________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ঘত४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
ति ' जयस्थानके एतादृशे ' सागरंमि' समुड़े तिमयो मत्स्याः, मकरा गादाश्च जीवविशेषाः, तेषां पूरो यस्मिन्नेतादृशे, बीजत्सजलजंतुपूर्णे इत्यर्थः, एतादृशे समुड़े स पुमान् प्रविशति कः ? यः प्रविशति नीमे जयंकरे लोनमहासागरे, यथा समुड़े प्रविष्टोऽनर्थं प्राप्नोति, तथा लोनसमुड़े पतितः पुमानपि महांतमनर्थ प्राप्नोतीति भावः ॥ १४ ॥
,
॥ मूलम् ॥ - गुणदोसबहुविसेसं । पयं पयं जाणिकल नीसेसं || दोसेसु जयो नविरज्ज - इत्ति कम्माल अहिगारो || १५ || व्याख्या -' गुणदास इति गुणा ज्ञानादयो मोकहेतवः, दोषाः क्रोधादयः संसारहेतवः, तेषां बहुर्विशेषो महान् विशेषो महदंतर मिति यावत् तं ' पयं पयं इति ' पदे पदे श्रीसर्वज्ञसिद्धांतं ' जाणिकण इति ' ज्ञात्वा ' नीसेसं इति' संपूर्णतया, दोषेषु क्रोधादिकेषु जनो लोको यन्न ' विरज्जइति ' न विरक्तो भवति, प्र यं कर्मणामधिकारो दोषः, एतावता जानानोऽपि कर्मवशतो दोषांस्त्यक्तुं न शक्रोतीत्यर्थः । ॥ मूलम् ॥ - श्रट्टहास केली - किलत्तणं दासखिकुजमगरु || कंदप्प नवहसणं । पर|स्स न करंति अणगारा ॥ १६ ॥ व्याख्या -' अहट्ट इति ' अट्टहासो महान् दासः, के
For Private And Personal
मालाटा.
॥ ४४ ॥