti ' svAdhyAyaM adhyayanA'dhyApanAdirUpaM na karoti, svAdhyAye nadyamaM na karoti, tadA tamalasamAlasyayuktaM ' suhasIlajaNaM iti ' sukhalaMpaTaM muniM sAdhupade sAdhumArge janA naiva sthApayaMti. jJAnakriyAnyAM moda ityarthaH // 40 // naktaM svAdhyAyakSAraM saptama, athASTamaM vinayadhAramAha // mUlaM ||-vinn sAsaNe mUlaM / viNIna saMjame nave // viNayAna vippamukkassa / kadhammo kana tavo // 41 // vyAkhyA-viNana iti' vinayaH zAsane hAdazAMgarUpe ji. nanASite mUlaM dharmamUlaM vartate. vinayavAna saMyataH sAdhurnavati, vinayAhipramuktasya rhitsy| braSTasyeti yAvat, kuto dharmaH? kutastapaH? vinayamaMtarA dharmo'pi na, tapo'pi netyarthaH // 1 // // 7 // // mUlam ||-vinnn Avada siri / ladA viNIna jasaM ca kittiM ca // na kayA 5viNI / sakajasiddhiM samANe // 42 // vyAkhyA-'viNana iti' vinayaH zriyaM bAhyA For Private And Personal Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir napadeza- mAlATo, // 4 // nyatararUpAM lakSmI prApayati, atha ca vinItaH pumAn banate. kiM ? yazaH sarvadigvyApi, a- ca kIrtimekadikprasAriNI, na kadAcidapi urvinItaH pumAn svakIyasya sihi niSpatti samAnayati prApayati, avinItasya kAryasidina navatItyarthaH // 42 // naktaM vinayadhAramatha tapodhAramAha // mUlam ||-jh jaha khamA sarIraM / dhuvajogA jahajahA na hAyati / / kammarakana avinalo / vivittayA iMdiadamo a|| 43 // vyAkhyA-'jaha jada zati' yathA yathA da- mate zarIraM nyUnavalaM na navati. dhruvayogA nityayogAH pratilekhanApratikramaNAdikA yathA yathA na hAyatini' na hInA navaMti, kattuM zakyate iti nAvaH, evaM tapaH kurvatAM vipulo vistI. H karmakSayaH syAt. 'vivittayA iti' viviktatayA, ayaM jIvo dehAnino, dehazca jIvAni. ra na iti nAvanayA iMdiyANAM damo'pi navati // 3 // // mUlam ||-jr tA asakkaNija / na tarasi kAkaNa to imaM kIsa // apyAyana na kaNasi / saMjamajayaNaM jajogaM // 4 // vyAkhyA-yadi tAvat de ziSya! 'asakkaNijaM // 4 // For Private And Personal Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- ||bhe ti ' azakyametat nikSupratimAtapaHprabhRti na tarasIti na zakroSi kattuM, etatkattuM yadi na mAlATI. samartho'sItyarthaH, 'to iti' tarhi he jIva imAM prasiha 'kIsa iti' kathamAtmAyattAM svAdhInAM saMyamayatanAM, pazcAduktakrodhAdijayaM kathaM na karoSi ? kathanUtAM saMyamayatanAM? 'jaijoga iti ' yatiyogyAM sAdhUnAM yogyAM // 44 // naktaM tapodhAraM. // mUlam ||-jaayNmi dehasaMdeha-paMmi jayaNAe kiMci sevijA // aha puNa sajjo aba niru-jamo a to saMjamo katto // 45 // vyAkhyA-'jAyaMmi iti ' dehasaMdehe zarIrasaMdehe jAte sati mahati rogAdikaSTe samutpanne satItyarthaH, yatanayA'AjJApUrvakaM kiMcitsAvadyamapi azuimiti yAvat seveta gRhNIyAt. atha yadi SazcAtpunaH sajo nirogI jAtaH, paraM nirudyamI zukSahAragrahaNaM na karoti, azuI gRhNAti, ' to'ti' tadA tasya saMyamaH kutaH? AjhA. viruvaacrnnaadityrthH|| 45 // ||dhnaa // mUlam ||-maa kuNana jara tigircha / ahiyAseUNa jaz tara sammaM // ahiyAsaM. tassa puNo / ja se jogo na hAyati // 46 / / vyAkhyA-'mA kuNana iti' mA karotu For Private And Personal Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAlATo, // 40 yatiH sAdhuzcikitsAM rogapratikriyAM, 'ahiyAsekaNa iti ' adhyAsituM yadi taM rogamiti sa- maryo navati, samyakaprakAreNa yadi taM rogamadhyAsituM daMtuM samartho navati, tadA tatmatikriyA na kAryetyarthaH, punaradhyAsatastitikSataH 'seiti ' tasya sAdhoryadi nityayogA pratilekhanAdikAH prahInA na navaMti tadauSadhaM na karoti, yadi ca saMyamayogAH sIdati tadA naiSajaM karotItyarthaH // mUlam ||--nicc pavayaNasohA-karANa caraNajuANa sAhUNaM // saMviggavihArINaM / savapayatteNa kAyavaM // 7 // vyAkhyA-' nicaM iti' nityaM pravacanasya jinazAsanasya zonAyAH karAH kArakAsteSAM, caraNe cAritre nadyatAnAmudyamavatAmetAdRzAnAM sAdhUnAM. kIdRzAnAM? saMvego mohAlilASastena viharatItyevaMzIlAH saMvegavihAriNaH, etAdRzAnAM sAdhUnAM sa. veNa prayatnena zarIrazaktyA vaiyAvRttyaM kAryamityarthaH // 7 // // mUlam ||-hiinnss visuHparUvagassa / nANAhiyassa kAyavaM // jnncittgaahnnch| kariti liMgAvasesevi // 40 // vyAkhyA-'hINasta iti' hInasya cAritreNa nyUnasyApi zithilAcArasyApItyarthaH, etAdRzasyApi zukSmarUpakasya zukSnASakasya jJAnena sitajJAne ||e|| For Private And Personal Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 41 // nAdhikasya saMpUrNasya vaiyAvRttyaM 'kAyacaM iti' kArya, kriyAhInasyApi jhAnino vaiyAvRttyamumAlATI. citamityarthaH kutaH? janAnAM lokAnAM cinAni, teSAM grahaNAthai raMjanArtha, ete dhanyA guNavaM. to'pyupakArabuddhyA nirguNasyApi vaiyAvRttyaM kurvatIti lokacittaprasattyartha, 'liMgAvaseseviti' liMgamAtradhArake'pi vaiyAvRttyaM kurvati. lokApavAdanivAraNArtha kriyAhInasyApi veSadhAriNo vaiyAvRttyaM vidheyamityarthaH // G!! 'samizkasAyavAraketyAdi' gAthAdazakasyAoM nirUpitaH, adhunA liMgadhArisvarUpamAha // mUlam ||-dgpaannN pupphaphalaM / aNesaNijaM gihacakiccAI // ajayA pmisevNtii| ra jazvesaviDaMbagA navaraM // 4e // vyAkhyA-'dagapANaM iti' dagapANaM zabdena sacittajalapAnaM, puSpaM jAtyAdInAM, phalamAmrAdInAM, 'aNesaNiU iti ' prAdhAkarmAdidoSa'STamAhArAdi, ayatA asaMyatAH pratisevaMte pratikUlamAcaraMti, na varaM kevalaM te veSavimbakA eva, na tu sva. // 4 // rUpamapi paramArthasAdhakA ityarthaH // 4 // // mUlam ||-nusnnyaa abohI / pavayaNanapAvaNA ya bohina // nasanovi varaM pihu| For Private And Personal Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. napadeza- pavayanaprAvaNAparamo // 50 // vyAkhyA-nasannayA iti' etAdRzAnAM bhraSTAcArANAma- Jo vasannatA parAnavo navati, abodhirdharmaprAptyatnAvaH syAt yataH pravacanasya, shaasnsyonaavnaa||4|| yAM pratnAvanAyAM vahitAyAM satyAM bodhirUpaM phalaM navati, na tu pravacanahIlanAyAM kRtAyAmiH tyarthaH, 'nasanovitti' avasano'pi karmapAravazyena zithilAcAro'pi varaM zreSTaH, yadi 'pihutti' pRthupathutaraM yathA syAnathA pravacanasya zAsanasyonAvanA prastAvanA zoneti yAvat, tasyAM paramaH pradhAno navati. vyAkhyAnAdinA zAsanapranAvako'vasatro'pi varamityarthaH // 5 // ||muulm ||-gunnhiinno guNarayaNA-yaresu jo kuNa tullamappANaM // sutavassiyo a holA / sammattaM komalaM tassa // 51 // vyAkhyA-'guNahINo iti' guNena cAritrAdinA hIna etAdRzo guNaratnAkarairguNasamu sAdhuniH sAI yaH svakIyamAtmAnaM tulyaM karoti, vayamapi sAdhava iti manyate, tasya puruSasya samyaktvaM komalamasAramAtsa mithyAdRSTirityarthaH // mUlam ||-nsnss gihissa va / jiNapavayaNativannAviyamazssa // kIra jaM a. vajaM / daDhasammattassa vabAsu // 55 // vyAkhyA-nasanasseti ' avasannasya pAvasthA // e|| For Private And Personal Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 493 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir dikasya vAyavA gRhasthasya, kIdRzasya ? jinastIrthakarastasya pravacane siddhAMte dharmeNa tIvrajAvatA matiryasya tasya jinadharmarAgaraktasyaitAdRzasyA'vasannasya zrAvakasya vA yayAvRtyAdi kriyate, tatsarvamanavadyaM niSpApaM nirdUpaNamiti yAvat kIdRzasya ? dRDhasamyaktvasya nizvaladarzanasya, kadA vaiyAvRttyAdi karoti ? avasthAsu kSetrakAlAdyavasthAsu // 52 // // mUlam // - pAsaThosannakusIla - vAyasaMsataM jaNaM mahAbaMda // nAUNaM taM suvidiyA / savapayatte vajjati / / 53 / / vyAkhyA -' pAso iti ' pArzve jJAnadarzanacAritrANAM samI. tiSTIta pArzvasthaH, avasannazcAritraviSaye zithilAcAraH, kuzIlaH, nAyazabdena yo nanaenAd jJAnavirAdhakaH, ' saMsattaM jaNaM iti ' saMsakto, yo yatra yAdRzo milati, tatra tatsaMgatyA tAdRzo navati sa saMsakta ityucyate yathAbaMdaH svakIyamatyotsUtraprarUpakaH, eteSAM svarUpaM jJAtvA suvihitAH zojanAnuSThAnAH sAdhavastaM pArzvasthAdikaM sarvaprayatnena sarvazaktyA varjayaMti, tatsaMgatiM na kurvati, cAritra vinAzakAritvAdityarthaH || 53 || atha pArzvasthAdInAM lakSalAni kathayati For Private And Personal mAlATI. // 4953 // Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo, napadeza- // mUlam ||-baayaalmesnnaan / na rarakara dhAisiGapiMDaM ca // AhAre anirakaM / vi. gazna sannihi khA // 55 // vyAkhyA-bAyAla iti' citvAriMzatsaMkhyAkA eSaNA i. ||dhe ti AhAravirayA gaveSaNAstAna na rakSati, na pAlayati, AhAradoSAna nivArayatItyarthaH, ca punardhAtrIpiM na rakSati, na nivArayati. 'sijjatti' zayyAtarapiM gRhNAti. annIkSNaM punaH ma punarvikRtIvugdhadadhipramukhAH kAraNaM vinAzAhArayati. 'sannihiM iti ' rAtrAvazravA rAtrirakSitaM vastu khAdati jayatItyevaMzIlaH // 5 // // mUlam ||--suurppmaannnojii / AhAre aniskamAhAraM // na ya maMgalII bhuMja na ya nirakaM hiMDara alaso // 55 // vyAkhyA-'sUra iti ' sUryapramANaM nadayAdAracyA'. staM yAvanukte ityevaMzIlaH, annIkSNaM niraMtaramAhAramazanAdyAharati bhukte, na ca sAdhumaMDalyAM manojanaM karoti, ekAkyeva nojanaM karoti. na ca nivArtha hiMmati bramati, gocaryA na ga- ti, alasaH san stoke eva gRhe bahutaraM gRhNAtItyarthaH // 55 // // mUlam ||-kiivo na kuNa loaM / laja paDimAi jalamavaNe // sovAhaNo a pan For Private And Personal Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. // 5 // hiMDa / baMdha kaDipaTTayamakaje // 56 // vyAkhyA-kIvo iti' klIvaH kAtaratvena locaM kezaluMcanaM na karoti, 'paDimAiti ' kAyotsarga kurvana lajate. jalaM zarIramalaM hastenApanayati. 'sovAhaNoa iti ' pAdatrANasahito hiMDati, babhrAti kaTipradeze paTTakaM colapaTTakaM ' akaje iti' kArya vinA // 56 // // mUlam ||-gaam desaM ca kulaM / mamAe pIDhaphalagapaDibajhe / / dharasaraNesu pavajja / vahara ya sakiMcaNoritto // 57 // vyAkhyA-' gAma iti ' grAme deze apaca kule 'ma. mAe iti ' mamatayA vicarati, etAni madIyAnIti mamatvavAna, pIThaphalakeSu pratibadaH, va. kAlaM vinApi zeSakAle takSaka ityarthaH, 'gharasaraNesu iti ' gRhANAM punarnavInakaraNe prasajyati prasaMgaM karoti, ciMtAkArako navatItyarthaH, viharati vihAraM karoti -- sakiMcaNoti' suvarNAdizyasahitaH san ahaM rikto'smi, vyarahito niyo'smIti lokAnAmagre kathayati. // mUlam ||-nhdNtkesrome / jame aboladhoraNo // ajana vAhe paliaMkaM / aregappamANamacchurai // 7 // vyAkhyA- naha iti' nakhA daMtAH, kezA mastakasaMbaMdhinaH, // 5 // For Private And Personal Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATo, ||e6|| romANi zarIrasaMbaMdhIni ca, eteSAM iMcaH, tAni ' jameti ' nUSayati. abolazabdena bahupA- nIyena dhAvanaM hastapAdAdInAM yasyaitAdRzaH 'ajanatti ' ayatanayA yuktaH 'vAhezyatti ' vAhayati gRhasthavadupabhukte paTyaMkaM maMcakamatirekapramANaM pramANAtiriktaM saMstArakottarapaTTAdhika mAstarati sukhazayyAM karotItyarthaH // 5 // // mUlam ||-sovr ya savarAI / nAsaThamaceyaNo na vA kara // na pamajato pavisai / nisihiyAvassiyaM na kare // ee // vyAkhyA--'sovazya iti' svapiti zayana ka. roti sarvasyAM rAtrau rAtripraharacatuSTaye'pItyarthaH, nisaThaM nirjaramacetanazcetanArahitaH kASTavatra zayanaM karotItyarthaH, 'na vA karatti' rAtrau guNanAdikaM svAdhyAyaM na karoti, rAtrau rajoharaNAdinA nUmimapramArjayannupAzraye pravizati. naiSedhikI sAmAcArI pravezasamaye, nirgamanasamaye cAvazyikIM na karoti // ee|| // mUlam ||-paay pahe na pamajai / jugamayAe na sohae iriyaM // puDhavIdagaagaNimArua-vaNastaztasesu niravirako // 60 // vyAkhyA-pAyapahe iti ' paheti pathi mArge For Private And Personal Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, upadeza- vajana, grAmasImni pravizana nissaran vA na pAdau caraNau pramArjayati, yugamAtrAyAM yugapramA- JNAyAM nUmau IyA~ na zodhayati. pRthvIzabdena pRthvIkAyaH, dagazabdenApakAyaH, agaNizabdena // 4 // tejaskAyaH, mAruto vAyukAyaH, vanaspatikAyasvasakAyazca. eteSu SaTsu jIvanikAyeSu nirape ko'pekSArahito virAdhayanna zaMkate ityarthaH // 6 // // mUlam ||-svN thova navahiM / na pehae na ya kare sanAyaM / / saddakaro kaMjhakaro / lahuna gaNaneyatatillo // 6 // vyAkhyA-'sava iti ' sarva stokamapyupadhi mukhavastrikAmAtramapi na prekate, na pratilekhate. na ca karoti svAdhyAyaM vAcanAdikaM. rAtrau zayanAnaMtara gADhaM zabdaM karotIti. UUzabdena kalahastaM karotIti. laghuko na tu gaMnnIro na guNayuktaH, gaNasya saMghATakasya nede nedakaraNe ' tattilloti' tatparaH // 6 // // mUlam ||-khittaaiiyN bhuMja / kAlAIyaM tadeva avidinnaM // gieda annushysuure| a- saNAI ahava navagaraNaM / / 62 / / vyAkhyA- khittAIyaM iti' krozadhyAduparikSetrAdAnIta. mAhAraM yadAharenatketrAtItaM, kAlAtItamiti yadAnItAhAraM praharatrayA'naMtaraM, nayati. 'a For Private And Personal Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 48 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir Nuzya iti ' anute sUrye gRhNAti, sUryodayAtprazramamAhAraM gRhNAti, azanAdikaM caturvidhamAhAraM, athavopakaraNaM vastrAdi evaMvidhaH pArzvasthAdiH kathyate ityarthaH // 62 // // mUlam // - vAkule na veza / pAsavehiM ca saMgayaM kulai || niccamavaprANarana / naya pehapa majAsIlo // 63 // vyAkhyA - 'ThavalA iti ' sthApanAkulAni vRkSaglAnAdInAmatavaktikarANi tAni na sthApayati na rakSati, niSkAraNaM tatrAdAhArArthaM gavatItyarthaH, ca punaH pArzvasyaiSTAcAraiH sAI saMgataM maitryaM karoti, nityaM niraMtaramapadhyAne ratastatparaH, na ca prekSA dRSTA vilokya vastuno grahaNaM, pramArjanA rajoharaNAdikena pramArNya vastuno bhUmau sthApanaM, tacchIlastadAcaraNasvanAvo netyarthaH || 36 | // mUlam // - ya ya davadavAe / mUDho parijavara tahaya rAya lie / paraparivAyaM hni / nirAsI vigahasIlo // 64 // vyAkhyA- ' rIyai ya iti ' gacchati ' davadavAe iti ' sa tvaraM mUrkhaH san parAjavati ' tahaya iti ' tathA ' rAya lieni ' jJAnAdiguNaratnairadhikA vRdAstAna, taiH saha spardhate ityarthaH pareSAM parivAdo'varNavAdastaM gRhNAti, niSThuraM kaThinaM nApa For Private And Personal :mAlATo // 49 // Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza ||4ee||e www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir te, ityevaMzIlaH, vikathA rAjakathAdyAstAsAM zIlaH svabhAvo yasya saH // 64 // // mUlam // - vijjaM maMta jogaM / teginaM kuNai nUikammaM ca // praskara nimittajIvI / AraM pariggade rama || 65 // vyAkhyA - vijjaM iti vidyAM devAdhiSTitAM, maMtraM devAdhiSTitaM yogamadRzyIkaraNAdi, ' teginaM iti ' rogapratikriyAM karoti ca punarbhUtikarmeti rakSAdyanimaMtrya gRhasthebhyaH samarpayati, arakarazabdena lekhakAnAmakara vidyApradAnaM, nimittaM zujAzunayorlanabalena prakAzanaM, tena jIvatItyevaMzIlaH, AraMbhaH pRthivyAdyupamardaH parigraho'dhikopakaraNarakSaNaM, tatra ramate tatrAsakta ityarthaH // 65 // // mUlam // - kajela vilA nagAha - maNujAlAveI divasana sui || ajiyalAnaM bhuMjai / icinisijArimaI | 66 // vyAkhyA -' kajjeNa iti ' kAryeNa vinA nirarthakamityarthaH, avagrahaM sthityarthamanujJApayati, gRhasthAnAM bhUmikAM jJApayitvA muMcatItyarthaH, divase svapiti nizaM karoti, AryikAyA lAnaM sAdhvIlavdhamAhAraM bhunakti, strINAM niSadyA AsanAni, tatrArimate, strINAmuMbAnAnaMtaraM tatkAlameva tatra tiSThatItyarthaH // 66 // For Private And Personal mAlATI. // 4N4/ Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // mUlam ||-ncaare pAsavaNe / khele siMghANae aNAnatto // saMthAragaNavahINaM / paDi- mAlATo. A kamA savAsapAnaraNo // 67 // vyAkhyA-naccAre iti' nacAro malastatra, prasravaNaM mUtraM // 50 // tatra, tatpariSThApane ityarthaH, khelazabdena zlezma tatra 'siMghANaetti' nAzikAmale'nAyukto'sAsAvadhAnaH, ayatanayA tatpariSThApaka ityarthaH, saMstArakasyopari sthita eva pratikramaNaM karoti.) kIdRzaH? vAso vastraM tasya prAvaraNaM prakarSaNa veSTanaM, tena saha vartamAnaH, athavA sa iti ninaM padaM vA athavetyarthaH, saMprAvaraNa iti vizeSaNaM. // 17 // // mUlam / / na kre| pahe jazNaM / talipANaM taha kare parinogaM // cara aNuvAvA. so / sa parakaparapaskanamANo // 6 // vyAkhyA--' na kare iti' na karoti pathi mArge yatanAM ' taliyANaMti' pAdatalarakSakANAM pAdatrANanedAnAM parinnogamupatnogaM karoti, carati gati 'aNubadhvAse' varSAkAle'pi vihAraM karoti. svapakSANAM sAdhUnAM madhye, parapakSANA- // 50 // manyadarzaninAM madhye'pamAne sati ayogyaM vicaarytiityrthH||6|| // mUlam ||-sNjoa a bahuaM / iMgAlasAdhUmagaM aThAe // bhuMja rUvabalaThA / na gha ra For Private And Personal Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza- rei a pAyapuraNayaM // 6 // vyAkhyA-'saMjoara iti ' saMyojayati ninajinnasthitAnAM vyANAM AsvAdArtha saMyogaM karotItyarthaH, atibahukaM nukte, iMgAlazabdena samIcInaM naktAdi // 50 // rAgabuddhyA jemati. 'sAdhUmagaM iti ' aniSTanaktAdi mukhavikAreNa jemati. 