________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥३७॥
नामानौ तौ हौ साधू तनगरमागतो, आहारार्थ च नगरमध्ये निर्गतौ, कर्मयोगतस्ताभ्यां सु- मालाटी, कुमालिकाया गृहे धर्मलानो दत्तः, तौ दृष्ट्वा सुकुमालिकयोपलक्षितौ, परं भ्रातृभ्यां सा सम्यग्नोपलक्षिता; सन्मुखं विलोकयितुं लग्नौ. सुकुमालिकयोक्तं स्वामिन् किं सन्मुखमवलो. क्य स्थितौ ? साधुन्यामुक्तं तव सदृशी अस्माकमेका नगिनी पूर्वमासीत. तदाऽश्रुपातं मुं) चंत्या तया सर्वमपि पूर्वावदातस्वरूपं कथितं; पश्चाद्वंधुभ्यां सार्थवाहप्रतिबोधनपूर्वकं सा गृहवासान्मोचिता, पुनरपि दीक्षा दत्ता, शुश्चारित्रमाराध्य प्रांते शुक्षालोचनपूर्वकं मृत्वा सा देवत्वं गता, एतत्सुकुमालिकायाः संबंधं श्रुत्वा धर्मवता विषयविश्वासो न विधेयः, एवं न विचारणीयं यदहं जराजीर्णोऽस्मि, मम किं करिष्यति विषयाः? ॥ इति सुकुमालिकायाः संबंधः षट्पंचाशत्तमः ॥ ५६ ॥
॥ मूलम् ॥ खरकरहतुरयवसहा । मत्तगयंदावि नाम दम्मति ॥ को नवरि न दम्म- ॥३०॥ । निरंकुसो अप्पणो अप्पा ॥ ३ ॥ व्याख्या-खर इति' खरा रासन्नाः, करना नट्राः, तुरगा अश्वाः, वृषन्ना बलिबर्दाः, एतेषां इंदः, मत्तगजेंश अपि मत्तहस्तिनोऽपि, नामे
For Private And Personal