________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी,
॥४०
॥
MEAN
इति ' यत्पवितं तदर्थतो विचारयति, पुनर्जनस्याऽज्ञातलोकस्य धर्म परिकथयति आत्मीय- बुद्ध्याऽन्यं बोधयतीत्यर्थः॥ ३३ ॥
॥ मूलम् ॥-दढसीलवयनियमो। पोसहयावस्सएसु अस्कलिन ॥ मनमजमंसपं. चविहं । बहुवीयफलेसु पमिकतो ॥ ३४ ॥ व्याख्या-' दढाति ' पुनः श्रादः कीदृशो नवति ? दृढं शीलं सदाचारः, व्रतानि अणुव्रतानि, तेषां नियमो निश्चयो यस्यैतादृशः, पोषं ध. मस्य पुष्टिं दधातीति निरुत्या पौषधोऽष्टम्यादिपर्वसु सावद्यत्यागरूपो नियमविशेषः, आवश्यकान्यवश्यं कर्तव्यानि सामायिकादीनि षट्, तेष्वस्खलितो निरतीचार इत्यर्थः, मधु दौई, मद्यं सुरा, मांसं पिशितं, पंचविधानि पंचप्रकाराणि वटोउंबरादीनि जीवसंसक्तानि, बहुबीजानि वृताकप्रमुखाणि, एतादृशानि फलानि, पश्चात्सर्वेषां इंघः, तेषु प्रतिक्रांतः, प्राकृतत्वात्तेच्यो निवृत्त इत्यर्थः, अर्थादनदयादिनियमवानित्यर्थः, एतादृशः श्राक्षे नवति. ॥३॥
॥ मूलम् ।।-नाहम्मकम्मजीवी । पञ्चरकाणे अनिस्कमुज्जुत्तो ॥ सत्वं परिमाणकडं । अवरन तंपि संकेतो ॥ ३५ ।। व्याख्या-' नाहम्म इति' अधर्मेण कर्मणा इंगालादिपंच
॥४
॥
For Private And Personal