'aNaThAe iti' kSudhAvedanIyavaiyAvRttyAdikAraNaM vinA 'bhujatti 'nojanaM karoti. kimartha ? rUpabalanimittaM iti na dharezatti ' na dhArayati ca pAdapoMunakaM // 6 // // mUlaM ||-atthmgchcnchN / saMvabaracAnamAsaparakesu // na kare saaybhulo| na ya vihara mAsakappeNaM // 70 // vyAkhyA-'aThama iti ' aSTamaM tapaH, SaSTaM tapazcaturtha tapazca na karoti. kasmin kasmin dine ? tadAha-sAMvatsarike parvaNi aSTamaM, cAturmAsike SaSTaM, pade pakSadivase caturdazIdine caturtha tapo na karoti, kIdRzaH san ? sAtena bahulaH sukhazI laH san, na ca viharati vihAraM na karoti, mAsakaTapena mAsakalpamaryAdayA zeSakAle satya- * pi kSetre ityarthaH // 70 // // mUlam ||-nIya gila piMka / egAgi abae gihacakaho // pAvasuANi ahij| // 1 // For Private And Personal Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 502 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir higAro loga hami // 71 // vyAkhyA -' nIyaM iti ' nIyaM nityametasmin gRhe etAvAn grAhya iti niyatipUrvakaM piMDaM gRhNAti, ekAkI ' aba iti ' tiSTati, samudAye na tiSTati gRdasthAnAM kathApravRttiryatra tAM gRhipravRttiM karoti pApazrutAni jyotirvaidyakAdIni ' hijja - tti' adhIte paThati adhikAraM karoti, lokazabdena lokAnAM manAMsi teSAM grahaNe raMjane vazIkaraNe iti yAvat // 71 // // mUlam // - parivai naggakArI / suI maggaM nigUhae bAlo || viharaza sAyAguruna / saMjamavilesu khittesu // 72 // vyAkhyA - 'parijavatti' parAbhavati, kAnU ? nayakAriNa nagravihAriNAmupazvaM karotItyarthaH, zuddhaM nirdUSaNaM ' maggaMti' mokSamArga nigUhayatyAcchAdayati bAlo mUrkhaH, ' viharaiti ' vicarati ' sAyAgurunatti ' sAte saukhye gurureva guruko'rthApaTa ityarthaH, kaviharati ? saMyamavikaleSu susAdhuniranadhivAsiMteSu kSetreSu // 72 // // mUlam // - naggAi gAi hastai / asaMvuDo sayA kare kaMdappaM / gidikajjaciMtagovi ya / sanne dehI gira vA // 73 // vyAkhyA -' naggAiti namratayA mahatA zabdena For Private And Personal mAlATA. // 502 // Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI. // 503 // 'gAitti' gAyati, ' isati' hasati, asaMvRto vikasitamukhaH, 'sayA iti ' sadaiva 'kaMda- paM iti ' kaMdarpoddIpako pravRttiM karoti. apiceti samuccaye, gRhikAryaciMtakaH, avasannAya da. dAti vastrAdi, gRhNAti ca tasmAt / / 73 // // mUlam ||-dhmmkhaan ahijja / gharAgharaM nama parikahaMto // agaNaNAipamAroNa ya / aritnaM vaha navagaraNaM // 4 // vyAkhyA-'dhammakahAna iti' dharmakathA adhIte na pati, janacittaraMjanArthamityarthaH, ca punaH parikathayana dharmakayAM kathayan gRhAnRhaM bhramati gabati, gaNanayA sAdhUnAM caturdazasaMkhyAyAH sAdhvInAM ca paMcaviMzatisaMkhyAyA napakaraNAni, pramANena yAdRzaM kalpate colapaTTakAdInAM mAnaM tasmAdatiriktamadhikaM saMkhyayA pramANena copakaraNaM vahati dhArayati // 4 // // mUlaM ||-baars kAzyattiya / tinni ya nacArakAlanUmI // aMto bahiM ca ahiyA- si / aNahiyAse na pamilehe // 5 // vyAkhyA- vArasa iti ' hAdazasaMkhyAH ' kAzyati' laghunItiyogyAH sthaMmilanUmayaH 'tiniyatti ' tisra naccArakAlagrahaNayogyAH sthajhila // 3 // For Private And Personal Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeDA- // 5 // nUmayaH, evaM sarvA api saptaviMzatisaMkhyAH sthaMDilanUmayaH, napAzrayasyAMtarmadhye'ya bahizca mAlATo 'ahiyAsitti' yadyadhyAsituM zakyate tadA dUre yogyAH, 'aNahiyAseti' ikituM na zakyate sA yogyA sanIpavartinI, etAdRzI bhUmikAM na pratilekhati nAvalokayati // 5 // // mUlam ||-giiy, saMviggaM / Ayarizra mua valai gacassa // guruyo annaaputraa| jaMkiMcivi de gila vA // 76 // vyAkhyA-'gAyacaM iti ' gItArtha sUtrajJAtAraM 'saMvigati' mokSAnilASigaM, etAdRzaM 'Ayariyati ' svakIyaM dharmAcArya 'muaAtti' muMcatira niHkAraNaM tyajati. ' valatta' valati sanmukhamunaraM dadAti. 'galassatti' samudAyasya zi. dAM dadataH sanmukhaM vadatItyarthaH, gurunanApRtya gurvAjJAM vinetyarthaH, yatkiMciThastu vastrAdi dadA. ti parasmai, vA'thavA gRhNAti svayaM parasmAt // 6 // // mUlam ||-guruprinogN muMja / sinjAsaMdhAranavagaraNajAyaM // kittiyatumaMti nAsa 50 // / aviNIna gavina lujhe // 77 // vyAkhyA-' guru iti ' guruparinogyaM gurUNAM parinogya joktuM yogyaM svayaM bhunakti, zayyA zayananUmiH saMstArakastRNAdimayaH, napakaraNAni ka For Private And Personal Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org upadeza- // 50 // pakakaMbalapramukhANi, teSAM jAtaH samudAyastaM. gurunjiASitaH san 'kiniya tumaMti ' kiMmAlATI. - tvamiti tuMkAreNa nAyate, na tu nagavan iti bahumAnapUrvakaM. avinItaH san garvitaH san lu bdha iti viSayAdiSu laMpaTaH san evaM nApate ityarthaH / / 77 // // mUlam ||-gurupnycrkaanngilaann-sehvaalaanlss gavasta // na kare na ya pubai / nimmo liMgamuvajIvI // 70 // vyAkhyA-'guru iti' gurupratyAkhyAnA anazanAditapaH kArakAH, glAnA rogiNaH, ' sehati ' navadIkSitAH 'bAlAtti' laghukSullakAH, etairAkulasya nRtasya gaThasya samudAyasya na karotyupekSate vaiyAvRtyAdi svayaM, naiva pRvati paraM jhAtAramahaM kiM karomIti. nikammo iti' dharmarahitaH san liMgasya veSamAtrasyopajIvI napajIvakaH, liMgenAjIvikAkArItyarthaH // 7 // // mUlam ||-phgmnnvshiaahaar-synnthNddillvihipritthvnnN // prAyara neva jA- // 5 // / ajjAvaTTAvaNaM ceva // ue || vyAkhyA-' pahagamaNa iti' pathi mArge gamanaM, 'vasahitti' napAzrayaH sthityau, AhArazabdenAhAragrahaNaM, zayanaM, zramilazabdena sthaMDilazodhanaM, For Private And Personal Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATo, // 6 // eteSAM padAnAM yo vidhistaM, 'pariThavaNaMtti' azunaktAdInAM pariSThApanaM tyajanaM, etatsarvaM jA- natrapi niImatayA nAzyite, athavA naiva jAnAti. ajAzabdena sAdhvI, tasyAH 'vaTTAvaNaM . ti' lokannApayA 'vartAvatuM' tadapi na jAnAti. 'ceva iti nizcayena || 0 | // mUlam ||-sbNdgmnnntthaann-soanno appaNeNa caraNeNa || smnngunnmukkjogii| bahujIvakhayaMkaro nama // 70 // vyAkhyA-'sabaMda iti ' svecchayA gamanamubAnamunivanaM 'soaNoti' zayanaM yasyaitAdRzaH, 'apparoNatti' AtmanA kalpitenAcaraNenAcAreNa gacha. ti, zramaNaguNA jJAnAdayasteSAM mukto yogo vyApAro yena saH, bahujIvAnAM bahuprANinAM ka. yaMkaro vinAzakara etAdRzo bramati. // 7 // // mUlam ||-bchicc vaayupuno| parinamA jiNamayaM ayANaMto ||shro nivinAyo / na ya pivaza kiMci appasamaM // 1 // vyAkhyA-'bachitti' bastiriva vAyupUrNaH, yathA vA- yupUrNo vastitirutphullo dRzyate, tathA garveNa nRtaH san parijamaNaM karoti, jinAnAM mataM rAgAdirogauSadhamajAnan san stabdho'namraH san nirvijJAno jJAnarahito na ca prekSate kiMcilla A // 56 // For Private And Personal Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATa // 50 // valezamapi AtmanA samaM tulyaM. etAvatA sarvAnapi tRNasamAna gaNayatItyarthaH // 1 // ||muulm ||-sbNdgmnnntthaann-synno bhuMja gihINaM ca // pAsabAzgaNA / havaMti emAzyA ee // 7 // vyAkhyA- sabaMda iti ' svecayA gamanohAnazayanaH, asya vizeSaNasya punarupAdAnaM gurvAjJAM vinA guNaprAptina navatItikhyApanArtha, ca punaH ' bhujatti' noja naM karoti gRhasthAnAM madhye. pAvasthAdInAM sthAnakAni, ete pUrvoktAni pArzvasthAdInAM lakapAni navaMtItyarthaH // 2 // tarhi sAdhavo na saMtItyAzaMkAyAmAha // mUlam // jo hujana asamajho / rogaNavapilina riyadeho // savamapi jahA naziyaM / kayAI na tariU kAnaM je // 3 // vyAkhyA- jo huU iti ' yaH sAdhuH svanAvenA'samartho naveta hInabalo navata, vAyavA rogeNa zvAsajvarAdinA pImitaH sana parAnnataH san jIrNa deho navet, sarvamapi yathA naNitaM yAdRzaM jinenoktaM tAdRzamityarthaH, kadAcit 'na tariUtti' na zakroti 'kAti' karta, je ityalaMkAre // 3 // // mUlam ||-soviy niyaparikkama-vavasAya vizvalaM agUraMto / / munUNa kUDacariyaM / // 7 // For Private And Personal Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATI, // jaI jayaMto avassa jaI // 4 // vyAkhyA-' sovi ya iti ' so'pi ca nikarogAdyA- padi patito'pi san nijakaM parAkramaM svakIya saMhananabalaM, vyavasAyaH zarIrodyamaH, dhRtiH saM. toSo, balaM manovalaM, eteSAM iMchastAni 'agUhaMtotti' agopayan 'munUga iti' muktvA 'kUTacariyaM' kUTAcaraNaM kapaTaM tyaktvetyarthaH, yatiH sAdhuryatanaM cAritraviSaye nadyama kurvannava- iyaM yatiH kathyate // 4 // atha mAyAvinaH svarUpamAha // mUlam ||-also saThovalito / AlaMbaNatapparo aIpamAI // evaMgnivi manaH / appANaM suSThinamitti // 5 // vyAkhyA-'alaso iti' dharmakarttavya viSaye AlasyavAn, zage mAyAvI, avalipto'haMkArI, 'AlaMbaNatapparo iti' kenacinmiSeNa pramAdasevane tatparaH, atyathai pramAdI nizavikathAdipramAdavAn, evaMsthita etAdRzaH sannapItyarthaH, manyate svakIyamAtmAnamahaM susthito'smi navyo'smIti buddhyA // 5 // atha mAyAvinAM zocanaM na vati, ta'pari kapaTapatApasadRSTAMtamAha // mUlam ||-joviy pADekaNaM / mAyAmosehiM khAi mujaNaM // tiggAmamanavAsI / // // 2339 For Private And Personal Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 5 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir so soi kavaDakhavaguva // 86 // vyAkhyA -' joviya iti ' yo'pi ca mAyAvI lokAna pAtayitvAtmano vaze kRtvA, kaiH ? mAyA kapaTakaraNaM, moSaH kUTabhAvaNaM taiH ' khAiti ' vaMcayati ajJAnalokaM, sa pumAn trigrAmaM grAmatrayaM tasya madhye vasatItyevaMzIla etAdRzo yaH kapaTarUpakaH kUTatapasvI tat zocati zocaM karoti taddRSTAMtamAha, zratra kathAsaMpradAyo li rUyate - kayinyAM purieko'ghora zivanAmAmadAdhUrtto vAmavaH parivasati sa mahAkapaTI ma. hAdhUrto mahApApI ca varttate tato'sau rAjJA dezAdvahirniSkAsitaH, tadA sa carmakAradeze gataH, tatra gatvA caurapabbyAM cauraiH sArddhaM militaH, caurANAM ca kathayati yadi lokamadhye yUyaM madIyAM prazaMsAM kurutha, tadAhaM parivrAjakaveSaM kRtvA'sya grAmatrayasyAMtarA'TavyAM tiSTAmi, navatAM ca bahudhanaM samarpayAmi, tadA caurairapi tadaMgIkRtaM pazcAtsa brAhmaNastApasaveSaM gRhItvA grAmAMtarAle sthito mAsarUpaNaM karoti, kUTavRttyA caurA apyevaM kathayaMti, dhanyo'yaM mahAtapasvI mAsakapaNapAraNakapUrva niraMtaraM tapaH karoti. imAM pravRttiM dRSTvA sarve'pi mugdhajanAstaM vaMdate, jojanArthaM ca svagRhe nayaMti, ichAnoja For Private And Personal mAlATI. // 50 // Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza mAlATo, // 51 // naM samaya svakIyagRhalakSmI tasya darzayaMti, sarvAmapi gRhapravRttiM tadane kaayaMti, nimittA- dikaM pacaMti, so'pi lagnavalena lokAnAM sarvamAgAmikasvarUpaM kathayati. pazcAtsa kUTakapako rAtrau caurAnAsya dRSTamaMdireSu kAtraM dApayitvA caurya kArayati. evaM caurya kArayatA tena grAmatrayIlokA nirdhanIkRtAH, ekadA te caurA ekasya kRSIvalasya gRhe kSAtraM dAtuM gatAH, kAtradAnAvasare kRSIvalasutena jJAta, naSTAH sarve'pi taskarAH, ekazca gRhItaH, taM gRhItvA sa rAjJo'gre samAgAtaH, rAjJA pRSTaM satyaM vada ? no cenmArayiSyAmi. tenoktaM no mahArAja asmAkamayaM kUTapakatApaso gRhaM darzayati, tagRhe cava yaM caurya kurmaH, pazcAttApasasahitAH sarve'pi caurA rAjhA samAkAritAH, sarvepi ca nidhanaM prApitAH, tApasasya cakSuSI niSkAsya sa muktaH, pazcAtsa tApaso mahAvedanA anunnavanmanasi pazcAttApaM kartuM lagno hA hA dhigastu mAM, yena mayA brAhmaNena satA kUTatapasviveSaM vidhAya mahAna janA vipratArito lokAnAM ca bahuduHkhakA- raNamutpAdita, malinIkRto'yamAtmA, navayaM dAritaM, yato yadazunaM kriyate tatsarvaM niMdyameva, paraM tapasvI nUtvA yaH pApaM karoti, sa tvatIvaniMdyo, malinAnAM madhye ca malina iti svakI. // 10 // For Private And Personal Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- yamAtmAnaM zocana sa tApaso'tIvakuHkhannAjanaM jAtaH, evamanyo'pi yo dharmaviSaye kapaTaM kAmAlATI, roti so'pi duHkhannAgnavatIti saMbaMdhaH SaTSaSTitamaH // 66 // atha virAdhakasvarUpamAha // mUlam ||-egaagii pAsacho / sabaMdo gavAsi nasanno // ugmaaisNjogaa| jaha bahuyA taha guruhaMti // 7 // vyAkhyA-'egAgIti' ekAkI dharmabaMdhava ziSyarahitaH ? pArzvastho jJAnAdInAM pArzvavartI 2 'sabaMdoti' gurvAjhArahitaH 3 sthAne ekasminneva sthAna vasatIti sthAnavAsI 4 'sanno iti' pratikramaNAdikriyAzithilaH / eteSAM doSANAM ma. dhye jhyAdisaMyogAH, au doSau, trayo doSAH, catvAro doSAH, paMca doSAH, evaM militAH 'ja. ha iti ' yathA yasmin puruSe bahavo navaMti 'taha iti' tathA sa guruvirAdhako navatItyarthaH // 7 // athArAdhakasvarUpamAha // mUlam ||-ggn aNunagI / gurusevI aniyayavAsayAnatto / / saMjoeNaM payANaM / // 511 // saMjamArAhaNA naNiyA // // vyAkhyA--'gaha iti ' gacchagato gabamadhye tiSTati 'aNunagIti' anuyogo jJAnAdyAsevanaM tatrodyamavAn, gurusevAkArakaH, aniyatavAsI mAsaka For Private And Personal Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza 1142211 www.kobatirth.org pAdinA vihArakArI, AyuktaH pratikramaNAdikriyAyAM, eteSAM paMcapadAnAM saMyogena saMyamasya cAritrasyArAdhakA aNitAH, yatraite guNA bahavaH sa vizeSeNArAdhaka ityarthaH // 88 // Acharya Shri Kallashsagarsuri Gyanmandir // mUlam // - nimmama nirahaMkArA | navanattA nArA daMsaNacarite // ekaskittevi ThiyA | khavaMti porANayaM kammaM // 89 // vyAkhyA -' nimmama iti ' nirmamA mamatvarahitAH, nirahaMkArA ahaMkArarahitAH, upayuktAH sAvadhAnAH, jJAne vizeSAvabodhake, darzane tatvadhAnarUpe, cAritre AzravarodharUpe, evaMguNaviziSTA mahApuruSA ekakSetre'pi ekadeze'pi sthitAH saMtaH ' khavaMtIti ' kRpayaMti nAzayaMti, 'porANayaMti ' prAcInajavopArjitaM karma jJAnAvaraNAdi. ( // mUlam // - jiyakoimANamAyA / jiyalojaparIsadA ya je dhIrA // buDhAvAse vi ThiyA / khavaMti cirasaMciyaM kammaM // 50 // vyAkhyA - jiya iti ' jitaH krodho mAno mAyA yaiste jitakrodhamAnamAyA etAdRzAH, punarjitalojA lojnasaMjJArahitAH, jitA : parISadAH kSutpipAsAdirUpA yaiste, vizeSaNojjayapadakarmadhArayaH, etAdRzA ye dhIrAH sattvavaMtaH sAdhavaste buDhAvAsevitti' vRddhAvasthAyAmapi sthitA eka kSetre'vasthitAH kRpayaMti vinAzayati, ciraM ba For Private And Personal mAlATA. // 512 // Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 513 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir hukAlaM yAvatsaMcitamekI kRtametAdRzaM karma jJAnAvaraNAdi, sadAcArANAM kArakasthAne'pi jinAzetyarthaH // 0 // // mUlam // - paMcasamiyA tiguttA / najjuttA saMjame tave caraNe // vAsasapi vasaMtA | mulilo rAhagA naliyA // 51 // vyAkhyA - paMca iti ' paMcabhiH samitibhiH sami tAH, tisRnnirguptinirguptAH, nayuktA nadyamavaMtaH, saMyame saptadazavidhe, athavA saMyame SaDkAyarakSArUpe, tapasi dvAdazabhede, caraNe paMcamahAvratarUpakriyAyAM varSazatamapi yAvadekakSetre vasaMta etAdRzA munayaH sAdhava ArAdhakA naNitAH, jinAzApratipAlakAnAmekatrAvasthAne'pi na doSa ityarthaH // 1 // // mUlam // tamhA savANunA / sabaniseho ya pavayale naci // zrayaM vayaM tulijjA / lAhAkaM khidya vAlina || 2 || vyAkhyA -' tamhA iti ' tasmAtkAraNAt ' savvANunnA 5ti' sarveSAM vastUnAmanujhADAjhA, idamitrameva karaNIyamitirUpA ca punarekAMtena sarvavastUnAM niSedhaH, idaM nAcaraNIyamityAdirUpaH, pravacane jinazAsane nAsti, syAdvAdarUpatvAdityarthaH, 5 For Private And Personal mAlATI. // 513 // Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadezA- AyaM jJAnAdilAnaM, vyayaM jJAnAdihAni 'tulijAti ' tolayet, ka zva ? lAnAkAMkSI vaNi- mAlATo, Jan giva yathA lAnArthI vaNik yatra lAnaM jAnAti tadeva vastu gRhNAti, tatsAdhurapi laanaa'laa||51|| nAdi vicaarytiityrthH|| e|| ||muulm ||-dhmmmi nahi mAyA / na ya kavaDaM vadRzya dhammami // prANuyatti aNegaviho / dasaNanANesu aThaTha // e|| vyAkhyA-'dhammamitti' dharme sAdhudharmaviSaye mAyA nAsti, mAyAdharmayoratyaMtavairatvAdityarthaH, na ca kapaTaM paravaMcanaM dharme vartate, darzanajhAneSvaSTAvaSTAvAcArA bodhavyA ityarthaH / e7 // // mUlam ||-jN jayaz agIyacho / jaM ca agIyabanissina jaya // vaTTAveza garcha / aNaMtasaMsArita ho // eG || vyAkhyA-'jaM jayatti' yatkiMcidyatate tapaHkriyAsUdyama karoti, 'agIyabo iti ' agItArthaH sihAMtA'naniH , yacca punaH 'agIyacanissina iti // 14 // agItArthanizritaH san, agItArtha pratipadyate ityarthaH ' jayatti' kriyAnuSThAnaM karoti, svayamagItArthaH san gaLaM pravartayati, kriyAnuSThAne prerayati, tadA so'naMtasaMsAriko navati; gIta ar For Private And Personal Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. // 15 // HOME napadeza- tArthasyeva takriyAnuSThAnaM mokSaphaladAyi na lavatItyarthaH // 7 // // mUlam // kahana jayaMta sAhU / vaTTAveza ya jo na garcha / saMjamajutto ho / aNaMtasaMsArina ho // ee // vyAkhyA-' kaha iti' he nagavan 'kahanati' kayaM 'jayaMtotti' tapaHsaMyamaviSaye yatnaM kurvan 'sAitti' sAdhuH, atha ca yazca tapaHsaMyamaviSaye ga, pravartayati, saMyamena yuktaH sahitaH, etAdRzo nUtvA'naMtasaMsAriko navati ? etAdRzasyA'naMtasaMsAritvaM kathamuktamityarthaH // ee || gururetasyottaramAha // mUlam ||-dvN khitaM kAlaM / nAvaM purisapamisevaNAna ya // navi jANa agIna / nassaggavavAIyaM ceva // 40 // vyAkhyA- datvaM iti' vyaM kSetra kAlaM nAvaM ca, etaccatuSTa. yamagItArtho na jAnAtItyarthaH, purisatti puruSo'yaM yogyo'yogyo veti na jAnAti, pratiseva nAM pApasevanAM, anena svavazena kRtaM, kiM vA paravazena kRtamiti naiva jAnAtyagItArthaH, 'na- * ssaggatti' autsargikaM, sati sAmathrya yathoktAnuSThAnasyaiva karaNaM 'vavAzyaM iti ' rogAdikA raNe'lpadoSasevanamapavAdastaM na jAnAtyagItArthaH, agItArthasyAnuSThAnaM nissphlmityrthH||0|| 15 // For Private And Personal Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // mUlam ||-jhtthiydtvN na yANa / sacittAcittamIsiyaM ceva // kappAkappaM ca th| mAlATo 1 juggaM vA jassa jaM ho // 1 // vyAkhyA- jahAThiyaM iti ' yathAsthitaM vyasvarUpaM na jaa|| 516 // nAti, agItArthatvAt. punaH sacittamiva sacittaM sajIva vastu, idamacittaM, idaM mizraM vastu, etadapi nizcayena na jAnAti. ' tahati' tathA 'kappAkappaM iti ' idaM kalpanIyamidamakapanIyamityapi na jAnAti, vA'thavA yat yasya bAlaglAnAdeogyaM navati, tadapi na jAnAti. // mUlam ||-jhtthiykhinN na jANa / akSaNe jaNavae anaNi || kAlaMpi yasa nadhi jANa / sunnikaduniskajaM kappaM // 2 // vyAkhyA-jadaThiya iti' punaragItArtho ya. zrAsthitaM kelaM, kiM nazkamanna vedaM kSetramiti tatsvarUpaM na jAnAti. 'akSaNe iti' dara. mArge 'jaNavaetti ' dezamadhye vihAre kriyamANe yavidhisvarUpaM naNitaM, tadapi na jAnAti. ca punaH kAlamapi kAlasvarUpamapi na jAnAti, punaragItArthaH sunide'tra ca nide yastu // 16 // 2 kaTapyaM kalpanIyaM, athavA yadakalpanIyaM, tadapi na jAnAti. // 2 // // mUlam ||-naave dagilANa | navi jANa gADhAgADhakappaM ca // sahuasahu purisa For Private And Personal Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- vatthu-mavatthu ca navi jANa // 3 // vyAkhyA-nAve iti ' nAvAre ayaM hRSTo nIrogI K vartate'to'syedaM deyaM, ayaM ca glAno vartate'to'syedameva deyametanna jAnAtyagItArthaH, 'gADha // 51 // iti ' mahati kArye etatkaraNIyaM, agADhe svAnAvike ca kArye etAdhaya kalpyaM yogyaM, ca punaH ' sahuni ' samarthazarIraM 'asahu iti ' asamarthazarIraM puruSaM na jAnAti. vastuzabdenAcAryAdInAM svarUpaM, avastuzabdena ca sAmAnyayatisvarUpaM sa na jAnAti. // 3 // // mUlam ||--pddisevnnaa canA / AnaTTippamAyadappakappesu / / navi jANa agiin| pabittaM ceva ja taca // 4 // vyAkhyA-'paDisevaNA iti' pratisevanA niSidhvastUnAmAcaraNaM, caturdhA iti caturtiH prakArainavati, 'AnaTTitti' ekaM pApaM jJAtvA karoti ? ekaM pA. paM pramAdena nizadinA karoti 2 ekaM pApaM dhAvanavalganAdinA karoti 3 'kappesutti' eka pApaM kAraNena karoti / etatpApaprakAracatuSTayaM na jAnAti. agItArtho'jJAtasihAMtarahasyaH,ce. veti nizcayena yatprAyazcittaM AlocanAdi, tatra yaddeyaM tanna jAnAtyagItArSaH // 4 // // mUlam ||-jd nAma ko puriso / nayaNavihUNo adezakusalo ya // kaMtArAmavI. // 17 // For Private And Personal Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza 11 42011 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir nIme / maggapaNassa sassa // 5 // vyAkhyA -'jaha nAmeti yathetidRSTAMtopanyAse, nAmeti prasida, kazcitpuruSo bhavati kIdRzo javati ? ' nayA vihulotti ' netrAbhyAM vihInoMdha ityarthaH, punaH kIdRzaH ? na deze mArgajJAne kuzalo'dezakuzalo mArgAnaniza ityarthaH, etAdRzaH kazvidadhapuruSo jImAyAM jayaMkarAyAM kAMtArATavyAM viSamATavyAM, prAkRtatvAtparanipAmArgapraSTasya mArgabhraSTasya sArthasya lokasamudAyasya // 5 // taH, || mUlam // - izya dekhiyattaM / kiM sona samana dekhiyattassa // duggAI yA to / navo kaha dete || 6 || vyAkhyA -' ivazya iti ' tasya sArthasyAMdho mArgadarzakatvamiThati, yadahameteSAM mArga darzayAmIti vAMbati, paraM soMdhaH puruSo mArgadarzakatvasya kiM samarthaH ? api tu na samarthaH, ' DuggAIti ' viSamapradezAna jAnan nayanAbhyAM vidInoMdhaH puruSaH kathaM mArga darzayedapitu na darzayedityarthaH || 6 || // mUlam // - evamagIyo vihu / jilavayApaIvacakhkhuparidIlo || davAI prayANaMto nasaggavavAiyaM cetra || 7 || vyAkhyA -' evamiti evaM anena dRSTAMtenA'gItArtho'pi hu ni. For Private And Personal mAlATA. 11426 11 Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 51 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir zcitaM, jinavacanAni jinanApitAni tAnyeva pradIpo dedIpyamAno dIpastadrUpaM cakSurnetraM tena parihIno rahitoMdha iti yAvat ' davAIti ' vyAdisvarUpamajAnan ' ceveti ' nizcayena na. tsargamArgamapavAdamArga cA'jAnana svayamaMdhaH kathamanyeSAM mArga darzayedityarthaH // 7 // // mUlam // kada so jayana agIna / kaha vA kuna pragIyanissAe // kada vA karena gavaM / sabAlavadvAnalaM sona // 8 // vyAkhyA -' kaha iti kathametAdRzaH so'gItArtho ' jayatitti ' yatanAM kuryAt ? kathaM vA karttuM zakyate, agItArthanizrayA'nyenApi tapaHsaMyamaviSaye yatanA ? kathaM vA karttuM zakroti ' gavaM iti ' gavapravarttanaM ? kIdRzaM gavaM ? bAlAzca vRkSa - zca bAlavRddhAstairAkulaM sahitaM ' sonatti ' so'gItArthaH // 8 // // mUlam // - sutteya imaM jaliyaM / appacitte ya deza patiM / paci azmattaM / zrAsA yA tassa madai na || e // vyAkhyA -' sute ya iti ' sUtre siddhAMte idametataM kathitaM varttate parasya prAyazcittA'nAve prAyazcittadAnaM tapodAnaM pApAjAve tapo dadAtItyarthaH, prAyazvitte sAmAnye pApe'timAtramadhikaM tapo dadAtyagItArthaH, tadA tasyA'gItArthasya mahatI grA For Private And Personal mAlATI. // 51 // Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza mAlATo. // // zAtanA navati, mahatI jinAjJAvirAdhanA navati // e|| // mUlam ||-paasaaynnmicttN / pAsAyaNavaUNA ya sammattaM // AsAyaNAnimittaM / kuvaI dIhaM ca saMsAraM // 10 // vyAkhyA-'AsAyaNa iti' AsAyaNazabdena jinAjJAnaM go mithyAtvamucyate, AzAtanAvarjanaM ca samyaktvaM kathitaM, AzAtanAnimittamAjhAnaMgakAranetyartha, 'kuvati' karoti dIrgha bahulaM saMsAraM caturgatibhramaNarUpaM // 10 // // mUlam ||-ee dosA jamhA-gIyajayaMtassagIyanissAe // vaTTAvayaganassa ya / jo | a gaNaM deyagIyasta // 11 // vyAkhyA-'ee iti' ete kathitA doSA navaMti yasmAt, kasyaite doSA navaMti ? agItArthasya, kIdRzasya ? ' jayaMtassatti ' tapaHsaMyamaviSaye yatnaM kurvAtasyApi, agItArthanizrayA'gItArthavacanena tapaH kurvANasyA'nyasyA'pyete doSAH, ca punargaThapravartakasyApyagItArthasya ete doSA navaMti, yazca punaragItArthasya mUrkhasya gaNaM dadAti AcA- ryapadaM dadAti, tasyApyate doSAH // 11 // // mUlam ||-abhusun tavastI / viharinaMkAmo ajANikaNa pahaM // avarAhapayasa. // 50 // For Private And Personal Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza / / 521 / / www.kobatirth.org yAI / kAkarAvi jo na yAi // 12 // vyAkhyA -' abahusunati zrabahuzruto'lpazrutazAstra etAdRzaH san yastapasvI gADhatapaHkArI javati, yazva paMthAnaM mohamArgamajJAtvA 'viharikAmoti' vihAraM karttuM vAMbati, aparAdhAnAmatIcArANAM padAni sthAnAni teSAM zatAni kRtvApi kurvannapItyarthaH, yo na jAnAtyaMkhpazrutatvAdityarthaH // 12 // || mUlam // -- desiyarAiyasohiM / vayAiyAre ya jo na jANei // zravisudassa na va | guNaseDhI tattiyA gai || 13 || vyAkhyA -' desiya iti ' daivasikA divasasaMbaMdhinaH, 'rAiyatti ' rAtrisaMbaMdhino ye'tIcArAsteSAM zuddhiM na jAnAti, vratAni mUlaguNottaraguNAsteSAmatIcArAnna jAnAti, alpazrutvAnna vizuddha javati ato'vizudasya pApazuddhirahitasya na vRddhiM prApnoti guNA jJAnAdayasteSAM zreNiH paraMparA vRddhiM na prApnoti ' tatniyAtti ' yAvatI va rttate, tAvatyeva tiSThati, nAdhikA javatItyarthaH // 13 // Acharya Shri Kallashsagarsuri Gyanmandir , For Private And Personal // mUlam ||pAgamo kilissA | jaivi kare adukkaraM tu tavaM // suMdarabuddI kathaM / bahupi na suMdara hoi || 14 || vyAkhyA - appAgamo iti ' alpAgamo 'lpa siddhAM 16 mAlATI. // 21 // Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo napadeza tajJAnaH 'kilissAni ' kaSTameva sahate, yadyapi karotyatiduSkaraM mAsapaNAditapaH, tathA- Spi sa klezameva sahate, tuH punararthe, suMdarabuddhyA samocInabuddhyA kRtaM bahvapi tattapo na suMdara // 52 // navati, tadajJAnakaSTatulyamityarthaH // 14 // // mUlam ||-aprichiysuynihsss / kevalamanninasunacArista // savujameNavi kayaM / anANatave bahu pamara // 15 / / vyAkhyA- apariciya iti' ajJAtaH 'suyanihasati' zrutanikaSaH siddhAMtarahasya yena tasya, kevalamanninaM TIkAdijJAnarahitaM yatsUtrAkaramAnaM, tena carati tadanusAreNa gabatItyevaMzIlastasya, etAdRzasya sarvodyamenApi kRtaM kriyAnuSThA- nAdi ajJAnatapasi ajJAnakaSTe patati, tadupari dRSTAMtamAha // 15 // ma // mUlam ||-jh dAyamivi pade / tassa visese se pahassayAgaMto / pahina kili ssA ciya | taha liMgAyArasuamatto // 16 // vyAkhyA-'jaha iti ' yathA kenacitpuruSeNa pAMthasya 'pahe iti ' pathi mArge ' dAyaMmitti' darzite'pi, tasya 'pahassani' patho mArgasya vizeSAna, dakSiNo vAyaM vAmo vAyamityAdirUpAnajAnan, etAdRzaH 'pahinati ' pathi // 22 // For Private And Personal Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mupadeza- mAlATI, // 53 // kaH klezaM prApnoti. 'ciya iti ' nizcayena mArge braSTo nUtvA mahaduHkhaM prApnotItyarthaH, 'taha iti ' tathA'nena dRSTAMtana liMgazabdena sAdhuveSaH, AcAradAbdena kriyA, tayordhArako, liMgAcA. rau svabuddhyA karotItyarthaH, 'suamitto iti ' sUtrAkSaramAtrajJAtA. // 16 // // mUlam ||-kppaakppN esaNa-maNesaNaM crnnkrnnsehvihiN|| pAyacittavihiMpi yadavAzguNesu asamaggaM // 17 // vyAkhyA- kappAkappaM iti' kalpaM kalpanIyamathavA'ka panIyaM, eSaNAmAhArazudi, aneSaNAmAhAradoSAn, caraNasaptatikAM, karaNasaptatikAM, navadI. vitazikSAvidhi, prAyazcittaM dazavidhAlocanAdinnedarUpaM, tasya vidhimajAnaniti sarvatra saMbaMdhaH, cyAdayo vyakSetrakAlanAvAH, guNA nattamamadhyamAsteSu viSaye samagraM saMpUrNamajAnana // 17 // // mUlam ||-pvaavnnvihi navaThA-vaNaM ca ajAvihiM niravasesaM // nassaggAvavAyavihiM / ayANamAyo kahaM jayana // 17 // vyAkhyA-'pavAvayaNa iti ' pravrAjanavidhiM navI- nAnAM dIkSAvyavahAramajAnan, napasthApanA mahAvratoccAraNaM, tavidhimajAnana, anjAzabdena sAdhvI, tasyA vidhimajAnan, niravazeSa saMpUrNamutsargamArgaH zukSAcArapAlanarUpaH, apavAdamA // 53 // For Private And Personal Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza maalaatto| // 5 // rgaH kAraNenApattau yadAyite tat, tayovidhistaM, etAn sarvAn gAthAkSyoktaprakArAnajAnan abahuzruto liMgadhArI ' kahaM jayanatti' kathaM yatna karoti mokSamArgArAdhane ? // 17 // // mUlam ||-sosaayriykmenn ya / jaNeza gahiAI sippsbaaii|| najaMti bhuvidaa6| na cakhkhumittANusariyAI // 15 // vyAkhyA-'sIsAyariya iti ' ziSyAcAryakramaNa, ziSyo vinayapUrvakamAcArya kalAcAryAdikaM prasannIkRtya vidyAM gRhNAtIti krameNa, vinayapUrvakaM gurusamIpAdityarthaH, jnailokaigRhiitaani zilpAni citrAdIni, zAstrANi vyAkaraNAdIni, tAni samyak zikSitAnyeva vijJAnazAstrANi jJAyate, natvanyathetyarthaH, 'naUMtitti' jJAyate, bahuvidhAni bahuprakArANi, na iti na jJAyate cakSurmAtreNa cakSurdarzanamAtreNa 'aNusariyAI i. iti ' anuzrutAni svayaM zikSitAni zonAM na prApnuvaMtItyarthaH, tadA lokottaramArgasya kimu kathanIyamiti nAvaH // 17 // ||muulm ||-jh naUminaM jANa / nANI tavasaMjame navAyavina // tada cakhkhumittada risaNa-sAmAyArI na yAti // 20 // vyAkhyA- jaha iti ' yazrodyamaM kartuM jAnAti // 5 // For Private And Personal Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- jJAnI pumAna, sihAMtajhAnena yAdRzamudyamaM karoti, kasmin viSaye ? tapasi atha saMyame saM. - yamaviSaye, kIdRzo jJAnI ? ' navAyavina iti' napAyavit ' taha iti' tathA cakSurmAtradarza // 525 // nena kriyAnuSThAnAdi kurvatAmanyeSAM samIpAddarzanena sAmAcArI zukSAcAraM na jAnAti, sva jJAnena yAdRzaM jJAyate, na tAdRzaM parasmAddarzanenetyarthaH // 20 // bA // mUlam ||-sippaanni ya savANi ya / jANaMtovi na ya ga~ja jo se // tesiM phalaM na bhuMja / ia ajayaMto jaz nANI // 1 // vyAkhyA- sippANi iti ' zilpAni cipatrikarmAdIni, zAstrANi vyAkaraNAdIni, jAnanapi yaH puruSo na ca naiva yojayati pravarttayati, etAvatA takriyAM na karotItyarthaH, sa pumAna teSAM zilpAdInAM phalaM dhanalAnAdikaM na bhunati, na prApnotItyarthaH, 'ia iti ' anena prakAreNa 'ajayaMtotti ' ayatanAM kurvan zAnavAnapi yatiH sAdhurmokSarUpaM phalaM na prApnotItyarthaH // 1 // // mUlam ||-gaarvtiypddivjny / saMjamakaraNuUmaMti sIaMtA // niggaMtUNa gnnaan| hiMDaMti pamAyaranaMmi // 22 // vyAkhyA-' gArava iti ' gAravatrike rasajhAisAtarUpe gArava // 25 // For Private And Personal Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo, napadeza traye pratibajhA AsaktAH, saMyamakaraNaM SaDjIvanikAyarakSAkaraNaM, tasyodyame nadyamaviSaye sI Ko daMtaH zithilAH, etAdRzA gaNAnnirgatya gaNAbahiya hiMDaMti svecchayA vicaraMti, pshcaatprmaad||56|| rUpe'raNye'TavyAM paribhramati // 22 // // mUlam ||-naannaahin varataraM / hINovi hu pavayaNaM pannAvato // na ya ukkaraM krNto| suvi appAgamo puriso // 23 // vyAkhyA-nANAdina iti' jJAnenAdhikaH pUrNo jJA. nAdhiko varataraM zreSTaH, hIno'pi cAritrakriyAhIno'pi hu nizcitaM pravacanaM jinazAsanaM pranA. vayana, etAdRzaH kriyAhIno'pi jJAnI zreSTa ityarthaH, ' na ya iti' na ca zreSTo phukaraM mA. sakapaNAdi kurvan samyakprakAreNa 'appAgamoti' alpazrutaH puruSaH kriyAvAnapi jhAnahI. no na zreSTa ityarthaH // 23 // // mUlam ||-naannaahiyst nANaM / pujaz nANApavattae caraNaM // jassa puNa huU - kaMpi / nahi tassa pujae kAI // 24 // vyAkhyA- nANAhiyassatti' jJAnAdhikasya jhAnapUrNasya puruSasya jJAnaM pUjyate, kathaM ? yato jJAnAccAritraM pravartate, yasya puruSasya jhyo // 56 // For Private And Personal Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. nupadeza- nacAritrayormadhye ekamapi nAsti, tasya puruSasya kiM pUjyate ? kiM pUjayituM yogyaM ? api tu K na kimapItyarthaH // 24 // // 52 // // mUlam ||-naannN carittahINaM / liMgaggahaNaM ca desaNavihINaM // saMjamahINaM ca tavaM / jo carai niravayaM tassa // 25 // vyAkhyA-' nANaM iti ' jJAnaM matyAdi cAritrahInaM carati yaH, liMgagrahaNaM veSadhAraNaM ca tadarzanavihInaM carati, ca punaryaH saMyamahInaM SaTkAyarakArUpacAritrahInaM tapaH samAcarati, etatsarvamapi mokSasAdhanaM tasya puruSasya nirarthakaM niSphalamityarthaH // 25 // // malam ||-jhaa kharo cNdnnnaarvaahii| jArasta nAgIna hu caMdaNassa // evaM khu nANI caraNeNa hINo / nANasta nAgI na hu suggaIe // 26 // vyAkhyA-'jahA iti' ya. theti dRSTAMte kharo rAsannazcaMdanannAraM vahatItyevaMzIlo nAravAhanasyaiva noktA vitnAgI navati, na navati hu ityalaMkAre caMdanasya caMdanaparimalagrahaNasya, evamamunA prakAreNa 'khu iti ' nicitaM jhAnyapi jJAnavAnapi cAritreNa hIno rahito jJAnasyaiva kevalaM nAgI saMvitnAgI nava // 5 // For Private And Personal Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. mupadeza- ti, na tu sugatarmodarUpAyAH saMvinnAgI navati. ataH kriyAyuktaM jJAna varamityarthaH // 26 // // mUlam ||-sNpaagmpddisevii / kAesu vaesu jo na najama // pavayaNapAmaNaparamo // 5 // / sammattaM komalaM tassa // 7 // vyAkhyA- saMpAgaDa iti' saMprakaTaM lokasamadaM prati sevate niSimAcaratItyevaMzIlaH, 'kAesutti' SaTkAyapAlaneSu vaesutti' paMcamahAvratarakaNeSu yo 'na najamati' nodyamaM karoti, pramAdaM sevate ityarthaH, pravacanasya zrIjinazAsanasya pAtanaM laghutAkaraNaM, tasmin paramastatparaH, ya etAdRzastasya samyaktvaM komalamasAraM bodhavyaM, arthAttasya mithyAtvamityarthaH // 27 // // mUlam ||-caraNakaraNaparihINo / javi tavaM cara sudu azgurugraM // so tillaM ca kiNaMto / kasiyabujho muNeyavo // 20 // vyAkhyA-'caraNa iti ' caraNaM mahAvratAdyAcara. NaM, karaNamAhArazuddhyAdikaM, tAnyAM parihIno rahita etAdRzaH pumAna yadyapi 'suSu iti * atizayenAtigurukamatimahattapazcarati tapaH karoti, tathApi sa pumAn 'tivaM iti ' ti. lAnarpayitvA tailaM gRhNan bastilAna dArayati. 