________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ४१० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
एं । दाणं विषयं च वज्जेइ ॥ ३७ ॥ व्याख्या -' परतिबियाण इति ' पुनः श्राद्धः परतीथिंकानां बधतापसादीनां प्रणमनं प्रणामकरणं वर्जयति, पुनस्तेषामुनावनं परस्याग्रे तकुलप्रशंसनं वर्जयति, पुनः 'थुराण इति ' बौद्धादीनामग्रे तदीपदेवस्तवनं वर्जयति पुनस्तेषां नक्तिरागं बहुमानं वर्जयति पुनस्तेषां सत्कारं वस्त्रादिदानं वर्जयति, पुनस्तेषां सन्मानमागतेऽन्युवानं न करोति, पुनस्तेषां सुपात्रबुद्ध्या जोजनादिदानं वर्जयति पुनर्विनयं पादप्र कालनादिरूपं वर्जयति ॥ ३७ ॥ तर्हि केषां जोजनादि पात्रबुद्ध्या ददाति ? तदाह
॥ मूलम् || - पढमं जईल दाऊरा । अप्पला पामिका पारेर || असइ सुविहिआणं । भुंजेश कयदिसालोन ॥ ३० ॥ व्याख्या- ' पढमं इति प्रथमं पूर्वमित्यर्थः, यतीनामिंयिदमनप्रयत्नवतां साधूनां ' दाऊरा इति ' श्रात्मना स्वयं ' पण मिळण इति ' प्रणम्य प्रणामपूर्वकं प्रथमं साधूनां दत्वेत्यर्थः, पश्चात्स्वयं पारयति जोजनं करोति; ' अस इति ' साधवो यदि न जवंति तदा किं करोति ? सुविहितानां शुद्धचारित्रवतां कृतदिशालोकः सन् भुंक्ते जोजनं करोति. दिगनिमुखं विलोकयति, यदि साधवः समागच्छति तदा न
For Private And Personal
मालाटी.
॥ ४१० ॥