________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
॥३॥
रित्राचारे ' हविज इति ' नवेत् यतिः साधुः ॥ २७ ॥ अत्र शुकयोरुदाहरणं
मालाटो. वसंतपुरे पत्तने कनककेतुर्नूमिपालः, स एकदा वनक्रीडां कर्तुं बहिर्निर्गतो वक्रशिक्षितेनाश्वेनापहृतः श्रांतो वनमध्ये एकाकी परिभ्रमन, तत्र जल्पतो बहुजनानाकर्ण्य विश्रामार्थ यावजवति, तावदृकशाखावबइपंजरस्थित एकः शुको जजल्प, अरे धावत निल्लाः कोऽपि महान राजा गवति, एनं गृह्णीध्वं ? लक्षामितं धनं दास्यतीति शुकवाक्यं श्रुत्वा बहवो निल्ला धाविताः, तान दृष्ट्वा राजा पवनजवेनाश्वेन सत्वरं चलितः, कणेन च योजनमेकं जगाम. तत्रैकस्तापसाश्रमस्तेन दृष्टः, तत्पार्श्वे च समीचीनका पुष्पवाटिका दृष्टा, तस्या नञ्चवृ. कोपरि पंजर स्थित एकः शुको वर्तते, तेन नश्यंत राजानं समागचंतमवलोक्य जल्पितं, नो तापसा आगवत आगलत ? नवदाश्रमे कोऽपि महानतिथिरागति; तत्सेवां कुरुत? एतत्) शुकवाक्यश्रवणतः संजातहर्षाः सर्वेऽपि तापसाः सन्मुखं गताः, राजानं स्वाश्रमं चानिन्युः ॥४३॥ तस्य चाऽशनादिना सपर्या कृता, राजाऽतीवतुष्टो जातः, तदा राज्ञा तस्मै शुकाय पृष्टं नो शुकराज नवत्सदृश एव शुको निलपल्टयां मया दृष्टः, तेन च मम बंधनोपायः कृतः, त्व
For Private And Personal