________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥७३॥
कृतांतकालो मरणकालस्तेनोपमा यस्य तदतिनयंकरस्तमेतादृशं वनगजें वनहस्तिनं आगले इति' प्रकोपयति स मूर्खः पुमान् 'तेरा इति' तेन वनगजेन, अनुस्वारः प्राकृतत्वात्, 'चिय इति' निश्चयेन 'छुऊर इति ' चूर्णीक्रियते, एवं मानस्य गजेंणात्रोपमाझे. या. मानगजोऽपि शमालानादिलंजनादिकं महांतमनर्थ करोतीत्यर्थः ॥ १२ ॥
मूलम् ॥–विसवल्लीमहागहणं । जो पविस साणुवायफरिसविसं ॥ सो अचिरेण विणस्सइ । माया विसवल्लिगहणसमा ॥ १३ ॥ व्याख्या-विसवल्ली इति ' विषवल्लीनां महनहनमतिसंकीर्ण वनं यः पुमान् प्रविशति तत्र प्रवेशं करोति. कीदृशं वनं ? ' साणुवायत्ति ' अनुकूलो यो वायुस्तत्र स्पर्शा देव विषं तेन सह वर्तमानं सानुवायुस्पर्श विषं, यस्मिन वने वायुस्पर्शा देव विषं लगतीत्यर्थः, एतादृशं विषवल्लिगहनं यः प्रविशति सोऽचिरेण स्तोककालेन — विणस्सात्ति' विनाशं प्राप्नोति. एवं मायापि विषवल्लिगहनसमा झेया ॥१॥
॥ मूलम् ॥ घोरे नयागरे सा-गरंमि तिमिमगरगाहपूरंमि ॥ सो पविस जो प. विस । लोन्लमहासागरे नीमे ॥ १५ ॥ व्याख्या-'घोरे इति ' घोरे रौ३ 'नयागरे इ.
॥३॥
For Private And Personal