'kaMsiyani' Adarzana dadana gRhNan vA, prA. // 5 // For Private And Personal Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- darzapRSTena tilAna dadAti, samenAdarzena ca tailaM gRhNAti, tadA sa bahUna tilAna dArayati. a- patra 'buddo iti' bogrAmavAsI mUrkhastasya dRSTAMto jJeyaH, yathA tena svalpatailalAnena bhuti||5|| lA hAritAH, tathA svalpenApi cAritrazaithilyena bahvapi tapo hArayatItyarthaH // 2 // // mUlam ||-ujiivnikaaymhtv-yaann paripAlaNAe jazdhammo // ja puNa tAna rakara / naNAhi ko nAma so dhammo // // vyAkhyA-'ujIvanikAya iti' bamjIvanikAyAnAM pRthivyaptejovAyuvanaspatitrasarUpANAM, mahAvratAnAM prANAtipAtaviramaNAdInAM yA pratipAlanA samyagrahaNaM, tenaiva yatidharmaH sAdhudharmo navati. yadi punastAni jIvanikA. yamahAvratAni na rakSati, na pAlayati, tadA he ziSya tvaM naNAhi kathaya? nAmeti komalAmaM. traNe, sa ko dharmaH ? apitu na ko'pItyarthaH // 20 // // mUlam ||-jiivnikaaydyaa-vivnjin neva diskina na gIhI // jazvammAna cukko| cukkara gihidANadhammAna // 30 // vyAkhyA- jIva iti ' SaDjIvanikAyadayArahito ve SadhArI, naiva dIkSitaH sAdhuH kathyate, naiva gRhI gRhasthaH kathyate mastakamumatvAt. yatidharmAt ||5shnnaa 57 For Private And Personal Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo, napadeza cukko iti ' bhraSTaH san, gRhiNAM dAnadharmAdapi cukkAtti' braTo navati. yatastadAnaM zu saMyamavatAM na kalpate. // 30 // // 53 // ||muulm ||-svaange jaha koI / amacco naravazssa cittaNaM // seANAharaNe paav| vahabaMdhaNadatvaharaNaM ca // 31 // vyAkhyA--' sabAnage iti' yathA ko'pi kazcidamAtyaH pradhAno narapate rAjJaH sarvAnAyogAnadhikAravyApArAn 'ghittUNaM iti' pUrva gRhItvA pazcAzajJa A jhAharaNe kadAciullaMghite sati prApnoti, vadho lakuTAdinA mAraNaM, baMdhanaM zRMkhalAdinA, cyaSDharaNaM sarvasyApahAraH, cakArAnmaraNamapi, AjhAlaMgakAritvAt // 31 // // mUlam // taha ukAyamahatvaya-savanivittIna gihnikaNa jaI / / egamavi virAhato amaccaramo haNa bohi // 32 // vyAkhyA-- taha iti' tathA tena dRSTAMtena SaTakAyA ma. hAvratAni ca, teSAM sarva nivRttIH sarvapratyAkhyAnAni niyamAna 'gihnikaNa iti ' gRhItvA ya- tiH sAdhusteSAM madhye ekamapi jIvakAyaM, avaikamapi vrataM virAdhayan amartyarAistIkara. tya bodhiM tadarpitAM bodhi haMti nAzayati, jinanRpAzAnaMge bodhinAze'naMtasaMsAritvamityartha // 53 // For Private And Personal Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI. // 53 // Me // mUlam // to hayabohi palA / kayAvarAhANusa risamiyamamiyaM // puNovi na- voahipaDina / nama jarAmaraNaggaMmi // 33 // vyAkhyA- to haya iti' tadanaMtaraM hatA bodhiryenaitAdRzaH, pazcAt kRto yo'parAdho jinAjhAnaMgarUpastasya ' aNusarisamiyaM iti' tasyAnusAreNA'numAnena sadRzamidaM pratyakSamamitaM mAnarahitaM phalaM prApnoti, kiM tatphalamityAha-'pugovitti' punaH punarnava evodadhiH samuzstasmin patitaH san bhramati, saMsAramaNarUpaM phalaM prApnotItyarthaH, kIdRze navasamuI? jarA vRjhvaM, maraNaM prANaviyogastAnyAM 5. go'tigahanastasmin // 33 // // mUlam ||-jshyaannennN cattaM / appaNayaM nANadasaNacaritaM // tazyA tassa paresu / a. NukaMpA navi jIvesu // 34 // vyAkhyA-'jazyA iti ' yadA'nena ni gyana jIvena ca tyaktaM, kiM ? ' appaNayaM iti ' Atmano hitakArakaM jJAnadarzanacAritraM, jhAnaM ca darzanaM ca cA- ritraM ceti samAhAraiMdaH, tadA iti tasminnavasare tasya pareSvAtmanninneSu jIveSu anukaMpA nAsti, etAvatA yaH svAtmano hitakArako na navati, sa pareSAM kathaM hitamAcaratItyarthaH, // 53 // For Private And Personal Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. napadeza- svAtmadayAmUlA parAtmadayetyarthaH // 34 // IA // mUlama ||-ukkaayriknn asaMjayANa / liMgAvasesamittANaM // bahuasaMjamapavaho / khaa||53|| romazleza suaraM // 35 // vyAkhyA-bakkAya iti' SadkAyaripUNAM SaTkAyavirAdhakAnA masaMyatAnAM mutkalamuktamanovAkAyayogAnAM, liMgAvazeSamAtrANAM kevalaM rajoharaNAdiveSadhArakANAM, bahurmahAn yo'saMyamo'nAcArastatsamutpannaM pApamapi asaMyamastasya pravahaH pravAdaH, kIdRzaH ? ' khAroti' khArazabdena jvalitatilaradAsadRzaH, 'mazlezatti ' malinIkarotyA. | tmAnaM ' suaraM iti gADhaM samyakaprakAreNa vA // 35 // ||muulm / / kiM liMgavirIdhAraNeNa / kajaMmi aThie gaye // rAyA na ho sayameva / dhArayaM cAmarAmove // 36 // vyAkhyA-'kiM liMga iti ' kimiti kiM navati ? liMgo yativeSastasya vijharIzabdenAmabarastasya dhAraNaM, tena veSAvarakaraNena kiM navati ? yadi 'ka jaMmini' kArye saMyamayatanArUpe'sthite, etAvatA yadi mUlato na pAlayati, tadA kimAmabareNetyarthaH, tatra dRSTAMtamAda-sthAne samIcIne sthitaH svayameva gajAzvAdivinA rAjA na nava 53 // For Private And Personal Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org napadeza- mAlATI. // 533 // ti cAmarATopadhAraNe'pi. guNaM vinAtAbarakaraNaM vyarthamevetyarthaH // 36 // // mUlam // jo suttaviNicaya-kayAgamo mUlanattaraguNodaM // navvaharu sayA khlin| so liskara sAhulikaMmi // 37 // vyAkhyA--' jo suttacha iti ' yaH sAdhuH sUtrArthayorvi. nizcayo nizcayastathAjhAnamiti yAvat. tena 'kayAgamoti' sitajhAtA, etAdRzaH san mUlaguNottaraguNasamUhaM 'navahAtti' vahati dhArayati sadA niraMtaraM, askhalito niratIcAraH sana, sa likhyate sAdhanAM cAritriyAM lekhyake, sAdhagaNanAyAM sa gaNyate ityarthaH // 3 // // mUlam ||-bhudossNkilicho / navaraM mazleza caMcalasahAvo // suvi vaayaamNto| kAyaM na kare kiMci guNaM // 30 // vyAkhyA-' bahudosa iti ' bahunnio rAgazeSarUpaiH 'saM. kilicho iti' saMkliSTo nRto duSTacitta iti yAvat, etAdRzaH sana, navara kevalaM 'mazlezani' malinaM karoti. caMcalo viSayAdiSu lubdhaH svannAvo'niprAyo yasya saH, etAdRzaH 'su. huvitti' atizayena 'vAyAmaMtotti' pariSahA diduHkhaM sahamAnaH 'kAtti' kAyena kRtvA 'na kareiti' na karoti kiMcidapi stoka kAyAdirUpaM // 30 // // 533 // kA For Private And Personal Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 534 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir || mUlam // - kesiMci varaM maraNaM / jIviyamannesimunayamannesiM // dahurade vizvAe / ahiyaM kesiM ca najayaMpi // 35 // vyAkhyA -' kesiMcitti ' saMsAre keSAM citpuruSANAM maraNameva varaM zreSTaM, anyeSAmujayamapi jIvitamapi maraNamapi ca varaM zreSTa, durdurAMkanAmA devastasvAyAmidaM bodhyaM ca punaH keSAMcinayamapi jIvitamapi maraNAmapi cA'hitamahitakAri varttate. || 35 || atrArthasaMpradAyaH kathAnakAtsavistaramavaseyaH, tatra prathamaM darAMkadevasya pUrvanavasvarUpaM likhyate-- kauzAMbyAM mahApurvI zatAnIko nRpo rAjyaM karoti tatraikaH seDukanAmA daridI dvijaH parivasati, tadgRhe garbhavatI patnI varttate zrAsannaprasavakAlayA tayA svarttuH kathitaM mama sUtika samAgatA, tato ghRtaguDAdyAnIya mamArpaya ? tadA seDukenoktaM mayi tAdRzI kalA nAsti, vyamaMtarA kuto ghRtaguruAdi labhyate tadA striyA proktaM yadyapi kAcitkalA nAsti, tame kRte kalAprAptirbhaviSyatIti yaduktaM - prANinAmaMtarasthAyI / na hyAlasyasamo ripuH // na hyumasamaM mitraM / yaM kRtvA nA'vasIdati // 1 // etatstrIvAkyaM zrutvA phalaM gRhI I For Private And Personal mAlATA, // 534 // Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. upadeza- tvA rAjasannAyAM gatvA sa rAjJo'gre phalaM DhokayAmAsa; evaM pratidinaM sa rAjasattAyAM phalaM Y gRhItvA gati, zatAnIkarAjazva sevAM karoti. // 35 // etasminnavasare kutazcitkAraNAcaMpApatinA dadhivAhanenAgatya kauzAMbI veSTitA, tadA'. pabalatvAcatAnIke durgamadhye sthite pratidinaM ca yujhe jAyamAne varSAkAlaH samAyAtaH, tadA dadhivAhanasainyamitastatazcalitaM, tadavasare seDuko vATikAyAM puSpAdyayaM gataH, tadA stokaM sai. nyaM dRSTvA samAgatya tena nRpAgre kathitaM, rAjanadya navatAM jayo naviSyatIti zrutvA sasainyaH zatAnIko nirgataH, yu jAyamAne dadhivAhanasya sainyaM nanaM, pazcAnadIyAni dastyazvAdIni gRhItvA zatAnIko nagaramAgataH, seDukaM ca bahvamAnayat, kathayatisma ca no seDuka mArgaya yathepsitaM ? tadA tenoktaM svAmin gRhe gatvA striyamAcya mArgayiSyAmIti kathayitvA gRhamAgatya sa striyaM pRbatisma. no priye tuSTo mamopari zatAnIko nRpo yarepsitaM dadAti, a- taH kiM mArgayAmi ? tadA striyA vicAritaM vRddhiM prApto'yaM mamApamAnaM kariSyatIti saMciMtya sA kayatisma. // 535 // For Private And Personal Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAlATo, // 536 // Jai no prANezvara yadi tuSTo nRpastadA pratidinamIpsitamAhAraM dInAradakSiNAM ca yAcasva ? kimanyena nijJavikrayagRhItojAgaratulyena grAmanagarAdyAdhipatyeneti strIvAkyaM zrutvA nirnAgyena tenApi tadeva mArgitaM, pazcAjJajJA pratidinaM pratigRhaM sa eva nirdezaH kRtaH, tadA lokA naparyupari tamAkArayitumAgacaMti, saDuko'pi dInAralonenaikagRhe nojanaM kRtvA gRhamAgatyAMguliprapeNa vamanaM kRtvA pazcAd hitoye gRhe nojanArtha gavati; zcamatRptatayA nojanaM kuvana seDukastvavikArato galatkuSTAdyanninnUto jAtaH. hastacaraNanakrAdInyaMgAni galituM lagnAni, paraM sa dhanena putrAdiparivAreNa cA'tIvavRkSe jAtaH, pazcAttadaMge roge vyApte sati maMtripramukhaiH seDukAyoktamataHparaM tvayA nojanArthaM nAtAgaMtavyaM, pra. tigRhaM tvadIyaM putraM preSaya ? atha tatputraH pratigRhaM nojanArtha gati, dInAradakSiNAM ca gRhNAti. atha seDukaH sarveSAmapyaniSTo jAtaH, ekasmin ninne gRhe taM sthApayaMti, kASTapAtre ni- naM tasya nojanaM samarpayaMti, ko'pi taM na jalpayati, sarve'pi kathayati mriyasvA'dRzyo naveti vadhUpramukhANAM vAkyAni samAkaryotpannakrodhena semukena ciMtitamahaM tadA satyo yadA sarvAta // 536 // For Private And Personal Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- napi kuSTinaH karomIti saMciMtya svaputramADhUya sa vadatisma. jo suta gRNu ? ahaM vRkSe jAto, mama maraNamAsannamasti, tato'haM tIrtha gamiSyAmi. atha cA'smatkulAnAmayamAcAro'sti, // 53 // yastIrthakaraNArtha gavati sa prazrama maMtreNa taNAnyannimaMcyAjAputrAya dadAti, evaM taM puSTaM kR. tvA tadIyamAMsena kuTuMbannaktiM vidhAya pazcAjati. tata ekaM mamApyajAputramAnIya samarpaya ? putreNApi tatraiva kRtaM, sa tamajaM pArzve sthApayati, pUyaklinnAni ca tRNAni tasya nazyati, evaM so'pyajaH kiyatA kAlena tazegAkrAMto jAtaH / / pazcAnaM nihatya tanmAMsena kuTuMbapoSaNaM kRtvA'AjhA gRhItvA sa tIrthayAtrAthai nirgataH, mA. geM tRSAtureNa tena kvApi pradeze sUryatApataptaM bahupatrAcAditaM kvAyasadRzaM hRdajalaM pItaM, tatpAnata eva tasya virecanaM jAtaM, rogarahitazca jAtaH, pazcAtsa seDukaH svazarIrazonAdarzanArtha ko zAMvyAM samAgataH, lokaiH pRSTaM kathaM tava rogo gataH? tenoktaM devapranAvaNa, pazcAdgRhamAgatya bhatena kuSTAninUtAya kuTuMbAya kathitaM, yAdRzI madIyA'vajJA kRtA tAdRzaM yuSmAniH sarvairapi phalamavAptaM, kIdRzaM mayA kRtamiti zrutvA sarvairapi dhikkRtastavA'darzanaM navatviti kuTuMbena // 53 // 68 For Private And Personal Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. napadeza- nagaralokena ca nirnaya' nagarAniSkAsitaH, pazcAnaman sa rAjagRhanagarapratAlyAmAgatya sthi- taH, tasminnavasare tatra zrImanmahAvIrasamavasaraNaM jJAtvA jhArapAlaiH semukAyoktaM, yadi tvama // 53 // smadIyasthAne tiSTasi tadA vayaM vIramanivaMdya samAgabAmaH, tenApi tatpratipanna, tenoktaM bubhu. vito'smi, dhArapAlairuktamatrAgataM dhAradevInaivedyaM yatheSTaM tvamupabhudava ? paramatraiva tvayA stheyaM, kutrApi na gaMtavyamiti taM zivayitvA te sarve'pi zrIjinaM naMtuM gatAH, pazcAtkSudhAtureNa tenA pi lapanazrIvaTTakapramukhaM devInaivedyamAkaMThaM naditaM, tRSA lagnA, paraM niSi itvAUlapAnArtha sa JOna gataH, tathaiva karmodayatastRSAkrAMto'sau jaladhyAnena mRtvA tadAsanavApyAM mNdduktvenotpnnH| kiyatA kAlena punarapi zrImanmahAvIrasvAminastatra samavasRtAH, tadA jalataraNArthamAgatAH pauravanitAH parasparamevaM kathayaMti, satvarA navatha ? adya zrImadIravaMdanAya gamanamasti, dhanyo'dyatano divaso yasmin zrIvIravibhudarzanaM kariSyAma iti strINAM vAkyAni zra- tvehApohatastasya maMDukasya jAtismaraNamutpannaM, seDukannavasvarUpaM tena jJAtaM, nagavaiMdanArtha nirgato mArge zreNikanRpasainyAzvakhuraprahAramardito nagavaddhyAnato mRtvA prazramasvarge sa darAM // 53 // For Private And Personal Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 53 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir kanAmA devo jAtaH, avadhijJAnena pUrvajavasvarUpaM dRSTvA kuSTisvarUpaM vikurvya zreNikasamyaktvaparIkSArthaM sa jagavadanArthamAgataH svakIyadehataH pUyaM gRhItvA jagavaDarI re caMdanavallekaroti tad dRSTvA rAjJaH krodhaH samutpannaH ko'yaM pApiSTho bhagavadavajJAM karoti ? yadAyaM vadigamiSyati, tadA tasya samyak zikSAM dApayiSyAmIti yAvatsa ciMtayati, tAvadbhagavata zikkA samAgatA, tadA tena devena mriyasvetyuktaM, tadaiva rAjJavikkAyAM samAgatAyAM ciraM jIvetyuktaM. evamajayakumArasya bikkAyAM jIvA'zravA mriyasvetyuktaM. tadavasare kAlasaukarikasyApi bikkA samAgatA, tadA mA jIva mA mriyasvetyuktaM ete. SAM vacanAnAM madhye jagavato mriyasveti yatkathitaM tat zrutvA zreNikena krodhAtureNa sevakAyomayaM pApAtmA kuSTI yadA samavasaraNAdvahirgacchati tadA badhdhvA rakSaNIyaH pazvAdezanAMte sa sunarAveSTito'pyAkAze samutpatitaH rAjJo vismayaH samutpannaH, samAgatya tena jagavataH pRSTaM, jo svAmin kathayata ? ko'yaM kuSTI ? jagavatA sarvo'pi seDukAvadAto nirUpitaH, soIye dardurAMkanAmA navInotpannastava 'parIkSAyai tava' kuSTisvarUpaM darzayitvA mamAMge divyacaMdanavi For Private And Personal mAlATI. // 535 // Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAla // 5 // lepaM kRtavAn. punarapi zreNikena pRSTaM, kathayata svAmin navatazikhakAyAM samAgatAyAM mriya- sveti karamuktaM ? tadA jagavatoktaM he zreNika mamAtra vedanIyAdIni catvAri karmANi vata, maraNAnaMtaraM ca muktisukhaM prApsyAmi, ato mama mriyasvetyuktaM. punastava ciraM jIveti ya. taM tatkAraNaM zRNu? adhunA tvaM rAjyasukhamanunnavasi, pazcAnmaraNAnaMtaraM ca narakaM yAsyasi, * atastava ciraMjIvetyuktaM. annayakumArasyAtrApi dharmakArya kurvato' rAjyasukhamasti, paranave' pyanuttaravimAne yAsyati, tatastasya jIvAthavA mriyasvetyuktaM. kAlasaukarikasta jIvannatra na. ve bahuhiMsAdipApaM samAcarati, mRtaH san paranave saptamI yAsyatyato'sya mA niyasvetyuktaM. iyaM caturnaMgI sarvajIveSvapi yojanIyA. ayaM dardurAMkadevasya mano'nniprAyo jJeyaH, idaM zrutvA zreNikena nagavate vijJapta, svAmina navAdRzA mama zirasi guravastadA mama narakagamanaM kathaM yujyate? tadA jagavatotaM tvayA samyaktvAtprathamaM narakAyurvaha, tanna kenApi dUrIkattuM za kyate. paraM mA viSAdaM kuru ? AgAminyAM caturviMzatikAyAM tvaM padmanAnanAmA tIrthakaro naviSyasi, tat zrutvA hRSTaH zreNikaH punarapi vibhumAvatisma, nagavaMstAdRzaH ko'pyupAyo na // 5 // For Private And Personal Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org upadeza- mAlATI. // 51 // vidyate ? yenopAyenAhaM narake na gavAmi. tadA jagavatoktaM yadi tvadIyA kapIlAnAmnI dAsI sAdhUnAM nAvana dAnaM dadAti, atha ca yadi kAlasaukarikaH pratidinaM paMcazatamahiSAnna mArayati, tadA tvamapi narakaM na yAyAH, i. ti nagavato vAkyaM zrutvA nagavatamannivaMdya gRhaMprati calitaH zreNikaH, punarapi da rAMkanAmA devaH zreNikasamyaktvaparIkSArthamekaM yatirUpaM vikurvya bahumatsyanataM jAlaM gRhItvA sanmukhamAgataH, zreNikenoktaM kimidaM tava veSadhAriNo jAlagrahaNaM ? atha cedArayasi tadA kiM matsyAyAhAraM karoSi ? atra zreNikadevaprabhonarayoH kAvya-kaMdhAcArya zlathaH kiM nanu zapharavadhe jA. lamanAsi matsyAn / tAn vai madyopadaMzAtpibasi madhusamaM vezyayA yAsyavazyaM // datvArINAM galeMhI na tu tava ripavo yena prAptA binni| caurastvaM dyUtahetoH kitava iti kathaM yena dA. sIsuto'smi / / 1 // ityAdi bahuparIkSito'pi sa dharmAnna cacAla. pazcAtsa saga sAdhvIsvarUpaM gRhItvA sanmukhamAgato, rAjhoktaM kimidaM tava vatinyA gasvarUpaM ? tayoktaM sarvA api vatinya etAdRgeva karma kurvaiti; tadA rAjJoktaM tavaivAyaM karmoda // 1 // For Private And Personal Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 542 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir yo varttate, paramanye sAdhavaH sAdhvyazca sarvathaivaitAdRzA na javaMtItyacalacittaM rAjAnaM jJAtvA dakaH pratyakSIbhUya tatprazaMsApUrvakaM tasmai ekaM hAramazra golakaiyaM ca samarpapitvA svarga gataH rAjJApi sahAraNAyai samarpitaH, golakaiyaM ca naMdAyai samarpitaM tadotpanneyA naMdayA staMne taGgolakacyamAsphAlitaM, tadaikarUmA pholakAtkuM malaiyaM niHsRtaM dvitIyAJca kaumayugalaM niHsRtaM tadA naMdarAyatIva hRSTA pazcAtkapilAmAkArya rAjJoktaM tvaM sAdhUnAM dAnaM dehi ? - yoktaM naitatkArya mama samarpaNIyaM, anyatsarvamapi kariSyAmi tadA rAjJA balAtkAreNa dAnaM dApayitumArabdhaM tadA tayoktamahaM na dadAmi, davayaM dadAti tAM muktvA nRpaH kAlasaukarikamAhUyoktavAn, mahiSamAraNaM tyajeti tenoktaM nAhaM prANavallanAM hiMsAM tyajAmi tadA rAjJA soMdhakUpe praptiH, tathApi sa tatra paMcazatasaMkhyAkAn karddamamRttikAmayAMzcitraMmahiSAnAlekhya mA rayati, tadA rAjJA jJAtaM satyaM jinavaco nAnyathA javati paramedaM tIrthakaro viSayama 'manasi mahAnaMda prApa / iti darjharAMkadevasaMbaMdhaH saptaSaSTitamaH // // mUlam // - kesi ciya paralogo / annesiM i hoi ida logo // kassavi na For Private And Personal mAlATA. // 542 // Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- logA / dovi hayA kassavi logA // 40 // vyAkhyA-'kesi iti' keSAMcijIvAnAM para- mAlATo I lokaH paratnavaH samIcInaH, anyeSAM keSAMcijIvAnAM 'ivatti' atraiva ihalokaH samIcInaH, // 54 // kasyApi puNyavato dhAvapi lokau samIcInau, kasyApi pApakarmakAriNo hAvapi ihalokapa ralokau hatau naSTau // 4 // // mUlam ||-ujjiivkaayvirn / kAyakilesehiM suhaguruehiM // na hu tassa imo logo| hava tassago paralogo // 41 // vyAkhyA-ujjIva iti ' SaDjIvakAyAnAM pRthi9 vyAdInAM virAdhane virato tiSTatItyarthaH, suSTu atizayena gurukairmadaniH kAyaklezaiH kaSTaiH paMcAnimAsakapaNAdikaiH ' nahutti ' na navati tasya tApasAderayaM lokaH samIcInaH, 'havatti' navati ' tasseti' tasyaikaH paralokaH samIcInastasya paranave rAjyAdisukhaprApteH // 1 // // mUlam ||-nrynirukssmiinnN / daMmiyamAINaM jIviyaM seyaM // bahuvAmivi dehe / vi- // 543 // sunamANassa varamaraNaM // 42 // vyAkhyA-- naraya iti' narake narakaviSaye nirukSA sthApita - tA matiyaiste, etAdRzAnAM 'daMDiyamAINaMti' maMtripramukhANAM rAjyaciMtAkArakANAM jIvita For Private And Personal Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir mAlATo upadeza tameva zreyaH, pApakarmAcaraNena paranave narakaduHkhaprAptarityarthaH, 'bahuvAyaMmitti' samutpanne ba- huroge, vedanAM soDhumasamarthe, etAdRze'pi dehe kAyaviSaye 'visupramANassatti' vizuddhyamA. | nadhyAnasya puruSasya maraNaM varaM zreSTaM, yatastasya paranave sAtiprAptinavati // 4 // // mUlam ||-tavaniyamasuThiyANaM / kallANaM jIviaMpi maraNaMpi // jIvaMtajati guNA / mayAvi puNa suggaiM jaMta // 43 // vyAkhyA-'tava iti ' tapasi hAdaza vidhe, niyame gR. hItavrate susthitAnAM dRDhAnAmetAdRzAnAM susAdhUnAM kalyANakAri jIvitamapi, atha ca maraNamapi, nannayamapItyarthaH, yato jIvatAM dharmavRkSaH, paranave sajateravAptezceti. tadevottarA nAhajIvaMtaH saMto' guNAnarjayati samupArjayaMti. punarmatA api ca satiM svargamokSAdirUpAM gavaM. ti prApnuvaMti // 43 // 2 // mUlam ||-ahiyN maraNaM ahiyaM ca / jIviyaM pAvakammakArINaM // tamasaMmi pati 8 mayA / varaM valRti jIvaMtA // 4 // vyAkhyA-'ahiyaM iti ' madhyamaM maraNaM prANaviyoga zva punarjIvitamapi prANadhAraNamapyahitamahitakAri, keSAM puruSANAM ? pApakarmakAriNAmiti // 54 // For Private And Personal Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org napadeza- mAlATI. // 54 // pApakarmakArakAgAM, kazramaditaM ? tadAha-mRtAH saMtaH 'tamasaMmiti' tamasi tamorUpe'ryAna- | rakarUpe pataMti paranave, jIvaMtaH saMto vairaM vairannAvaM ca vaIyaMti, anekajIvAnAM mAraNenetyarthaH // mUlam ||-avi caMti ya maraNaM / na ya parapI karaMti maNasAvi // je ya suviyasugaipahA / soariyasuna jahA sulaso // 5 // vyAkhyA-' avi iti' ca punarmaraemapIcaMti vAMti svayaM, paraM na ca iti naiva parasya pImAM kurvaityutpAdayaMti, manasApi cittenApi, kathaM tarhi kAyena vacasA ca vAMbatItyarthaH, ye ca puruSAH suviditasugatipathAH sujJAtasugatimArgA va te, te puruSAH saukarikaH kAlasaukarikastasya sutaH putraH sulaso yA yAdRzastAdRzA bodhyAH, yathA sulasena parapImA na kRtA, tathA te'pi na kuvaitItyarthaH // 5 // atha sulasasaMbaMdhaH savistaraM kathyate rAjagRhe pure mahAkrUrakarmakArako'dharmI kAlasaukarikanAmA pazuvadhakArako vasati, sa pratidinaM paMcazatamahiSANAM vadhaM karoti, kuTuMbapoSaNaM ca karoti. tahe sulasanAmA putraH, sa cA'nayakumArasaMsargeNa zrAvako jAtaH, atha kiyatA kAlena kAlasaukarikasyAMge mahAMto // 5 // 5c For Private And Personal Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadezana rogAH samutpannAH, tadinAH sa soDhuM na zakroti, bahuvilApapUtkArAdi ca karoti. svajanAmAlATI, bahvapyauSadhaM kArayaMti, paraM tasya vedanA na zAmyati. tadA pitRduHkhaduHkhitena sulsenaa'nyku||54|| mArAgre kazritaM, tadA'nayakumAreNa kathitaM no sulasa tvadIyo'yaM pitA mahApApI narakagati gAmI vartate, tatastasya samIcInauSadhe kRte sAtaM na naviSyati, ata etamya madhyamauSadhaM kAraya ? yathA tasya saukhyaM naveta. anayA'nayakumArabuddhyA sulaso gRhamAgatya pituraMge viSTAdidurgaMdhavastuvilepanaM cakAra. badarIbabbUlAdInAM kaMTakeSu tasya zayanaM kArayAmAsa, kaTukakapAyatiktoSadhArpaNena gomahiSImUtrapAnena svagrAmasUkarAdiviSTAdhUpadAnena rAkSasavetAlAdInAM rUpadarzanena ca sa tasyAMge mahatsaukhyamutpAdayAmAsa. etatprakArakaraNena so'pyatizayena sau. khyaM manyatesma. pazcAtkAla saukariko mRtvA saptamapRthivyAM nArakatvenotpannaH, tasya pretakArya kRtaM. pazcAtkuTuMbena sulasAyoktaM tvamapi pitRvatpaMcazatamahiSamAraNena kuTuMbapoSaNaM kuru ? ku. // 56 // TuMbarItiM pravanaya ? sarveSAM vRkSazca bhaveti kuTuMbavAkyaM zrutvA sulaso vadatisma, etatpApakarmAahaM na karomi. pApAcaraNena narakaM galato mama na ko'pyAdhAraH, mAM hiMsAM jihvAsvAdena ye M For Private And Personal Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- dhamAH samAcaraMti, te'vazyaM durgatigAmino navaMti, yadi kaMTake'pi nagne mahaduHkhamavApyate mAlATo, tarhi anAthAzaraNapazUnAM zastrAdinA ghAte kRte yahuHkhaM jAyate, tasya kiM kathanIyaM ? ataH // 5 // sRtamanena pApakuTuMbapoSaNena, mama hiMsAkAryaM nAsti, tadA kuTuMbavargeNoktaM tatpApasaMvinAgaM vayamapi kariSyAmaH, paraM kulakramo na tyAjyaH / ityAdi bahu kuTuMbAgrahaM jJAtvA teSAM pratibodhanArtha parazumAdAya sa svapAdasyopari kiptavAna, acetanazca nUtvA nUmau patitaH, pazcAccetanAvalanAnaMtaraM pUtkAraM kurvana sa sarva kuTuMba ki mAkArya kathayatisma, mama mahatI vedanA varttate, ato yUyaM pRthak pRthak vivicya me vedanAMka gRhNIteti zrutvA kuTuMbenoktaM kathaM parakIyA vedanA gRhItuM zakyate ? tadA sulasenoktaM yadi madIyeyaM vedanA navaniH stokApi gRhItuM na zakyate, tadA kayaM madIyapApagrahaNe samarthA naviSyati buddhyA sa sarva kuTuMbaM pratibodhayAmAsa, pazcAt vyatikaraM jJAtvA'nayakumAraH sulasagRhamAgatya samAdhiM ca paripRcya kathayatisma, dhanyo'si tvaM, yena nIcakulotpanenApi tvayA hiMsA nAhateti tasya bahuprazaMsAM kRtvA'nayakumAro gataH, krameNa sulaso'pi bahukAlaM zrA: // 4 // For Private And Personal Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATo. // 54 // dharma paripAlya svargannAgbanUva. evamanye'pi ye parapIDAM na kurvaiti, te'pi svargasaukhyanAjo navaMtIti sulasadRSTAMto'STaSaSTitamaH // 6 // // mUlam ||-muulgkudNddgaadaam-gaanni nacchulaghaMTiyAzya // pijhe apritNto| canappayA naniya pasUvi // 6 // vyAkhyA- mUlaga iti ' pazUnAM baMdhanArtha mUlakIlakaH 'ku. daMgAti' laghuvatsabaMdhanakIlaH ' kolIDo' iti lokanASayA. dAmagANitti ' pazUnAM rajjumayAni baMdhanAni. nacchulazabdena pazUnAM galaghaMTikA, ityAdipazuyogyAnyupakaraNAni apari. zrAMtaH san piMDayati melayati, paraM gRhe catuHpadA na saMti, gomahiSyo'pi na vartate, atha ca pazavo'jaiDakAdayo'pi na vidyate. evaM yathA pazuvinA pazUpakaraNamelanaM vyathai // 46 // // mUlam // tada vacapAyadaMDaga-navagaraNe jayaNakajamujjutto // jassaThAe kiliss| taMciya mUDho navi kare // 7 // vyAkhyA- taha iti' tathA tadavivekI pumAna va strANi kalpakAdI/na, pAtrANi, daMka eva daMDaka ityAdyupakaraNa ityupakaraNamelanaviSaye yatanAyAH kAryArtha -- najjutto iti' nadyutaH sannupakaraNAni melayatItyarthaH, 'jassaThAe iti' SHO // 54 // For Private And Personal Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, // 5 // yadarthe ' kilissaitti ' klezaM sahate, tAmeva yatanAM 'ciya iti' nizcayena naiva karoti mUrkhaH, tatra pUrvoktaH pazUpakaraNadRSTAMto jJeyaH // 4 // // mUlam ||-arihNtaa nagavato / ahiyaM va hiyaM va navi ihaM kiMci // vAraMti kArayaMti ya / cittUrNa jaNaM balA have // 4 // vyAkhyA-arihaMtA iti' arhato rAgaSarahitAH, nago jJAnaM vidyate yeSAM te nagavaMtaH, ahitaM vADAcaratAM puruSANAM hiyaMvatti' hitaM vADAcaratAM naiva 'haMti ' asmin saMsAre kiMcitstokamAtramapi, ahitaM na vArayati, hitaM cana kArayaMti. 'cittUNaM iti' gRhItvA janaM balAt haste. tarhi kiM kurvtiityaah-|| 4 // // mUlam // navaesa puNa diti ya / jeNa carieNa kitinilayAI // devANavi hu~ti paDU / kimaMga puNa maNuamittANaM // 4 // vyAkhyA-' navaesaM iti' punastattAdRzamupadezaM dharmopadeze te dadati, yenopadezenAcaritena, yasminnupadeze samAcarite satItyarthaH, kIrti- nilayAnAM kIrtisthAnAnAmetAdRzAnAM devAnAmapi sa prabhuH svAmI navati, kiM punaH 'aMgeti' ziSyAmaMtraNe manujamAtrANAM manuSyANAM prabhunavati, tatra kimAzcaryamityarthaH // bhe|| ra // 54 // For Private And Personal Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza- I // 55 // // mUlam ||-vrmnmkiriidddhro / ciMcana cavalakuMDalAharaNo // sakko hinavaesA / erAvaNavAhaNo jAna // 50 // vyAkhyA--'vara iti' varaH pradhAnaH 'manaDazabdena ' agretanannAgo yasyaitAdRzaM yanmukuTaM tasya dharo dhArako varamukuTadhArItyarthaH, 'caMcaznati' bAhuradAdyAnnaraNopazonitaH, karNayozcapalakuMmalAnaraNaH, etAdRzaH zakra iMze hitopadezAiitakArijinopadezAdairAvaNavAhano jAtaH samutpatraH kArtikazreSTinave hitajinopadezazravaNAdeva sa iMztvaM prApta ityarthaH // 50 // // malam ||-rynnujlaaiN jaaii| bttiisvimaannsyshssaaiN|| vajahareNa vraaii| hinavaeseNa lAI // 51 // vyAkhyA-' rayaNuni' ratnarujjvalAni yAni dedIpyamAnAni triMzasaMkhyAkAni vimAnazatasahasrANi, hAtriMzahimAnalakSANItyarthaH, vajAyudhadhArakeNeMiNa varANi pravarANi hitopadezena vItarAgavacanArAdhanenaiva labdhAni prAptAni // 1 // // mUlam ||-survshsmN vinUI / jaM patto narahacakkavaTTIvi // maNussalogapahutaM |jaahitvesenn // 55 // vyAkhyA-' suravatti ' surapatisamAmiMstulyAM vinUtiM saMpatti NA For Private And Personal Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo. upadeza- I // 51 // yatprApto laratanAmA cakravartyapi, manuSyalokasya SaTUkhaMDanaratasya prabhuH svAmI jAtaH, he zi- pya tajAnIhi hitopadezena vItarAgavacanArAdhanenaiva // 55 // // mUlam // saNa taM suzsuhaM / jipavayaNuvaesamamayabiMusamaM // appAhiyaM kAyavaM / ahiyesu maNaM na dAyatvaM // 53 // vyAkhyA--'laNa iti ' labdhvA prApya tatprasiI zrutisukhaM karNasukhakArakaM jinavacanopadezaM, kIdRzaM ? amRtabiM'sadRzaM jinavacanaM zrutvetyarthaH, paM. mitenADAtmano hitaM hitakAridharmAnuSThAnAdi kArya 'ahiesutti ' ahiteSu pApeSu mano'pi manomAtramapi na dAtavyaM, kAyavacasostu kA kazretyarthaH / / 53 // // mUlam ||-hiymppnno karaMto / kassa na ho| guruna guru galo // ahiyaM samAyaraMto | kassa na vippaJcana ho // 50 // vyAkhyA- hiyamiti ' Atmano hitaM dharmAnuSThAnAdi kurvana kasya guruko gurusthAnIyo guruH pradhAno guruna navati? api tu sarvasyApi na vatItyarthaH, kIdRzaH ? gaNyo gaNeyaH pRccAMka yogyo navati. ahitaM pApaM samAcaran pumAna kasya na vipratyayaH? pratyayarahito na navati? api tu sarvasyApyavizvAsannAjanaM navatItyarthaH // 51 // For Private And Personal Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, napadeza- // mUlam ||-jo niyamasIlatavasaMjamehiM / jutto kare appahiyaM // so devayaMva pu. Kaso / sIse siHcanavva jaNe // 55 // vyAkhyA- jo iti' yaH pumAn niyamAH prtyaa||55|| khyAnAni, zIlaM sadAcAraH, tapaH SaSTASTamAdi, saMyamazcAritraM, etairyuktaH san sahitaH san AtmahitaM dharmAnuSThAnAdi karoti, sa pumAn daivatamiva pUjyo navati 'sIse iti' zIrSe mastake vahati tadAjJAM loko mastake vahatItyarthaH, ka zva ? siddhArthaka zva, yathA zvetasarSapo mastake nAte, jane iti lokamadhye / / 55 // // mUlam ||-svo guNehiM galo / guNAhiassa jaha loe vIrassa // saMnaMtamanamavi. jhavo / sahassanayaNo sayapamez // 56 // vyAkhyA-'sabo iti ' sarvo guNairgaNyaH pUjyo navatIti zeSaH, 'jaha iti ' yathA ' loetti' lokamadhye guNAdhikasya vIrasya zrIvaImAnasya saMbhrAMtazcapalo mukuTaviTapo mukuTaprAMto yasyedRzaH sahasranayana iMH satataM niraMtaraM 'e zani ' prAgati vaMdanArthamityarthaH, ato guNatvameva pUjyatvaheturityarthaH // 56 // // mUlam ||-corikkvNcnnaakuudd-kvaaprdaardaarunnmst // tassa ciya taM ahiyaM / HECRH // 5 // For Private And Personal Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org mAlATo, nupadeza- pugovi veraM jaNo vaha // 17 // vyAkhyA-corika iti' corikaM steyakarma, vaMcanaM, pa- reSAM kUTazabdenA'lIkannASaNaM, kapaTaM mAyAkaraNaM, paradArazabdena parastrIsevanaM, eteSu paapsthaa||53|| neSu dAruNA malinA matiH pravRttiryasyaitAdRzasya tasya puruSasya -- ciya iti ' nizcayena 'taM iti ' tatpUrvoktapadAcaraNamahitaM narakakAraNaM jJeyaM. punarapi tasyopari jano loko vairaM . SaM vahati dhArayati || 57 // // mUlam ||-jara tA taNaM kaMcaNa / lechurayaNasarisovamo jaNo jAna // tazyA naaNu vucinno / ahilAso davaharaNaMmi // 50 // vyAkhyA-' jaz iti ' yadi tAvatRNaM kaMca. naM, lezadana pASANaH 'rayaNatti' ratnaM, eteSu sadRzamaupamyaM yasya, tRNakaMcanayoH sAmyaM, leSTuratnayozca sAmyaM yasya manasi vartate, etAdRzo jano loko yadA jAtaH 'tazyAni' tadA nanu nizcitaM vyuchinnastruTito'nilASaH 'davaharaNamini' paravyadaraNaviSaye // 5 // // mUlam ||-aajiivggnnneyaa / rajjasiriM pahiUNa ya jamAlI / hiyamappaNo karito / na ya vayazije iha pamaMto // ee // vyAkhyA-'AjIvaga iti ' AjIvakA veSa // 53 // For Private And Personal Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra napadeza // 554 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAtreNa jIvaMtItyevaMzIlA nihnavA ityarthaH teSAM gaNaH samudAyastasya netA'dhikArI guruH 'ra. jjasiriMti ' rAjyalakSmIM ' pahikaNayatti ' tyaktvA ca zabdAtsiddhAMtaM paThitvApi 'jamAlIti' jamAlinAmA zrImahAvIrajAmAtA, yadyAtmano hitaM dharmAnuSThAnAdya kariSyattadA na ca vacanIye niMdAyAM ' ihati ' iha loke'tha ca zAsane'patiSyat // 5 // atra jamAlinidarzanaM likhyate kuMmapure nagare kazcinmahardiko jamAlinAmA kSatriyaH parivasati, yauvanaM prAptaH zrImahAvIraputra pANigrahaNaM cakAra. anyA api rAjakanyAstena pariNItAH, paMcaviSayAnuparbhujannekadA zrImanmahAvIravaMdanArtha sa gataH, dezanAM zrutvA saMsArAsAratAM jJAtvA rAjakumArANAM paMcaniH zataiH sArddhaM samahotsavaM sa cAritraM jagrAha sudarzanayApi bahustrI parivAreNa cAritraM gRhItaM, paMcazatAnyapi rAjakumAraNAM jamAleH ziSyatvena samarpitAni sa ekAdazAMgAnyavItavAna. paSTASTamAditapaH kurvan bhagavatsamIpamAgatya ninnavihArAjJAM mArgitavAn paraM jagavatA na dattA, tato jagavadAjJAM vinaiva paMcazataziSyaparivRto'sau bahirvijadAra, viharannekadA zrA For Private And Personal mAlATI. // 54 // Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATA, upadezI vastyAM koSTakavane samavasRtaH, tatra jamAlizarIre mahAjvaraH samutpatraH, tadanAmasahamAnaH ziSyamAkArya saMstArayetyAdiSTavAn. tadA ziSyeNApi sa prArabdhaH, punarapi vedanAmasahamAnaH ||eee|| pRSTavAn, saMstArakaH kRta ? ziSyeNoktaM kRtaH, svayamAgato vilokya ziSyamuktavAna, tvayA saMstArakaH kriyate, kRta ityasatyaM karamuktaM ? ziSyeNoktaM lagavAkyaM ' kaDamANe kame' - ti kriyamANaM kRtameveti zrutvA jamAliH provAca, he ziSya etannagavacanamasatyaM, yataH pratyadeNedaM virudaM dRzyate, atItavartamAnakAlayormadAna virodhaH, ataH karaNAnaMtaraM kRtamityucyate, na tu kriyamANaM kRtamiti. tadA ziSyeNoktaM yathA kazciJcalanAyodyato grAmabahiHpradeze sthito'pi calita ityucyate, stoke'pi nagne nAjane lagnamitizabdavyavahAraH zrUyate, sto ke'pi sphaTite vastre sphaTitazabdavyavahAraH, tathA kriyamANamapi kRtamiti kathyate, ' kaDamANe ko' iti nizcaya sUtraM. yadA prazramasamaye kAryotpattirna manyate, nadA hitIye'pi na, evaM tRtIyAyeSvapi na, tadAtyalamaye kAryasibiriSTA, evaM sati prathamAdisamayAnAM vaiyayaM syAta. na yaMtyasamaye eva sarvakAryasidizyate, ityAdiyuktyA bodhito'pi sa na kadAgrahaM mumoca. // 5 // For Private And Personal Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- tadA ziSyairayogyo'yaM jinavacanobApakaH svakIyamatasthApako nihnava iti naNivA, ke- mAlATI, Ka cana ziSyA jagavatsamIpamAgatAH, pazcAjamAlirapi nIrogI jAto vihAraM kurvan caMpAnagA~ // 56 // nagavatsamIpamAgatya kathayatisma, nAdaM navaviSyavacanasthaH, ahaM kevalI nagavAna smi. tadA zrIgautamena pRSTaM, yadi tvaM kevalI vartase tadA kazraya ? lokaH zAzvato'zAzvato vA? jIvaHNa zAzvato'zAzvato veti. tadA jamAliH pratyuttaraM dAtumasamarthastUSNI sthitaH, gautamenoktaM no jamAle tvaM kevalIti nAma yadi dhArayasi, tatkathamuttaraM dAtuM na zakrodhi ? ahaM badmastho'pyetAnAmi, tacchRNu ? loko dhiA zAzvato'zAzvatazca. tatra ivyataH zAzvato nityaH, natsa. piNyavasarpiNyAdikAlapramANenA'zAzvatazca. tathA jIvo'pi vyato nityaH, devamanujatiryagnarakagatiparyAyato'nityazceti. etadazraddadhAno jamAliviMdaran zrAvastyAM gataH, sudarzanAsAdhdhyApi jamAlimatamaMgIkRtaM, sApi tannagaramadhye DhaMkanAmno jagavaupAsakasya kuMnakArasya // 55 // zAlAyAM sthitA lokAnAmagre jamAlimatasvarUpaM kathayati. tad DhaMkenApi zrutaM, manasi ca saDa ciMtayati, vilokayata karma vaicitryaM yadiyaM nagavatputryapi karmavazato'satyaM prarUpayati; tadimAM For Private And Personal Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napaTemA cetkenApyupAyena prabodhayAmi tadA mahatphalaM navatIti vicAryekadA pauruSImadhye svAdhyAyaM ku- mAlATa ra vatyAH sudarzanAsAdhyAH zATikopari tenaikogAro nikSiptaH, zATikAyAM ca trINi vijny||55|| Ni jAtAni. tAni dRSTvA sudarzanayoktaM no zrAvaka kimidaM kRtaM ? madIyeyaM zATikA jvAli tA. DhaMkenoktaM maivaM vada ? nagavanmatametata, jagavatA hi jvalitumArabdhaM jvalitamiti kathitaM, navatAM tu samagrajvalanAnaMtaraM jvalitamiti mataM. ato manyasva nagavacanaM satyaM. iti DhaMkabuddhyA sudarzanayApi tatsatyamiti pratipanna; jamAlisamIpamAgatya kathayatisma, nagavAkyaM satya, navanmataM tu pratyakSaNA'satya; vamukte'pi karmavazatastena na pratipannaM. pazcAtsudarzanApi nagavatsamIpe samAgatya mithyAduSkRtaM datvA cAritraM prapAlya kevalajJAnamavApya modaM jagAma. jamAlistu nihnavaH san bahudinAni kaSTaM vidhAya paMcadazadivasAna yAvadanazanaM vidhAya virAdhakatvAtkilviSadevatvenotpannaH, tatazcyutvA sa bahukAlaM saMsAraparitramaNaM kariSyati. chaM // 55 // yathA jamAlinA jinavacanobApanena bahulasaMsAritvaM prAptaM, tathA'nyo'pi jinAjhAvirAdhako'-8 mutra paratra ca niMdAurgatinAjanaM navati, bahusaMsAraM ca paritramati. ato jinavacanaM satyatayA For Private And Personal Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI. // 50 // adhyamiti nAvaH // iti jamAlisaMbaMdha ekonasaptatitamaH // 6 // // mUlam ||-iNdiyksaaygaarv-mehiN sayayaM kiliTha pariNAmo || kammaghaNamahAjAlaM / aNusamayaM baMdha jIvo / / 60 // vyAkhyA-iMdia iti ' iMkhyiANi sparzezyiAdIni, kaSAyAH krodhAdayaH, gAravazabdena rasasAtaDiMgAravatrayaM, madA jAtyAdayaH, etaiH kAraNajUtaiH satataM niraMtaraM kliSTapariNAmo malinapariNAmo uSTapariNAme vartamAnaH, etAdRzaH satraya jIvaH saMsArI, karmANyeva ghanA meghAsteSAM mahAn jAlo mahAsamUhastamanusamayaM pratisamaya banAti, karmameghapaTalena jJAnacaMmAbAdayatIti nAvaH // 6 // // mUlam ||-prprivaayvisaalaa / aNegakaMdappa visayatnogehiM / / saMsArabA jIvA / araviNoaM karaMti evaM // 31 // vyAkhyA-' para iti ' paraparivAdena parAvarNavAdena vi. zAlAH pracurA ityarthaH, anekairanekaprakAraiH kaMdarpa viSayatnogaiH, kaMdo hAsyAdikaraNaM, viSayAH zabdAdayasteSAM logairAsevanaiH saMsArasthAH saMsAravAsino jIvAH 'araitti' pareSAmaratisamutpAdako yo vinodastaM kurvati. evamamunA prakAreNa paraparitApotpAdanena svAtmanaH sukhamu. // 5 // For Private And Personal Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir napadeza- mAlATo. ||nn tpAdayaMtItyarthaH // 31 // // mUlam // -AraMjapAyanirayA / loiyarisiNo tahA kuliMgiya // duhana cukkA na varaM / jIvaMti daridda jiyaloe // 6 // vyAkhyA-'AraMnna iti ' AraMnaH pRthivyAdyupamaIH, pAkaH pAkakriyA, tayoniratA AsaktAH, etAdRzA laukikA rupayastApasAdayaH, 'una iti' yatidharmAdaya ca zrAdharmAd dhAnyAmapi cukkA iti' bhraSTAH, na varaM kevalaM dariziNaH saMto jIvaMti jIvaloke saMsAre // 6 // // mUlam ||-svo na hiMsiyavo / jahamahipAlo taheva dagapAlo // na ya annayadANavazNA | jaNovamANeNa hoyatvaM // 63 // vyAkhyA-'savo iti' sarvo'pi jIvamAtro na 'hiMsiyavoti' na mAraNIyaH, yathA mahIpAlo rAjA, tathodakapAlo'pi raMko'pi zeyaH, rAjAnamatha raMkaM ca samatayA gaNayati, ekamapi no parAnnavatItyarthaH, na cA'nayadAnavratadhArake- sAdhunA janAH samAnyalokAsteSAmupamAnena navitavyaM, kRte pratikRtaM kuryAditinyAyaM nAcaraMtItyarthaH // 63 // ||55yaa 3 ka For Private And Personal Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI. upadeza- // mUlam ||-paavij iha vasaNaM / jaroNa taM bagalana asaMtuti // na ya ko soNi- JoyabaliM / kare vaggheNa devANaM // 6 // vyAkhyA-'pAvijazatti' kamAM kurvannetAdRzaH praa||56|| NI hAsmin saMsAre vyasanaM niMdArUpaM kaSTaM prApyate janena lokena, lokamadhye ityarthaH, taM ka. mAM kurvatamayaM 'asaMtutti' asamarthazgago vartate, iti lokAstamupahataMti, yataH pareNa pI. DyamAno'pyayaM kamAM karoti, ato'yamasamartho'jAputratulya iti lokA kaNayaMti, na ca ko'pi pumAn zoNitena rudhireNa balidAnaM karoti. kasya rudhireNa ? ' vaggheNatti ' vyAghrasya rudhireNa. keSAM? devAnAM. ataH kAraNAdasamartha eva hanyate, na tu balavAneti zrutvA na kamAM tyajatItyarthaH / / 66 / / // mUlam ||-bccr khaNaNaM jIvo / pittAnidhAnasiMnnikhonehiM // najamada mA vi. sIaha / taratamajogo zmo phulaho // 6 // vyAkhyA- vaJcatti' vrajati gati 'khaNe- gati' kSaNamadhye ayaM jIvaH, pittaM ' pittavikAraH, anilo vAyuH, dhAtuH, 'siMnnitti' zlema, teSAM konA vikArAstaiH, pittAdInAM bahuprakopairityarthaH, 'najamadani ' nadyama kuruta ? // 56 // For Private And Personal Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo, upadeza damAdidharmaNi, 'mA visIahatti' mA zlayAcArA navata? ayaM taratamayogo vaImAnadharma- ra sAmagrIyogaH punarapi purkhano vartate. // 65 // // 56 // // mUlam ||-paMciMdiyattaNaM mANu-sattaNaM pAyariyajaNe sukulaM / sAhusamAgamasuNaNA / sahahaNArogapavajA // 57 // vyAkhyA-paMciMdiyattaNaM iti' paMceMzyitvaM paMceMzyijAti7 mattvaM durlannaM, paMceMkhyitve labdhe'pi mAnuSyaM manuSyAvatAro durlano, mAnuSye satyapi 'AyariyajaNetti ' Aryadeze magadhAdike natpattilanA, AryadezotpattAvapi sukulamuttamakulaM urlanaM, sukule'pi sAdhusamAgamaH sAdhusaMyogo urlanaH, sAdhusaMyoge'pi sUtrazravaNaM urlanaM, zrava. Ne labdha'pi zramAnaM urkhannaM, akSAne'pyArogyaM nIrogatvaM purkhannaM, nIrogatve satyapi pravrajyAnahaNaM durlanaM // 16 // // mUlam ||--aanN saMvilaMto / samilato baMdhaNAI savAI // dehaTiiM mUaMto / kAya * kaluNaM bahuM jIvo // 6 // vyAkhyA-'AnaM iti ' AyuH ' saMvilaMtotti' saMdepayana, sa Ni baMdhanAnyaMgopAMgAdIni zlathayan zithilIkurvan, deha sthiti kAyAvasthAM muMcana, pazcAdaM // 561 // 71 For Private And Personal Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- mAlATa // 56 // takAle sa dharmarahito ' jIvotti' jIvaH karuNaM dInasvaraM yathAsyAttathA bahu dhyAyati, hA ma- yA dharmo na kRta iti vahu zocayatItyarthaH // 6 // // mUlam ||-kNpi naci taM suchu / sucariyaM jada imaM balaM manaM / ko nAma daDhakkAro / maraNete maMdapuramassa // 6 // vyAkhyA--'kaMpitti' ekamapi nAsti tatsuSTu samIcIna sucaritaM samyagAcaraNaM, 'jada iti ' yadidamAvaraNaM mama prabalaM vartate; nAmeti sannAvanAyAM ko iti' kaH? ' daDhakkArotti' AdhAro naviSyati maraNAM te maraNakAle maMdapuNyasya me ka AdhAro naviSyatItyarthaH // 6 // // mUlam ||-suul visaadivisUzyA / pANiyasabagginimehiM ca // dehaMtarisaMkamaNaM / kare jIvo muhutterAM / / 65 / / vyAkhyA--sUla iti ' zUlaM kutizUlAdi, viSa viSaprayogaH, ahizabdena sarpaviSaM, visUcikA'jIrNa, pAnIyazabdena jalabumanaM 'satti' zastraprahAraH 'aggitti' agninA jvalanaM, saMtramo nayasnehAdinAlAdarodhaH, etaiH prakArairayaM jIvo de. hAMtarasaMkramaNaM ninadeze pravezaM karoti, paranave yAtItyarthaH, ' muhuttegaMti ' muhUrnamadhye. ati For Private And Personal Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- samAlATa // 563 // capalaM prANinAmAyurityarthaH // 6 // // mUlam ||-katto ciMtA sucariya-tavassa guNasuchiassa sAhUssa // sugagamapamiho / jo aba niyamanariannaro // 3 // vyAkhyA-'katto iti' kutazciMtA zocanaM maraNakAle ? etAdRzasya zocanaM na navati, kIdRzasya ? sucaritaM kamAsahitamAcaritaM tapo yena tasya, punaH kIdRzasya ? guNe cAritrAdike susthitasya dRDhasya, etAdRzamya sAdhomaraNakAle ciMtA na bhavatItyarthaH, 'sugati' sAtigamane 'pahilo iti' dakSaH samartha iti yAvat. yaH sAdhuH 'ati' tiSTati. niyamA annigrahAstaiH 'nariatti' nRto dharmako. zasya naro nAro yena saH, sAdhuretAdRza Aste // 70 // // mUlam ||-saadNtiy phumavipra / mAsAhasasanaNasarisayA jIvA / / na ya kammannAragurupa-taNeNa taM AyaraMti tahA // 1 // vyAkhyA- sAhaMti ya iti' pareSAmupadezamarpa- yaMti, sphuTaM prakaTAkaraM biyamaMti' vistArayuktaM, ke jIvA napadezaM dadati ? mAsAhasanAmA acalaguhAvAsI yaH padI, tena sadRzAstukhyAH, etAdRzA jIvAH, sanaNazabdena pakSI, na ca // 563 // For Private And Personal Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadezA- mAlATI. // 56 // karmannAragurutvena gurukarmavattayA ' tahA iti' tathA svopadezavattatsvayaM nAcaraMti, napadezaku- zalA natvAcaraNaparA jIvAH, mAsAhasapakitulyA ityarthaH // 1 // // mUlam ||-vgghmuhNmi ahigana / maMsaM daMtaMtaraM ca kaTTe / mAsAhasaMti jNp| kare na hu taM jahA naNigraM // 7 // vyAkhyA-' vagghamuhaMmi iti ' vyAghramukhe'dhigataH praviSTo mAsAhasanAmA pakI mAMsaM daMtAMtarAtamadhyAtkarSayati, mAMsakhaMjha gRhItvA ca vRtopari sthito mAMsaM navayitvaivaM vadati. 'mAsAhasaMti' etAdRzaM sAhasaM vizvAsa mA ko'pi karotviti svayaM jalpati; karoti na tadyathA naNitaM, yAdRzaM naNati tAdRzaM na karotItyarthaH evamanye'pi ye svayaM nAte na tathA'AcaraMti, te'pi tattulyA vinAzaM prApnuvaMtItyarthaH // 7 // ||muulm ||-priyttttiknn gaMthaca-vicaraM nihisIkaNa paramahaM // taM taha kare jada taM na ho| sabaMpi nampaDhiraM // 3 // vyAkhyA-'pariyaTikaNa iti parAvartya graMthArthavistaraM sUtrArthavistAraM samyag ghoSayitvetyarthaH, paramArtha tatvArtha nihisInapatti ' samyak parIkSya tattathA karoti, bahulakarmA jIvo yathA tanna navati, mokSarUpakAryasAdhakaM na navati. tadi kI // 56 // For Private And Personal Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 565 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir dRzaM bhavati ? napaThitamiva bhavati, yathA naTapavitaM niSphalaM, tathA sUtrAdhyayanamapi satAzaM karotItyarthaH // 73 // // mUlam // - paDhai naDo veraggaM / nivikikA bahu na jo jela || paDhikaNa taM tada siDhilo / jAle jalaM samora || 74 // vyAkhyA -' paDhaiti ' yo naTo bhavati sa vairAgyaM vairAgyavatI paThati, yena vairAgyavacanena bahujano bahuloko 'nivijjijjA iti ' nirvedaM prApnuyAditi yAvat paThitvApi pazcAtsvayaM ' taM taha iti ' tattathA na karoti zaTho mUrkhaH sanU, kiM karoti ? ' jAle ti ' jAlaM gRhItvA jalaM samavatarati, matsyagrahaNArthaM jalapravezaM karoti tathA mUrkho'pi viparotAcaraNena sUtrAdhyayanaM vyarthayatItyarthaH // 74 // // mUlam // kaha kaha karemi kahavA / na karemi kaha kaha kathaM bahu kayaM me // jo diyai saMpasAraM / kare so ai kare appadiyaM // 75 // vyAkhyA -' kaha kaha iti ' kathaM kathaM dharmAnuSThAnamadaM karomi ? kathaM vA na karomi ? kathaM kathaM vA kRtaM dharmAnuSThAnAdi ' bahukati ' bahuguNakAri javati ? me mama yaH pumAnanena prakAreNa hRdayasaMprasAraM hRdayAlocanaM For Private And Personal mAlATA. // 565 // Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza mAlATo, // 66 // karoti, sa pumAn 'ati' atizayenAtmahitaM karoti // 5 // // mUlam ||-siddhilo aNAyarakana / avassa vasakana tahA akana // sayayaM pamattasIlassa / saMjamo keriso dujA / 76 // vyAkhyA- siDhilo iti' zlayaH 'asAyarakanati' anAdarakRta AdaraM vinA vihitaH 'avassatti' gurupAravazyena kRtaH 'vasakanati' kiM. citsvavazena kRtaH, tathA kiMcitsaMpUrNaH kRtaH 'akanati' kiMcidviAdhitaH, etAdRzaH, satataM niraMtaraM pramattazIlasya pramAdAcaraNasvannAvasya saMyamaH kIdRzo navet ? api tu sarvathA tasya cAritraM na navatItyarthaH / / 76 // ||muulm ||-cNduv kAlaparake / parihAi pae pae pamAyaparo // taha nugghara viggharaniraM-gaNo a na ya iliyaM lahaH // 77 // vyAkhyA-- caM'vatti' caM zca 'kAlaparake iti' kRSNapakSasaMbaMdhI 'parihAtti' yathA dine dine hIyate, tathA pramAdaparaH pramAdavAnapi pade pa- de dIno navati. 'nuggharatti' gRhasthagRhaM tyaktvA -- viggharati' gRharahitaH san 'niraMgaNoani ' striyaM tyaktvA strIrahitaH san, na ca ipsitaM vAMvitaM lannate prApnoti. // 7 // Sta // 56 // For Private And Personal Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir napaTegA // mUlam ||-liin vigganilukko / pAgamapacannadosasayakaro // apaJcaya jnnNto| jagasta mAlATo, ghi jIviyaM tassa // 7 // vyAkhyA-nInaviggAti' nInati nItaH 'navigatti' m||56|| naHsamAdhirahitaH, nilukkoti' svAtmapApAbAdakaH, punaH 'pAgamati prakaTaM, atha ca pracannaM doSANAM zatAnyaparAdhazatAni, teSAM karaH kartA, punarjanasya lokasyA'pratyayamavizvAsaM janaya. nnutpAdayanetAdRzo yaH pumAn tasya jIvitaM dhimityarthaH // 7 // // mUlam ||-n tihaM divasaM parakA / mAsA varisAvi saMgaNijaMti // je mUlanattaragu. gaa| askaliyA te gaNijaMti // 7 // vyAkhyA-'natitti' na te divasAH, na te padAH, nakAraH sarvatra yojanIyaH, na te mAsAH, na tAni varSANi, saMgaNyaMte pramANatvena na gaNyaMte, niSphalA evaite ityarthaH, ye mUlaguNairatha cottaraguNairaskhalitA niraticArA ArAdhitAste diva. asA gaNyaMte, dharmadivasA eva lekhyake gaNanIyA ityarthaH // 7 // // 56 // OM // mUlam ||--jo naci diNe diNe saM-kile ke ajja ajiyA mi guNA // aguNesu ana hu khalina / kahaM sona karija appahiraM // 7 // vyAkhyA-' jo nacitti' yaH pura For Private And Personal Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- // 56 // mAna ' nacitti' naiva pratidinaM niraMtaraM saMkalayati saMkalanAM karoti, 'miti' mayA'dyamAlATo. ke guNA arjitAH? mama ko jJAnAdiguNo'dya saMpanna iti pratidinaM yaH samyagnAvalokayati, aguNeSu pramAdAtIcArarUpeSu yo na skhalito'rthAttadAcaraNatatpara ityarthaH, 'kaha iti' kathaM sonatti ' sa pumAnAtmahitaM ' karijjatti ' kuryAt ? api tu naiva kuryAdityarthaH // 7 // // mUlam ||-shr gaNiaM iya tuliyaM / ia bahuaA darisiaM niyaMtiyaM ca // jara tahavi na paDibuna / kiM kira nUNa navizvaM // 1 // vyAkhyA-'ati ' anena pra. kAreNa zrISanavIrANAmiva dharmodyamaH kArya iti. 'atti' anena prakAreNa 'tuliyaMti' prANAM te'pi dharmo na tyAjyo'vaMtIsukumAlAdInAmiveti tulanA vidheyA. 'a bahuA iti'E ra bahudhA darzitamAryamahAgiripramukhANAM dRSTAMtakavanena, atha ca bahudhA niyaMtritaM samitikaSAyAdInAM darzanena, atra gaNitatulitAdi sarvapadeSu yojyaM; yadi 'tahavitti' topyayaM jI. // 56 // vo na pratibuddhyati, na pratibodhaM prApnoti, tadA 'kiM kiratti' kiM kriyate ? nUnaM nizcita tasya puruSasya 'naviyacaMti ' navitavyatA jheyA, 'nAva napuMsake ktaH' // 1 // For Private And Personal Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo, upadezA // mUlam ||-kimNgN tu puNo jeNa / saMyamaseDhI siDhilIkayA hoI / / so taM ciya pa- JA Divaja / duskeNa panA hu najama // 7 // vyAkhyA-'kimaMga iti ' he ziSya kiM tena // 56 // puruSeNa ? yena punaH 'saMyamaseDhIti' jJAnAdiguNazreNiH zithilIkRtA, 'hotti' navati. 