________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नुपदेश-
॥५॥
लीकिलत्तणं नाम परस्य क्रीमायामसंबध्वचनन्नाषणं तत्केलीकिलहासः कथ्यते. हासखिड्ड मालाटी. इति ' दास्येन परांगस्य पुनः पुनः स्पर्शनं, लोकनाषया 'खसखुंटीयानुं करवू ' 'जमगरु इति ' समकालं हस्ततालप्रदानं, 'कंदप्पत्ति' कौतुककरणं, नपहसनं सामान्येन हासः, अनगारा न विद्यतेऽगारं गृहं येषां तेऽनगाराः साधवः, एतान् हास्यप्रकारान् परस्य न करंति इति ' न कुर्वति. ॥ १६ ॥ अथ रतिहारमाह
॥ मूलम् ॥-साहूण अप्परु । सरीरपलोअणा तवे अरश् ॥ सुचियवन्नो अश्पह-रिसं च नछि सुसाइणं ॥ १७ ॥ व्याख्या-'साढूण इति ' साधूनां 'अप्परुत्ति' आत्मरु. चिः, मा मां शीतातपादयः परान्नवंत्विति. ' सरीरपलोअणा इति ' स्वशरीरस्य स्वदेहस्यादर्शादिष्ववलोकनं, तपस्यरतः, शरीरं बलं नविष्यतीति बुद्ध्या ' सुचियवन्नो इति' अशी
नव्योऽस्मीति स्वात्मप्रशंसनं. अतिमहति लाने जाते सति हर्षधारणं, एते रतिप्रकाराः ॥५॥ नबित्ति ' न संति सुसाधूनां, साधुनिरेते न सेव्या इत्यर्थः ॥ १७ ॥ अरतिक्षारमाह
॥ मूलम् ॥-नवेवन अ अरणा-मन अ अरमंतिया य अरश् य ॥ कलमलो अ अ.
For Private And Personal