________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥११॥
अहमांतरे कुटुंबेऽनुरक्तोऽस्मि, अहमौदासीन्यगृहे वसिष्यामि; विरतिमातुः सेवां करिष्यामि, मालाटी, योगाच्यासो मे पिता, समता धात्रीमाता, नीरागतैवाऽनीष्टा मम नगिनी, बंधुर्विनय एवानुयायी, विवेक एवांगजः, सुमतिरेव प्राणप्रिया, ज्ञानमेवामृतं नोजनं, सम्यक्त्वमेवाक्षयो निधिः, अस्मिन् कुटुंबे ममानुरागः, तपस्तुरंगममारुह्य, नावनाकवचं परिधाय, अन्नयदानादिकैमैत्रिन्निः सहितः संतोषसेनापतिमग्रेसरं कृत्वा, संयमगुणसेनां सजीकृत्य कपकश्रेणिरूपया गजघटया परिवृतो गुर्वाज्ञामेव शिरस्त्राणं धृत्वा, धर्मध्यानासिना आंतरां खदायि. नी मोहसेनां हनिष्यामीति पुत्रवचनं श्रुत्वा पितरौ पाहतुः
हे पुत्र एकवारमष्टौ कन्याः परिणय ? पश्चाद्वतमंगीकुरु ? अस्मदीयं मनोरथं पूरय ? ति पितृवचसा तेन पाणिग्रहणमष्टानां कन्यानां कृतं, परं मनसा निर्विकारः, एकैकया कन्यया नवनवकोटयः स्वर्णानामानीताः, अष्टौ कोटयोऽष्टकन्यानां मातुलपरत आगताः, ए. का कोटिजंबूकुमारस्य मातुलपरतः, एवमेकाशीतिकोटयः स्वर्णानां, अष्टादशकोटयः स्वगृ. दस्थाः, एवं नवनवतिकोटिस्वर्णानामधिपतिर्जबूकुमारो रंगशालायां रात्रौ स्त्रीनिः साई स्थि
For Private And Personal