'soti ' sa pumAn 'ciya iti' nizcayena tat zithilatvaM 'pamivajAti' pratipadyate; 1 udyama na karotItyarthaH, duHkhena pazcAt -- najamati ' kiM nadyamaM kartuM zaknoti ? zithilatvAnaMtaraM pazcAdudyamaH kartumazakya ityarthaH // 7 // // mUlam ||-ji savaM navalAI / jaz appA nAvina navasameNa // kAyaM vAyaM ca maNaM / nappadeNa jaha ne taha dehi // 3 // vyAkhyA-' jasavaM iti' no navya yadi tvayA sarvaM pUrvoktaM labdhaM, yadi tvayopazamanAtmA nAvito'sti vAsito'sti, tadA tvaM no navyajIva! kAyaM kAyayogaM vAyaM vacanayoga, maNaM iti ca manoyogaM 'nappadeNa' natpathenonmArgeaiti yAvat, 'jaha iti ' yathA 'neti' na yAti, tathA 'devatti' dehi? tathA pravartayeti. // mUlam ||-hche pAe nirikavve / kAya cAlija tapi kajaNa | kummatva sae aMga // 56 // For Private And Personal Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, upadeza- mi aMgovaMgAI govijA // 4 // vyAkhyA-' have iti ' hastAvatha ca pAdau nikSipet, kA- yavinA na cAlayedityarthaH, yatkAyaM kAyayogaM cAlayati, tadapi kAryega, kArya vinA na caal||50|| yatItyarthaH, kUrma iva kapa zva svakI yeMge aMgopAMgAni bhujanayanAdIni gopayeta, kAryavinA na cAlayedityarthaH // 4 // atra kUrmadRSTAMtaH vANArasyAM mahApuryAM gaMgAnagrupakaMThe eko mRjhaMganAmA mahAna hRdo vartate, tatsamIpe mA. luyAkaca iti nAmnA mahajahanamasti, tatra hau pApazRgAlau vasataH, tau mahAcamau raukarmaH kAriNau staH. ekadA hRdamadhyAd hau kachapI nirgatau, pApazRgAlAbhyAM ca dRSTau, tayorvadhAya tau dhAvitau, samApataMtau pApazRgAlau dRSTvA hAvapi kUmau svAMgAni saMgopya sthitI. pApazRgAlAnyAM bahuvAraM tAvUrvIkRtAvadhaHkRtau, bahunakhaprahArA dattAH, bahUdyamaH kRtaH, paraM naMdaM na prAptI. tadA mAyAvinau tau hAvapi zRgAlau zrAMtI, pracannavRttyA ca sthitI. tadaikena kUrmeNa 2 to gatau jJAtvA svAMgAni bahirniSkAsitAni. pApagRgAlAnyAM dRSTo'nukrameNa prasAritacatu zvaraNaH, satvaramAgatya taM grIvAyAM gRhItvA, nUmau pAtayitvA nakhaprahArAn 'datvA sa vyApAdi // 5 // For Private And Personal Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza mAlATo, // 51 // to naditazca. taM vyApAditaM jJAtvA iitIyaH kachapo vizeSeNa svAMgAni saMgopayAmAsa. pApa- zRgAlAnyAM bahUpAye kRte'pi sa na vyApannaH, vahuvAraM viSapmau nUtvA tau dUraM gatau, pazcAttena kUrmeNa to dUragatau jJAtvA prathamataH koTiM niSkAsya sarvatrAvalokitaM. pazcAttau dUragatau jJAtvA samakAlaM caturo'pi caraNAnutpATya satvaraM satvaraM gatvA mRgaMganAni hRde praviSTaH, svakIyakuTuMbasya militaH, sukhannAk ca banUva. anena dRSTAMtenA'nyo'pi yaH sAdhuH svakIyAnyaMgAni saMgopya rakSati, kumArge ca na pravartayati, sa mokSasukhaM prApnoti. atha ca yaH svakIyAMgasaMgo panaM na karoti, sa kSitIyakUrma iva khannAjanaM navatIti kUrmadRSTAMta ekasaptatitamaH // 1 // // mUlam ||-vikhN viNoannAsaM | aMtaranAsaM avakannAsaM ca // jaM jassa aNiThamapu-cina ya nAsaM na nAsijjA // 5 // vyAkhyA- vikahaM iti' vikathAM, vinodanASAM kautukavAttA, aMtaranApAM guroSimANasya madhye jalapanaM, avAkyajJASAM makAracakArAdirU- pAM, yad yasyA'niSTA'prItikAriNI, etAdRzIM nApAmapRSTaH san na nASeta susAdhuH // 5 // // mUlam ||-prnnvtthiaN maNo jasta / kAya hiyayaMmi aTTamaTTA // taM ciMtiyaM na la // 5 // For Private And Personal Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padeza // 572 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir dai / saMcires pAvakammAI || 6 || vyAkhyA -' praNavaDiyaM iti ' yasya manazcittamanavasthitamaticapalaM dhyAyati ciMtayati hRdayamadhye ' zraTTamaTTAiMti ' duSTaciMtanAdIni 'lokanAyA mAM AlajAla ityarthaH ' ca punastaJcititaM manovAMvitaM na lajjate na prApnoti pra pratisamayaM pApakarmANi saMcinoti varddhayati ato manaH sthirIkRtya sarvArthasAdhake saMyame yatanIyamityarthaH // 86 // // mUlam // --jaha 'jaha saGgharmuvalaM jada jada suciraM tavodhaNe vacchu || taha taha ka guru | saMjama nivAhiro jAna || 87 // vyAkhyA- ' jaha jaha iti ' yathA yathA sarva siddhAMta rahasyamupalabdhaM prAptaM yathA yathA suciraM bahukAlaM ' tavodhaNe 'iti' tapodhaneSu sAdhuSu viSaye 'vatthu iti' naSitaM etAvatA teSAM madhye vAsaH kRtaH, tathA tathA karmaNAM naraH samUhastena gurukrAMtaH san saMyamAccAritrAt ' nivAhironi ' bAhyo jAtaH, etaDupari dRSTAM - tamAha // 87 // // mUlam // vijjappo jada jada sahAI / pAyei vAnaharalAI // taha taha se ahi For Private And Personal mAlATI. // 572 // Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org mAlATo, upadeza- ayaraM / vAnaNAkariaM puDheM // 7 // vyAkhyA- vijappo iti ' yathA yathA appo hita- IkArI * vijani' vaidya auSadhAni suMThImaricAdIni pAyayati. kIdRzAni? vAyuharaNAni vaa||53|| yunirnAzakAni, tathA tathA ' se iti ' tasyA'sya rogiNaH puruSasyA'dhikataraM vAyunA'ApUri taM . puDhe iti' nadaraM navati. tathA zrIjinavaidyo'pi karmavAyUpazamakaM bahusitauSadhaM pAyaya. ti, paramasAdhyaH karmarUpo vAyuvRiiM yAtItyarthaH // 7 // // mUlam ||-dhN janamakajakaraM / ninaM saMkhaM na hopuNakaraNaM // lohaM ca tNbviii| na ei parikammaM kiMci // nae || vyAkhyA-'dahU~ iti' dagdhaM jvalitaM jatu lAdA'kAryakaraM, na kAryasAdhakaM, ninnaM iti' nino yaH zaMkhastasya punaHkaraNaM punaHsaMdhAnaM na navati. tAmraNa vi militamekInUtametAdRzaM lohaM kiMcitstokamapi parikramaNaM saMdhAnaprApyatvaM neti na prApnoti, tathA'nyo'pyasAdhyakarmamilito dharma saMdhAtumazakya ityarthaH // nae // // mUlam ||-ko dAhi navaesaM / caraNAlasayANa 'viaTTANaM // iMdassa devalogo / na - kahija jANamANassa // e0 // vyAkhyA-'ko dAhItti' ko dadAtyupadezaM vairAgyatatvo For Private And Personal Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza- mAlATI, // 54 // padezaM? keSAM? ' caraNAlasayANatti ' cAritre AlasyavatAM, kIdRzAnAM? 'viaTTANaM' du kyiAnAM, kimayamasmAkamupadezaM dAsyati ? vayaM svayameva jAnIma iti. isyAgre ' devalo. gotti' devalokasvarUpaM na kathyate, kenApi kathayituM na zakyate. kIdRzasyazsya? ' jANamApassatti ' svayaM jAnataH, tathA jAnan yaH pramAdI navati, tasyopadezaM dAtuM kaH samartho na. vatItyarthaH // e|| ||muulm ||-do ceva jiNavarehiM / jAijarAmaraNa vippamukkehiM // logaMmi pahA na liyaa| susamaNasusAvagovAvi // 1 // vyAkhyA- do ceva iti 'hAveva siMkhyayaiva jinavaraistIrthakaradevaiH, kIdRzaiH ? jAtijarAmaraNavipramuktaiH, jAtirekeMziyAdyA, jarA vayohA. niH, maraNaM prANaviyogaH, etenyo vipramuktA rahitAH, etAdRzaiH, asmin loke dAveda ' pa. hAtti' paMthAnau mokSagamanapaztI naNito. kiM tanmArgakSyaM ? ekaH 'susamatti' suzramaNaH susAdhudharmaH, kSitIyazca -- susAvanati ' suzrAvako vA, apizabdAttRtIyaH saMvijhapadIyo'pi grAhya ityarthaH / / e1 // // 54 // For Private And Personal Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org mAlATo, napadeza ( // 55 // // mUlam // nAvacaNamuggavihA-rayA davaccaNaM tu jiNapUyA // nAvacaNAya ho / havija davaJcaNujjutto // 72 // vyAkhyA-nAvaJcaNa iti nAvArcanaM nAvapUjetyarthaH, nanavihAratA satyakriyAnuSThAnakaraNaM, zudhyatimArgapAlanaM nAvapUjA kathyate. vyArcanaM hitIyA vyapUjA tu jinabiMbAnAM pUjA, puSpAdinniH pUjanaM vyapUjA kathyate. yadi nAvA'rcanAnaTo yadi yatidharmapAlanA'samarthastadA cyArcane nadyukto naveta, zrAidharma pAlayedityarthaH // 5 // // mUlam ||-jo puNa niracaNucciya / sarIrasuhakajamitta loluna // tassa nahi bo. hilAno / na sugai neva paralogo || e3 // vyAkhyA-' jo puNa iti' yaH punarnirarcano vyapUjAnAvapUjAnyAM rahitaH / ciya iti ' nizcayena, zarIrasya yatsukhaM tasya kAryamAtre 'lolunatti ' lolupaH, zarIrapAlanatatpara ityarthaH, tasyaitAdRzasya puruSasya na ca bodhilAno dharmaprAptirAgAmini nave navati, na ca samatirmokagatirUpA navati, naiva paralokaH, paranave devatvamanuSyatvAdi na prApnotItyarthaH / e3 // // mUlam ||-kNcnnmnnisovaannN / aMtasahassusinaM suvannatalaM // jo kArija jiNa // 55 // For Private And Personal Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza ||576 || www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir daraM / tanuMvi tavasaMjamA ahi // e4 // vyAkhyA -' kaMcaNa iti ' zratha vyaMpUjAjAvapUjayojI va pUjA vizeSamAha - kaMcanaM svarNa, mArAyazcaMdakAMtAyAH, teSAM sopAnAni yatraitAdRzaM staMjJAnAM sahasreocchritaM vistIrNametAdRzaM punaH kIdRzaM ? suvarNamayaM talamadhojAgo yasyaitA - dRzaM jinamaMdiraM yaH ko'pi pumAn kArayettasmAdapyetAdRgjina maMdirakaraNAdapi tapaHkaraNaM 'saMjamoti cAritrapAlanamadhikamato jAvapUjAdhiketyarthaH // 74 // || mUlam || - nibbIe niske / rannA divaMtarAva annAna || ANaNaM bI / iha dinaM kAsava jaNassa || 5 || vyAkhyA - nibbIe iti ' nirbIje vIjamAtramapi yasminna mityetadurni duSTakAle 'rannA iti ' rAjJA lokArthaM dvIpAMtarAdanyapAdAnAyitaM kati ' zrAnAyya pazcAttadvIjaM dhAnyabIjaM ' iha iti ' asmin loke ' dina iti ' dattaM 'kAsava jaNassatti' karSukalokasya || 5 || , // mUlam // - kehivi savaM khazyaM / painnamannehiM samadaM ca // uttugayaM ca ke / kha khuti saMtA || 6 || vyAkhyA - kedivitti ' kaizvitkRSIvalaiH sarvamapi tadvIjaM ' khaiyaM' For Private And Personal mAlATI. // 576 // Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza- mAlATo, // 5 // iti ' nakSitaM anyaiH kaizcitkRSIvalaiH sarvaM bIja pannamiti ' nuptvA niSpAdita, kaizcidaI nahitaM, ardhaM cotaM. kecitkRSIvalA nuptvA 'uttugayaMcatti' najadeva dhAnyaM triviSaye 'khumaM. titti ' kuTTayati gRhe samAnayanArtha, saMtrastA nayanAMtalocanAH saMtaH, pazcAgRhyate rAjasevakai. rityarthaH // e6 // atropanayamAha // mUlam ||-raayaa jinnvrcNdo| dhammavirahina ya kAlo nibbIna // kammannUmI ya khittANi / cattAri purisA kAsavavaggu // e7 // vyAkhyA-'rAyA iti' rAjA tu jinavaracaMistIkaradevaH dharmavirahito dharmarahitaH kAlo nirbIja ityucyate. nirgataM bIjaM dharmarUpaM ya. smAta. atra kSetrANi kAni ? paMcadazasaMkhyAkAH karmannamayaH kSetrANi kathyaM te. 'cattAritti' catvAro'saMyatasaMyatadezaviratapArzvastharUpAH puruSAH 'kAsavavaggutti' karSakavargaH kathyate. tatra // mUlam // asaMjaehiM savaM / khazyaM ahaM ca desaviraie // sAihiM dhammabIaM / na- naM nIaM ca nippattiM // e0 // vyAkhyA-'asaMjaehiMti' asaMyatairavirataiH sarvameta irmarUpaM bIjaM 'khazyaMtti ' nakSitaM, punardezavirataiH, dezena viratA dezaviratAstaiH sthUlaprANAtipAtavi // // For Private And Personal Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATI, OwAOE O I ramaNAdivratadhArakaiH zrAIra bIjaM nakSitamaI coptamityarthaH, sAdhunirdharmabIjaM viratidharmabI- jamuptamAtmarUpe dene, ca punarniSpatiM nItaM prApitaM samyakparipAlaneneti. // e|| // mUlam ||-je te savaM lahinaM / pacA khuLaMti ubbalaThiA // tvsNjmpritNtaa| vaha te nahariprasIlanarA // ee // vyAkhyA-'je te iti' ye pArzvasthAdayaste sarva viratidhamarUpaM bIjaM labdhvA prApya, pUrva dharmamavApya 'palA iti' pazcAt 'khumaMtitti ' kSetramadhya e. va kuTTayitvA vinAzayaMti dharmabIjaM. kIdRzAH? urbalA dhRtiya yeSAM te, etAdRzAstapaHsaMyamAnyAM paritaMtA iti' pariklinAstatparipAlane'vasannA ityarthaH, 'hatti ' asmin jina. zAsane te pArzvasthAdayaH 'nahariyatti' avadhUtastyaktaH zIlanaraH saMyamannAro yaiste etAdRzAH, // mUlam ||-aannN sabajiNANaM / taMja 'vihaM pahaM azkato || ANaM ca ashkto| namAjarAmaraNa'ggaMmi // 50 // vyAkhyA-'AjhAM sarvajinAnAM sarvatIkarANAM 'naM. jatti' nanakti, AjhAnnaMgaM karoti. 'duvihaM pahaMti' vividhaM mArga sAdhudharmazrAvakadharmalahaNamatikramana san AjJAM ca punaratikraman san 'namatti' bhramati paricamaNaM karoti. 57 // For Private And Personal Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAlATo, // 7 // Masti kasmin bhramati ? jarAmaraNaurge jarAmaraNaiIrge'tigahane'naMtasaMsAre cirakAlaM bramatItyarthaH / // mUlam ||-jn tarasi dhAranaM / mUlaguNanaraM sanattaraguNAnaraM ca // to muttUNa tinUmaM / susAvagattaM varataraM neyaM // 1 // vyAkhyA- jAti ' yadi he navyajIva na tarasizakoSi dhArayitumujhoDhuM na samartho navasi, mUlaguNAnaraM paMcamahAvratanAraM, kIdRzaM? sanattaragu. gannaramuttaraguNAnAM samityAdInAM nareNa nAreNa sahavartamAnametAdRzaM 'to' tarhi nUmitrayaM, janmabhUmirvidAranUmirdIvAnUmizceti nUmitrayaM 'muttUpatti' tyaktvA suzrAvakatvaM varataramatizayena varaM zreSTa varataraM jheyaM // 1 // ||muulm // arihaMtacezANaM / susAdupUArana daDhAyAro // susAvagovi varataraM / na sAhuveseNa cuadhammo // 2 // vyAkhyA-'arihaMta iti ' arhaccaityAnAM jinabiMbAnAM pUjAsu tatparaH, susAdhUnAM samyak sAdhUnAM pUjAsu satkArasanmAnAdirUpAsu rataH, dRDhAcAro'Nuvra- tAdipAlane kuzalaH, etAdRzaH suzrAvako varataraM atizreSTaH, paraM sAdhuveSeNa vyutadharmo bhraSTadharmo veSadhAryapi na samocInaH, AcAracaSTena veSadhAraNena na kiMcidapi phalamityarthaH // 2 // // // For Private And Personal Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza- // 5 // // mUlam ||-svNti naNikaNaM / vira khalu jassa salviyA naci // so savvavirazvAI mAlATI. / cukkara desaM ca satvaM ca // 3 // vyAkhyA-'sabaMti iti ' ' savaM sAvaU jogaM paJcarakAmi' iti naNitvApi, sarvasAdyayogapratyAkhyAnaM kRtvApi yasya khalu nizcitaM sarvikA saMpUrNA viratiH SaTkAyapratipAlanarUpA nAsti, sa sarvavirativAdIti pratijJAkRt, ahaM sarvavirato'smI. ti pralApakRt 'cukatti ' azyati hArayatIti yAvat 'desaM ceti ' dezaviratiM zrAHdharma, - satvaM ceti' sarvaM sarvaviratirUpaM sAdhudharmaM // 3 // // mUlam ||-jo jahavAyaM na kuNa / midichI tana hu ko anno // vaDhe amibattaM / parassa saMkaM jaNemANe // 4 // vyAkhyA--'jo jahavAyaM iti ' yo yathAvAda na karoti, yAdRzaM vacanaM jaTipataM tAdRzaM kriyAnuSThAnAdi na karotItyarthaH, 'tanati' tasmAtpuruSAt 'hu') nizcitaM ko'nyo mithyAdRSTiH ? api tu na ko'pItyarthaH, sa eva mithyAtvadhArI, yataH sa pu. // 50 // mAn mithyAtvaM vAIyati. kiM kurvan ? 'parassatti' pareSAmanyalokAnAM zaMkAM janayannutpAdayana, // mUlam ||-aannaae ciya caraNaM / taM naMge jANihi kiM na naMgaMti // ANaM ca a.. For Private And Personal Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org mAlATA. napade kNto| kassAesA kuNa sesaM // 5 // vyAkhyA-ANAeti' ciya iti' nizcayena 1 'AgAetti' Aiyaiva caraNaM cAritraM, jinAjhApAlanameva cAritramityarthaH, tanaMge AjJAnaM. // // ge ca kRte sati he ziSya jAnIhi kiM na namamiti. AjJAnaMge sarvameva nagnamityarthaH, prA. jhAM jinAjhAmatikrAMto, yadi jinAjholaMdhitA, tarhi kasyAdezAt zeSamanuSThAnAdi karoti ? AjhAMvinA'nuSThAnAdikaraNaM vibanaivetyarthaH // 5 // // mUlam ||-sNsaaro a aNaMto / naLucarittassa liMgajIvassa // paMcamahatvayatuMgo / pA- gAro nilina jeNa // 6 // vyAkhyA- saMsAro iti' saMsArazcaturgatibramaNarUpo'naMto je yaH, kasyAnaMtaH saMsAraH ? braSTacAritrasya, kIdRzasya ? liMgena mukhavastrikArajoharaNAdirUpeNa veSeNa yo jIvatItyevaMzIlasya, paMcamahAvratarUpastuMga naccaH prAkAro urgo yena nilinatti' nedito nedaM prApitaH, nirlAgyazekharasya tasyA'naMtasaMsAritvaM navatItyarthaH // 6 // // mUlam ||--n karemiti naNitA / taM ceva nisevae puNo pAvaM // paJcarakamusAvA / mAyAnigazpasaMgo ya // 7 // vyAkhyA-na karemitti' na karomi, na kArayAmi, kuvaita // 571 / For Private And Personal Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza- // 5 // nAnujAnAmIti navakoTisahitaM naNitvA kathayitvApi, sadeva ca yatpratyAkhyAtaM tadeva pApaM mAlATI, yaH punarniSevate, sa pratyadaM mRSAvAdI zeyaH, sa yAdRzaM vadati tAdRzaM na karotItyarthaH, ca pu. nAyAzabdenAMtaraMgA'satyatvaM, nikRtizca vAdyAsatyatvaM, tayoH prasaMgo yasya sa etAdRzo zeyaH. // mUlam ||-loevi jo sasugo / aliaM sahasA na nAsae kiMci // jai dirikanavi aliaM / nAsA to kiMci dirakAe // // vyAkhyA-'loe iti ' loke'pi yaH sa. zuko javati, pApannIruvati, sa sahasA'vimRzya kiMcidapyalIkaM na nApate. atha yadi dItito'pi san, gRhItacAritro'pi san alIkamasatyaM 'nAsani' nASate ' to iti' tahiM dIkSayA kiM ? api tu na kimapItyarthaH // 7 // // mUlam ||-mhtvyannuvyaaii / uminaM jo tavaM cara annaM // so annANo mUDho / nA.) bAbuko 'muNiyavo // e // vyAkhyA- mahatvaya iti' mahAvratAni sAdhUnAM, aNuvratAni ca // 2 // zrAjJanAM, tAni 'umitti' muktvA yo'nyatnapazcarati, mahAvratA'NuvratA'tiriktaM tapaHkaSTAdi karoti, so'jhAnI mUrkhaH pumAnajJAnakaSTakArItyarthaH, nAvA naukayA hastaprAptayApi 'bujhoti' For Private And Personal Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir upadeza- mAlATo, bumito jJeyaH, yathA kazcinmUl hastaprAptAmapi nAvaM tyaktvA tallohakIlakena samuiMtarItuM vAM- ti, tadayamapItyarthaH / e|| // mUlam ||-subhu pAsacajaNaM / nALaNaM jo na ho mprbo|| na ya sAheza sa kanjaM / | kAgaM ca kare appANaM // 10 // vyAkhyA-' subahu iti ' subahu bahuprakAraM pArzvasthajanasaMbaMdhizithilatvaM ' nALaNaMtti' jJAtvA ' jo iti' yo madhyastho na navati, sa pumAn svakAye mokSarUpaM na sAdhayati, ca punaH 'appANaM iti' svAtmAnaM 'kAgaMiti' kAkatulyaM karoti. // mUlam ||-priciNtiknn ninaNaM / jaz niyamanaro na tIrae voDhuM // paracittaraMjagaNaM / na vesamineNa sAhAro // 11 // vyAkhyA-'pari iti ' paritazciMtayitvA nikaNaM' nipuNaM sUkSmabuddhyA, yadi niyamanaro mUlottaraguNasamUho ' voDhuM zati ' dhArayituM 'na tIraeti' na zakyate yAvajIvaM, tarhi paracittaraMjanena paracittaprItikArakeNaitAdRzena veSamAtreNa paranave gavatAM, durgatau nipatatAM sAdhAro na navati, na veSadhAraNaM urgatitrANaM navatItyarthaH // // mUlam ||-nicynyss caraNassa / vaghAe nANadasaNavahovi // vavahArassa ya cara // 53 // For Private And Personal Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 584 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir le / iyaMmi jayalA na seseNaM // 12 // vyAkhyA -' nitraya iti nizvaSanayamate paramArthavRttyA ityarthaH, caraNasya cAritrasyopaghAte jAyamAne sati jJAnadarzana vinAzo'pi navati, vya hAranaye tu cAritranAze zrAzravasevanena jJAnadarzane javato vA na vA // 12 // // mUlam // - suraja sucaraNo / suna susAvagovi guNakalina || nasannacaraNakaraNo / suprai saMviggaparakaruI || 13 || vyAkhyA - supraitti zuddhyati nirmalo javati yatiH 'sAdhuH sucAritraH, zuddhyaMti zujhe navati suzrAvako'pi guNakalito jJAnAdiguNasahitaH, avasannaM zithilaM caraNamaya ca karaNaM yasyaitAdRzaH saMvignaparuciH, saMvignA mokSAMnilASiH sAdhavasteSAM patatkriyAyAM ruciryasya, so'pi zuddhyati zuddho navati // 13 // // mUlam // - saMviggapaskiyANaM / larakaNameyaM samAsana' naNiyaM // nasannacaraNa karaNAvi / jevi kamaM visodaMti // 14 // vyAkhyA- ' saMvigga iti ' saMvignA mokSAnilASirAH sAdhavasteSAM pakSo vidyate yeSAM te, tatkriyAnuSThAnaraktA ityarthaH teSAM puruSANAmetallakSaNaM samAsataH saMkSepatoNitaM kathitaM tIrthaMkaradevairityarthaH, ye ' nasannatti ' caraNakaraNayorava For Private And Personal mAlATI. // 85 // Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATo. upadeza- sannA api zlathA 'api, prAkRtatvAdaMvasannazabdasya pUrvanipAtaH, yena kRtvA karma jJAnAvara- JNIyAdi visohaMtitti' pratikSaNaM kRpayaMti. // 14 // // 55 // // mUlam ||-suii susAhudhammaM / kahe niMdA'ya niyamAyAraM // sutavassiANaM pura ho sabomarAyaNI // 15 // vyAkhyA-'su'iti' zuI niravayaM susAdhudharma kAMtyAdidazanedaM kAyati lokAnAmagre 'niMdati ' niMdati nijakaM svakIyamAcAraM zithilatvAdikaM, " sutavassiyANaMti sutapasvinAM susAdhUnAM 'puranatti ' purato'gre ' hozatti' navati, somarAyaNinatti ' sarvenyo'pyavamarAtriko 'laghuH, adyadIkSitenyo'pi svamAtmAnaM laghume. va manyata ityarthaH // 15 // // mUlam ||-vNdnvi vaMdave / kizkamma kuNa kAraye neya // attaThA navi dirk| deza susAhUNa vohe // 16 // vyAkhyA-vaMdati' vaMdate saMvignAna laghUna sAdhUnapi, paraM 'navi vaMdavezati ' teSAM pArvAdAtmano vaMdanaM na kArayati. kRtikarma vizrAmaNAdi karo ti svayaM saMvinasAdhUnAM, ' kAraye neyati' na ca, na kArayati tenyo vizrAmaNAdi; 'attA // 5 // For Private And Personal Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra upadeza // 586 // www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir , iti ' AtmArthamAgataM ziSyaM ' navi diskaiti na dIkSayati, tasya dIkSAM na dadAtItyarthaH, 'dezatti ' dadAti susAdhUnAM ' bohenaMti' bodhayitvA susAdhusamIpe taM dIkayati, na tu svayaM tasya dIkSAM dadAtItyarthaH // 16 // // mUlam // sanno dvA / paramappANaM ca dAi dikaMto // taM chuha duggae / priyaraM buDai sayaM ca // 17 // vyAkhyA - ' sanno iti ' avasannaH zithilaH sannAtmAsvakIyArthI svakIyAtmanimittaM paraM ziSyaM ' appANaM iti ' AtmAnaM daMti nAzayatIti nAva:, dIkSAM dadana 'taM chuhaitti ' kepayan ' Duggaiti ' durgatAvadhikataraM pUrvAvasthAtaH, ' sayaM catti ' svayamapi bruDati saMsArasamujhamadhye // 17 // // mUlam // ---jada saraNamuvagayA / jIvAeM nikattai sire jo na // evaM prAyanivi hu | suttaM pannavaMto yaM // 18 // vyAkhyA- ' jaha iti yatheti dRSTAMtopanyAse yathA zaraNamAgatAnAmAzritasvazaraNAnAmetAdRzAnAM jIvAnAM prANinAM yaH pumAn ziro mastakaM ni. kRMtati vinatti, evamamunA prakAreNA'AcAryo'pi zaraNamAgatAnAM navyajIvAnAM ' hu' ityalaM - For Private And Personal mAlATI. // 586 // Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir napadeza mAlATo, // 7 // kAre natsUtraM prajJApayana nApayan kumArge pravartayannetAdRzo zeyo vizvAsaghAtakatulya ityarthaH // mUlam ||--saavjjogpriv-jpaan savvuttamo jazdhammo // bIna sAvagadhammo / tana'saMviggaparakapaho // 17 // vyAkhyA- sAvaja iti' sAvadyayogA: sapApayogAsteSAM parivajaNA iti ' parivarjanena sarvasAvadyayogatyAgenetyarthaH, sarvottamaH sarvotkRSTo yatidharmo navati, sa prazramamArgaH 1 hitIyaH zrAvakadharmo'pi mokSamArgaH 2 tRtIyaH saMvignapadaH saMvignapadamArgaH 3 ete trayo'pi mokSamArgA ityarthaH // 17 // // mUlam // lesA mitrditthtthii| gihiliMgakuliMgadavaliMgehiM ||jh tinnina muskapahA / saMsArapahA tahA tinni // 20 // vyAkhyA- sesA iti ' etakSyatiriktAH zeSA anye'pi mithyAdRSTayo jheyAH, te ke? ityAha-gRhiliMgA gRhiliMgadhAriNaH, kuliMgA naramakAdara yaH, vyaliMgA ivyato yativeSadhArakAH 'jaha iti ' yathA tinninani ' trayo'naMtaragAthAyAM * mohamArgA naktAstathaite'pi trayo gRhiliMgAdayo mithyAdRSTinedAH 'saMsArapahA iti ' saMsA ramArgA jheyAH // 20 // For Private And Personal Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir RS napadeza // mUlam ||-sNsaarsaagrminn / paritnamatehiM sabajIvehiM / gahIANi a mukkANi mAlATI. jaya / aNaMtaso davaliMgAI // 1 // vyAkhyA-'saMsAra iti ' imaM prasiimanAdyanaMtaM sNsaar||5|| samuI paribramanniH saMsAre parijamaNaM kurvaniH sarvajI vaiH sarvaprANinihItAnyaMgIkRtAni ca punarmuktAni gRhItvA tyaktAni 'aNaMtasoni' anaMtavArAn vyaliMgAni gRhItAni ca mu.|| kAni, paraM na kA'pyarthamihiranUditi nAvaH // 1 // // mUlam // aJcaNuratto jo puNa | na mua bahusovi panavijaMto // saMviggaparikaataM / karija lahija teNa pahaM // 22 // vyAkhyA-'acaNuratto iti' atyanurakto'tizayena rakto gADhaM svoparakaNe pratibuda ityarthaH, etAdRzo yaH punarna muMcati, na tyajati 'bahu sovitti' bahuvAramapi 'panna vijaMtovitti' prajJApyamAno gItArthahitazikSAM grAhyamANaH saM. vignapakSakatvaM saMvignapAnipAtitvaM 'karijatti ' kuryAt, sa 'lahijjati' lanate prApnotyAgA- 5 // minnave 'tetti' tena saMvignapakSitvena mokSamArga // 2 // // mUlam ||-kNtaarrohmaajhaann / namagelannamAzyakajesu // savvAyareNa jayaNA / ku. For Private And Personal Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadezapa jaM sAhukaragijaM // 23 // vyAkhyA-kaMtAretti ' kAMtAro mahATavI, rohatti ' rodho mAlATa. JO rAjavigrahAdau dUrgarodhaH, 'mANati' viSamamArgacalanaM 'namatti' dunikakAlaH 'gelanna - ||jy ti' glAnatvaM, ityevamAdiSu kAryeSu viSaye 'sabAyareNatti' sarvAdareNa sarvazaktyA 'jayaNA itti' yatanayA yatanApUrvakaM 'kuNaiti' karoti yatsAdhukaraNIya, sAdhUnAM karttavyaM navati tat.5 // mUlam ||-aayrtrsNmaannN / sudukkara mANasaMkaDe loe // saMviggaparikaattaM / nasannena phujhaM kAna // 24 // vyAkhyA-'Ayara iti' AdaratareNA'tyAdareNa saMvijJatvena sa. nmAnaM susAdhUnAM sanmAnakaraNaM suduHkaramatizayena durlannaM, mAno'haMkArastena 'saMkaDe iti' nRte, etAdRze loke saMsAre saMvignapakSikatvaM saMvegapakSAnurAgitvaM. avasannena zlathAcAreNa 'phulaM iti' sphuTaM prakaTaM 'kAtti' kA urlannaM navati // 24 // // mUlam ||-sAraNanaviggA je / ganiggayA paviharaMti pAsahA // jiNavayaNabAhi- je|| rAvi ya / te apamANaM na kAyavA // 25 // vyAkhyA-'sAraNa iti ' sAraNaM vismRtasya smAraNaM, damicaM kurvityAdi punaH punaH zikA. tayohimAH saMto ye gavanirgatAH samudAyAvara For Private And Personal Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI, upadeza-hitAH 'paviharaMtitti' svecyA vicaraMti pAvasthAdayaH pramAdinaH, jinavacanaM jinavAkyaM, tasmAt 'bAhirAvi yatti' bAhyAH, pUrvaM zuI cAritraM prapAlya pazcAtpramAdino jAtAH 'te. pae natti ' te'pi 'pamANaMti' pramANaM na karttavyAH, sAdhutvena na gaNanIyA ityarthaH // 25 // ||muulm ||-hiinnssvi suiparU-vagassa saMviggaparakavAyassa // jA jA havija jayaNA / sA sA se niUrA hoza / / 16 / / vyAkhyA-'hINassa iti' hInasyApi, kiMcitaraguNena zithilasyApi zukSmarUpakasya zubhanASakasya saMvignAnAM saMvegamArgiNAM pakSapAto yasyaitAhazasya ' jA jA iti ' yA yA yatanA bahudoSavastuvarjanA'lpadoSavastugrahaNarUpA na. veta, sA sA yatanA 'se iti' tasya puruSasya nirjarA karmakSayakAriNI navati. // 26 // // mUlam ||-sukaashyprisuii| sara lAne kuNa vANina ciThaM // emevaya giiyo| AyaM diThaM samAyara // 17 // vyAkhyA- sukkAi iti ' zuklA dinA rAjadeyacyAdinA pa. rizuI, rAjadeyajhyAdiniSkAsanapUrvakaM pazcAllAne jAyamAne sati 'kuNaitti' karoti 'vAnitti' vaNika ceSTAM vyApArarUpAM, evameva ca gItArthaH zAstrajJo'pi AyaM lAnaM dRSTvA sa e|| For Private And Personal Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir upadeza mAlATa. // 5 // mAcarati, svalpadoSaM bahulAnaM vastu yatanayA karotItyarthaH // 17 // // mUlam ||-shraamukkjoginnucciy / hava thovAvi tassa jIvadayA // saMviggaparakaja. yaNA / to diThA sAhuvaggassa // 27 // vyAkhyA-'Amukta iti ' A samaMtAnmuktAH saMyamayogAH saMyamavyApArA yenaitAdRzasya 'ciya iti' nizcayena yadi navati stokApi svalpA. pi tasya manasi jIvadayA' navati 'saMviggaparakatti' saMvignapakSasya mokSAnnilASiNaH sato yatanA jIvadayA ' totti' sA diSTA tIrthakaraiH, mokSAnilASitvAnadIyayatanA pramANamityayaH, kasya yatanA? sAdhuvargasya // 20 // // mUlam ||-kiN mUsayANa atreNaM / kiM vA kAgANa kaNagamAlAe // mohamalakhavaliyAgaM / kiM kajjubaesamAlAe // 20 // vyAkhyA-'kiM mUsayANatti ' mUSakANAmarthenADAkhUnAmarthena svarNAdikena kiM ? api tu na kimapi prayojanamityarthaH, vA'thavA kAkAnAM kanakamAlayA kiM ? svarNamAlayA ki kArya ? api tu na kimapotyarthaH, iti dRSTAMtI, 'mohamalakhavaliANatti ' yo mithyAtvAdikarmamalastenA'valiptAnAmetAdRzAnAM puruSANAmupade // 5 // For Private And Personal Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- ee zamAlayopadezaparaMparathA ki kArya ? bahukarmaNAmiyamupadezamAlApi na kAryakArItyarthaH // zNAmAlATI, // mUlam ||-crnnkrnnaalsaannN / aviNayabahulANa sayayamajogamiNaM // namaNI sa.. yshsso| zrAvana kubannAsassa // 30 // vyAkhyA-caraNe paMcamahAvratAdike, karaNe piMjhavizuddhyAdirUpe'lasAnAmAlasyavatAmetAdRzAnAM, punaravinayo purvinItatvaM, tena bahu, etAdRzAnAM puruSANAM miNaM iti ' idamupadezamAlAprakaraNaM 'sayayamajogamiti ' satataM niraMtaramayogyaM, etAdRzenyo na deyamityarthaH, 'na iti' niSedhe na maNimaNinAmaratnaM zatasahasramUlya Abaddhyate kutsitanAsasya kutsitakAMteH kAkasyetyarthaH, kAkasya lakSmUlyamaNeH paridhApanaM. na yogya, yataH kAkasya maNerayogyataivetyarthaH / / 30 // // mUlam // -nAUNa karayalagayA-mava saplAvana pahaM savaM // dhammami nAma sija / kammAI se gruuaaii||31|| vyAkhyA-' nAmapatti ' jJAtvA karagatAmalakavat sannA- ee|| vataH satyabuddhyA sarva jJAnAdirUpaM 'pahaM iti' mokSamArga jJAtvApyayaM jIvo dharmaviSaye, nA. meti saMnnAvanAyAM 'sijatti' viSIdati pramAdI navati, ityatrArthe ki kAraNamityAha-ka For Private And Personal Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upadeza- mAlATA. // 53 // mANi tasya prANino jJAnAvaraNIyAdIni karmANi gurUNi vartate, ato jAnanapi sa dharma na karotItyarthaH // 31 // ||muulm ||-dhmmckaammurkesu / jassa nAvo jahiM jahiM rama // to veraggarasamaya / na imaM savaM suhAve // 32 // vyAkhyA-'dhamma iti ' dharmArthakAmamokeSu caturpu purupArtheSu madhye yasya prANino nAvo'nniprAyo ' jahiM jahiMti ' yatra yatra ninnaninnapadArtheSu ra. mate vartate, tasmAdvairAgyasyaikAMto raso yasmin tavairAgyarasamayamimamupadezamAlAprakaraNaM savaM iti ' sarvaprANinAM na suhAveti' na sukhayati, sarveSAM sukhaM notpAdayati, kiMtu vairAgyavatAmevetyarthaH // 32 // // mUlam ||-sNjmtvaalsaannN / veraggakahA na ho kanasuhA // saMviggaparikANaM / huU va kesiMci nANINaM // 33 // vyAkhyA-'saMjama iti' saMyame saptadazavidhe, atha ca tapasi alasAnAM pramAdinAmetAdRzAnAM puruSANAM vairAgyakathA vairAgyavA" na navati karNasu. khA, pramAdinAM vairAgyavAnI na rocate ityarthaH. saMvegapakavatAM mokSAnilApavatAmityarthaH 'hu. // 5 // 3 // 75 For Private And Personal Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATo, napadeza-rAva' navati vA keSAMcid jJAninAM karNasukhakAriNI vairAgyakayA, na tu sarveSAM // 33 // // mUlam ||-sokg pagaraNamiNaM / dhamme jAna na naUmo jassa // na ya jaNiyaM ve. // // raggaM | jANija aNaMtasaMsArI // 34 // vyAkhyA-' sokaNatti' zrutvedaM prakaraNamupadezamA lArUpaM 'dhammeti' dharmaviSaye yasyodyamo na jAto notpannaH, na ca janitamutpannaM vairAgyaM paM. ceMziyaviSayatyAgarUpaM, tadaivaM jJeyaM yadayamanaMtasaMsArI vartate, anaMtasaMsAriNAM badUpadezenApi vai. rAgyaM nopajAyate ityarthaH // 34 // mUlam ||-kmmaann subahuaANu-vasameNa navagana imaM savaM // kammamalacikkiNAOM gaM / vacca pAseNa nananaM // 35 // vyAkhyA-kammANatti ' subahUnAM karmaNAmupazamena kayopazamena, tajAtIyAvaraNakayenetyarthaH, 'imaMni ' pratyahaM sarvamupadezamAlArUpaM tatvArthasaM. doI 'navagani ' prApnoti. karmamalena nivikaM liptAnAM gADhAvatrakarmaNAmityarthaH, etAha- zAnAM puruSANAM ' baccatti ' bahirbajati pArzvana nUtvA, hRdaye tu na pravizatItyarthaH / nannattaMti' kazyamAnamapyupadezamAlAprakaraNaM // 35 // ||eec // For Private And Personal Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeza // mUlam ||-nvesmaalmeaN / jo paDha suNa kuNa vA hiae // so jANa a. mAlATA, ppadi / nAkaga suhaM samAyara // 36 // vyAkhyA-' navaesatti ' upadezamAlAmetAM yaH OAA m e: pati, yaH zRNoti, vA'yavA hRdaye karoti, tadartha hRdaye nAvayatItyarthaH, sa pumAnAtmahita. mihaparalokasAdhanarUpaM jAnAti, jJAtvA ca hitaM zunnaM samAcarati, samyakprakAreNAtmahita. mAcaratItyarthaH // 36 // // mUlam ||-dhaMtamaNIdAmasasigaNihi-payapaDhamarakarAlihANeNaM // navaesamAlapagara. NaM / miNamo raaM hiyaThAe // 33 // vyAkhyA-'dhaMtatti ' dhaMtazabda 1 maNizabda 2 dAmazabda 3 zazizabda 4 gaNitazabda 5 eteSAM padAnAM yAni prathamAdarANi, dhakAramakAradakAra. sakAragakAraNikAralakSaNAni, tairannidhAnaM yasya tena, etAvatA dharmadAsagaNinetyarthaH - miga-2) zrI mo iti' idamupadezamAlAprakaraNaM 'raaMti' racitaM ' hiyaThA etti' AtmahitArthaM pareSAM | hitArtha cetyarthaH // 35 // // mUlam ||-jinnvynnkpprurko / agasunachasAhA vicino // tavaniyamakusumagu. For Private And Personal Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mAlATI, upadeza ho / sugaiphalabaMdhaNI jayaz // 38 // vyAkhyA-'jiNavayaNati ' jinavacanaM hAdazAMgarUpaM, tadeva kalpavRkSo mano'tnISTadAyakastaruH, kIdRzaH? anekasUtrArtharUpA yAH zAkhAstA nirvastI. pakSaNoM vizAlaH, punaH kIdRzaH? taponiyamarUpAH kusumaguvAH puSpastavakA yasminnetAdRzaH, pu. naH kIdRzaH? sAtidevamanujarUpA, tavaM yatphalaM tasya baMdhanaM niSpaniyatraitAdRzo jinavacanakalpavRto jayati, sarvotkarSaNa varttate ityarthaH // 30 // // mUlam ||-juggA susAhuvera-ggiANa parakhogapacipANaM ca // saMviggaparikANaM / dAyavA bahusuANaM ca // 30 // vyAkhyA-'juggA ti ' zyamupadezamAlA yogyA, keSAM yogyA? susAdhUnAmazra ca vairAgyavatAM suzrAvakANAM yogyA. paralokasAdhane prasthitAnAmudyamavatAmetAdRzAnAM saMvignapadikANAM sAdhUnAM yogyA, ca punarbahuzrutAnAM dAtavyA, paMDitAnA mevAnaMdadAyinI, na tu mUrkhANAmityarthaH // 3 // // mUlam ||-shy dhammadAsagaNiNA | jirAvayaNuvaesakanjamAlAe // mAlava viviha- kusumA / kahiyA susIsavaggassa // 40 // vyAkhyA-'zyatti' ityamunA prakAreNa dharmadA For Private And Personal Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir napadeDA // 5 // sagaNinAmnA'AcAryeNa, jinavacanAnAM ya upadezastasya yatkArya, tasya mAlA zreNiH paraMparetimAlATI, yAvata. tayA kRtvA mAleva stragiva, vividhAni vividhaprakArANi upadezarUpANyadarANi, tA. nyeva kusumAni yasyAM sA, etAdRzI kazitA, suziSyavargasya, zolanAH ziSyAsteSAM vargaH samUhastasya, teSAM paThanArthamityarthaH // 40 // // mUlam ||-sNtiikrii vuTThIkarI / kallANakara sumaMgalakarI a|| hoi kahagassa pa. risAe / tahA ya nivANaphaladAI // 1 // vyAkhyA- saMtIti' krodhAdInAM zAMtikarI, jhAnAdiguNAnAM vRzkirI, kalyANakarI, iha loke dhanAdisaMpattiH, paranave vaimAnikastisyAH karI, sumaMgalakarI mAMgalyadAdhinI navati. kasya ? kazrakasya vaktuH, atha ca parSadaH zroturapi mAMgalyakAriNI navati. tayA paraloke nirvANaphaladAyinI javati. etatkathanAt zravaNAdapi ca mahatphalaM jAyate. ityarthaH // 1 // // mUlam / / - samappa3 isamo / mAlAnavaesapagaraNaM payaH // gAhANaM savANaM / paMcasayA ceva cAlIsA // 42 // vyAkhyA-vati' idaM karitamupadezamAlAprakaraNaM '. pae For Private And Personal Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir mAlATI. napadeza vRtti 'atrAsmin sthale ' samappati ' saMpUrNIkriyate, 'payanani' prazramata prAracyAparya- taM yadA gaNyate, tadA sarvAsAM samagrANAM gAyAnAM baMdo vizeSANAM saMkhyA 'cevatti' nizcaye paelana, paMcazatAni catvAriMzadadhikAni gAthAnAM navati. naparitanAstu propagAyA ityarthaH ||dhshaa hA ||muulm ||-jaavy lavaNasamuddo / jAvaya naskattamaMmina meru | tAvaya razyA mAlA / jayaMmi zrirathAvarA hona // 43 // vyAkhyA-' jAvaya iti ' yAvatparyataM lavaNasamuHzAzvato varttate, yAvatparyaMtaM ca nakSatreNa maMmitaH zonito meruparvatastAvatparyaMta raciteyamupedazamAlA ' jayaMmini' jagativiSaye sthiramiva zAzvatavyamiva sthAvarA sthirA navatu // 3 // // mUlam ||-askrmttaahiinnN / jaM ciya paDhiyaM ayANamANeNaM // taM khamada mana savaM / jiNavayaNaviNiggayA vANI // 4 // vyAkhyA-'askara iti ' akSareNa mAtrayA'zravA dI naM nyUnamupalakSaNAdadhikaM vA, atra graMthe yatkiMcinmayA paThitaM naNitaM, kIdRzena mayA ? a maiM jAnatA, taMzabdena tad hInA'dhikAcaratvAdidUSaNaM mama saMbaMdhi, sabai samagraM kamatAM ? jinava. danAjinamukhAdinirgatA niHsRtA, etAdRzI vANI zrutadevI // 5 // // 5 // For Private And Personal Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir upahAra mAlATo, ||eee|| // iti zrIdharmadAsagaNiviracitaM zrInapadezamAlAprakaraNaM samAptaM // zrIrastu ||ti zrIrAmavijayagaNiviracitA zrInapadezamAlATIkA smaaptaa|| // A graMtha zrIjAmanagaranivAsI paMmita zrAvaka hIrAlAla haMsarAje svaparanA zreyamATe potAnA presamAM gapI prasiha karyo . // zrIrastu // // samApto'yaM graMthaH guruzrImaccAritravijayasuprasAdAt // pae For Private And Personal Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir // iti zrInapadezamAlATIkA samAptA // R349 MERCESS KAKRN For Private And Personal