________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटो,
॥
दशनदानामन्यतरेण जीवतीत्येवंशीलो न नवतीति नाऽधर्मकर्मजीवी शुव्यवसायकारीत्य- र्थः, प्रत्याख्याने दशविधे अनीक्ष्णं निरंतरमुद्युक्त नत्साहवान् नवति. पुनस्तस्य श्राइस्य सर्व धनधान्यादिकं 'परिमाणकम् इति ' प्रमाणकृतं नवति परिग्रहप्रमाणवान नवतीत्यर्थः, यत्पुनरपराध्यति आरंनादिकं करोति तदपि शंकमान श्व करोति, आलोचनादिग्रहणेन तस्मादपि शुक्षे नवतीत्यर्थः ।। ३५ ॥
॥ मूलम् ।।-निस्कमणनाणनिवाण-जम्मन्नूमिन वंदर जिणाणं ॥ न य वस साहुजण-विरहियंमि देसे बहुगुणेवि ॥ ३६ ॥ व्याख्या-'निस्कमण इति' निष्क्रमणं तीर्थकराणां दीक्षा, ज्ञानं केवलं, निर्वाणं मुक्तिः, जन्म प्रसूतिः, तेषां नूमयः स्थानानि कल्या. मकस्थानानीत्यर्थः, वंदते नमस्करोति, केषां कल्याणकस्थानानि? जिनानां तीर्थकराणां, पु. नः श्राइः साधुजनविरहिते बहुगुणेऽपि अपराऽनेकगुणसहितेऽपि, एतादृशेऽपि साधुविदार- रहिते देशे न च वसति न वासं करोति ॥ ३६ ॥
॥ मूलम् ॥-परतिबियाण परामण । ननावण थुपण नतिरागं च ॥ सकारं सम्मा५२
ए
For Private And Personal