________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
नपदेश-
मालाटी.
॥५४॥
पापकर्मकारकागां, कश्रमदितं ? तदाह-मृताः संतः 'तमसंमिति' तमसि तमोरूपेऽर्यान- | रकरूपे पतंति परनवे, जीवंतः संतो वैरं वैरन्नावं च वईयंति, अनेकजीवानां मारणेनेत्यर्थः
॥ मूलम् ॥-अवि चंति य मरणं । न य परपी करंति मणसावि ॥ जे य सुवियसुगइपहा । सोअरियसुन जहा सुलसो ॥ ५ ॥ व्याख्या-' अवि इति' च पुनर्मरएमपीचंति वांति स्वयं, परं न च इति नैव परस्य पीमां कुर्वैत्युत्पादयंति, मनसापि चित्तेनापि, कथं तर्हि कायेन वचसा च वांबतीत्यर्थः, ये च पुरुषाः सुविदितसुगतिपथाः सुज्ञातसुगतिमार्गा व ते, ते पुरुषाः सौकरिकः कालसौकरिकस्तस्य सुतः पुत्रः सुलसो या यादृशस्तादृशा बोध्याः, यथा सुलसेन परपीमा न कृता, तथा तेऽपि न कुवैतीत्यर्थः ॥ ५ ॥ अथ सुलससंबंधः सविस्तरं कथ्यते
राजगृहे पुरे महाक्रूरकर्मकारकोऽधर्मी कालसौकरिकनामा पशुवधकारको वसति, स प्रतिदिनं पंचशतमहिषाणां वधं करोति, कुटुंबपोषणं च करोति. तहे सुलसनामा पुत्रः, स चाऽनयकुमारसंसर्गेण श्रावको जातः, अथ कियता कालेन कालसौकरिकस्यांगे महांतो
॥५
॥
5c
For Private And Personal