________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४७६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गगा - याय कत्तो सुविदिया ॥ १० ॥ व्याख्या- ' नवेवन इति ' नद्वेगो धर्मसमाधेश्चलनं, ' अरणामन' अनिविषयेषु मनसो गमनं, 'अरमंतियायत्ति ' धर्मविषये मनसोरमविमुखत्वमित्यर्थः च पुनररतिर्गाढं चित्तोद्देगः, कलमलशब्देन विषयेषु मनसो व्याकुलत्वं श्रनेकाग्रता असंबद्धं मनश्चिंतनं, अहममुकं पश्यामि, अमुकस्य च परिवास्यामीति चिंतनं, एते मनःसंकल्पां अरतिप्रकाराः, ' कत्तो इति ' कुतः सुविहितानां साधूनां जवंति ? श्र पितु न भवतीत्यर्थः ॥ १८ ॥ अथ शोकछारमाह
॥ मूलम् ॥ - सोग संतावं अधि च । मत्तुं च वेमणस्तं च ॥ कारुन्नरुन्ननावं । न साहू धम्मंमि इति ॥ १९ ॥ व्याख्या -' सोगं इति ' शोकं स्वसंबंधिनि मृते शोकधारणं, संतापं गाढमुच्चाटधारणं, अधृतिं हा कथमहमेतादृशं ग्राममुपाश्रयं वा मोक्ष्यामीति चिंतनं च पुनर्मन्युमिंदिरोधमिंश्यिविकलत्वं वा, 'वेमणस्सं इति ' वैमनस्यं शोकेनात्मघातचिंतनं, कारुन्नशब्देन ईषज्ञेदनं, रुन्ननावं महता शब्देन रुदनं, साधुधर्मे स्थिताः साधव एतेषां शोकभेदानां मध्ये एकमपि नेदं नेवंतीत्यर्थः ॥ १७ ॥ अथ जयारमाह
For Private And Personal
मालाटा.
॥ ४५६ ॥