SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४७६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गगा - याय कत्तो सुविदिया ॥ १० ॥ व्याख्या- ' नवेवन इति ' नद्वेगो धर्मसमाधेश्चलनं, ' अरणामन' अनिविषयेषु मनसो गमनं, 'अरमंतियायत्ति ' धर्मविषये मनसोरमविमुखत्वमित्यर्थः च पुनररतिर्गाढं चित्तोद्देगः, कलमलशब्देन विषयेषु मनसो व्याकुलत्वं श्रनेकाग्रता असंबद्धं मनश्चिंतनं, अहममुकं पश्यामि, अमुकस्य च परिवास्यामीति चिंतनं, एते मनःसंकल्पां अरतिप्रकाराः, ' कत्तो इति ' कुतः सुविहितानां साधूनां जवंति ? श्र पितु न भवतीत्यर्थः ॥ १८ ॥ अथ शोकछारमाह ॥ मूलम् ॥ - सोग संतावं अधि च । मत्तुं च वेमणस्तं च ॥ कारुन्नरुन्ननावं । न साहू धम्मंमि इति ॥ १९ ॥ व्याख्या -' सोगं इति ' शोकं स्वसंबंधिनि मृते शोकधारणं, संतापं गाढमुच्चाटधारणं, अधृतिं हा कथमहमेतादृशं ग्राममुपाश्रयं वा मोक्ष्यामीति चिंतनं च पुनर्मन्युमिंदिरोधमिंश्यिविकलत्वं वा, 'वेमणस्सं इति ' वैमनस्यं शोकेनात्मघातचिंतनं, कारुन्नशब्देन ईषज्ञेदनं, रुन्ननावं महता शब्देन रुदनं, साधुधर्मे स्थिताः साधव एतेषां शोकभेदानां मध्ये एकमपि नेदं नेवंतीत्यर्थः ॥ १७ ॥ अथ जयारमाह For Private And Personal मालाटा. ॥ ४५६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy