SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४०६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न जानाति ? मूढो मूर्खः, यदहं मार्गइयाटो जवामि, मम का गतिर्जाविनीति ॥ २५ ॥ ॥ मूलम् ॥ - वंदन कालंपि । चेश्याएं श्रयथुश्परमो ॥ जिरावरप मिमाघरघूवपुप्फगंधचणुज्जुत्तो ॥ ३० ॥ व्याख्या- ' वंदइ इति ' आवक नजयकालमपि चैत्यानि वंदते, कीदृशः सः ? स्तवो नक्तामरादिस्तवनं, स्तुतिः संसारदावादिका, तयोः परमः प्रधानः, पुनः कीदृशः श्रादः ? जिनानां प्रतिमा बिंबानि, गृहाणि चैत्यानि तेषु धूपोऽगुरुप्रमुखः, पुपाणि मालतीप्रमुखाणि गंधाः सुगंधव्याणि तैरर्चनं पूजनं तत्रोयुक्त नद्यमवानेतादृशः श्रादो जवतीत्यर्थः ॥ ३० ॥ || मूलम् || - सुविशिष्ठिय एगमई | धम्मंमि अनन्नदेवनं पुणो ॥ न य कुसमएसुरज्जइ । पुवावरवाहयचेसु ॥ ३१ ॥ व्याख्या - 'सुविलित्रिय इति' सुविनिश्चिता निश्चला एका मतिर्बुधिर्यस्यैतादृशः, कस्मिन् ? 'धम्मंमि इति ' धर्मे जिनधर्मविषये, पुनः कीदृशः ? ' अनन्नदेवन इति ' न विद्यतेऽन्यो जिनव्यतिरिक्तो देवो यस्यैतादृशः श्रादः ' कुसुमएसु इति ' कुशास्त्रेषु न च रज्यति न च रक्तो जवति कीदृशेषु कुशास्त्रेषु ? पूर्वापरं व्या For Private And Personal मालाटी. ॥ ४०६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy