________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४०५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यं खलिसीस ॥ १ ॥ इति गिरिशुकपुष्पशुकयोः संबंधोऽष्टपंचाशत्तमः ॥ ८ ॥
॥ मूलम् ॥ - नसन्नचरणकरणं । जइलो पप्प कारणं वंदेति परं । जे सुविश्यपरमत्रा । ते वदतो निवारंति ॥ २८ ॥ व्याख्या -' नसन्न इति ' अवसन्नं शिथिलं चरणं महाव्रतादिमूलगुणरूपं, करणं पंचसमित्यादि उत्तरगुणरूपं यस्य, एतादृशमपि यतयः साधवः कारणं प्राप्य निर्वाहप्रमुखं कारणमपेक्ष्य यतयः शिथिलाचारमपि वदते; परं ये सुविदितपरमार्था ज्ञाततत्वाः, सुविहितवंदापनमस्माकं न घटते इति ज्ञातनिजदोषा एतादृशाः पार्श्वस्था वंदमा नानपि तान् साधून्निवारयंति, यूयं मां मा वंदतेति वारयति ॥ २८ ॥
!! मूलम् ॥ - सुविहियवंदावतो । नासेर अप्पयं तु सुपदान || डुविहपद विप्पक्को । कहमप्पं न यालइ मूढो || २ || व्याख्या - ' सुविदिय इति ' सुविहितानुत्तमसाधून् वंदापयन् तं वदतमनिवारयन् किं करोति ? ' नासेर इति' नाशयति, ' अप्पयं इति ' स्वकमात्मानं, कस्मात् ? तु निश्चये, सुपथान्मोक्षमार्गादात्मानं नाशयति. ' दुविहपह इति ' छिप्रकारौ पंथानौ माग श्रावक साधुमार्गलक्षणौ, ताभ्यां विप्रमुक्तो भ्रष्टः सन् कथमात्मानं
For Private And Personal
मालाट].
॥ ४०५ ॥