________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥४४॥
या तु मे महती नक्तिः कारिता, तत्कि कारणं?
शुकेनोक्तं कादंवयाँ महाटव्यां वटवृदे स चाहं हावपि भ्रातरौ वसतःस्म; योरप्येकः पिता, माताप्येका; परमियान विशेषः, स पल्लिनिल्लैहीतः पर्वतसमीपे च स्थितः, इति तस्य पर्वतशुक इति नाम जातं, अथाहं तापसैगृहितोऽस्यां वाटिकायां च स्थापितः, ततः पुष्पशुक इति ममापि नाम जातं. तत्र तिष्टता तेन निल्लानां मुखान्मारणबंधनकुटनग्रहणादीनि वचनानि शृण्वता तादृशं शिक्षितं. अथ ममापि तापससंगत्या शुन्नशब्दानि शृण्वतः शुन्न एव गुणः समुत्पन्नः, ततो हे राजन् प्रत्यकदृष्टमेतत् शुन्नाशुन्नसंगतिफलं. यत नक्तं-महानुन्नावसंसर्गः । कस्य नोन्नतिकारणं ॥ गंगाप्रविष्टरथ्यांबु । त्रिदशैरपि वंद्यते॥ ॥१॥ इति. वरं पर्वतदुर्गेषु । भ्रांतं वनचरैः सह ॥ न मूर्खजनसंपर्कः । सुरेनवनेष्वपि ॥ ॥ ॥ इति श्रुत्वा राजा प्रसन्नो जातः, तावत्सर्वमपि पृष्टतः स्वसैन्यमागतं, राजा स्वनगरं गतः, श्वं संगतिफलं विचार्य शिथिलाचारिणां संगतिस्त्याज्या, तपसि च यत्नो विधेयः, सितेऽप्युक्तं-वरमग्गिमि पवेसो । वरं विसुदेश कम्मुणा मरणं ॥ मा गहियचयनंगो । मा
॥४
॥
For Private And Personal