________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटो,
॥४०॥
हता विरुवा विघटमाना अर्था येषु तानि, एतादृशेषु उद्मस्थानाषितत्वादिसंबंध्वित्यर्थः ॥३१॥
॥ मूलम् ॥-दरा कुलिंगीणं । तसथावरन्नूयमद्दणं विविहं ॥ धम्मान न चालिङ । देवेहिं सईदएहिंपि ॥ ३२ ॥ व्याख्या-दण इति ' दृष्ट्वा, कुत्सितं लिंगं येषां ते कुविंगिनो बौहादयस्तेषां, किं दृष्ट्वा ? सा हींश्यिादयः, स्थावराः पृथिव्यादयो ये नूताः प्राणिनस्तेषां मईनं विनाशनं, कीदृशं ? विविधं स्वयंपाकाद्यनेकप्रकार; धर्माजिनोदितान्न चास्यते सम्यगजिनधर्मरक्तः श्राइ इत्यर्थः, कैर्न चास्यते ? ' देवेहिं इति ' सर्वैरपि देवैः, कीदृशैदेवैः? सेंकैरिइस हितैरपि ।। ३ ।।
॥ मूलम् ॥—वंद पडिपुनश् । पज्जुवासे साहूणो सययमेव ॥ पर सुणेश गुणे।। जणस्स धम्म परिकहे ॥ ३३ ॥ व्याख्या-'वंद इति ' बंदते प्रणामं करोति, प्रतिपृच. ति स्वसंदेहं पृवति, पर्युपास्ते सेवां करोति, कस्य ? साधोर्मुक्तिमार्गसाधकस्य मुनेः, विन- क्तिव्यत्ययात्साधून वंदते प्रतिपृचति साधून पर्युपास्ते सुश्राद इति शेषः, कथं ? सततमेव निरंतरमेव, पुनः श्राः किं करोति ? पति धर्मशास्त्र, शृणोत्यर्थतो जिननाषितं, 'गुणे
॥४० ॥
For Private And Personal