________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ १२२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तः, किं तु न स रागदृष्ट्या विलोकयति, न च वचनेनापि संतोषयति सरागवचनैश्चालितो - मालाटी, ऽपि न चलति, तस्मिन्नवसरे प्रजवनामा चौरो जंबृगृहे समागतः, पंचशतचौरपरिवृतः कंचनकोटिं गृह्णातिस्म. ग्रंथीन् बध्ध्वा मस्तके लात्वा ते यावन्निर्गच्छंति तावजंबूकुमारेण स्मृतनमस्कार मंत्र माहात्म्यात्सर्वेऽपि ते स्तंनिताः, नित्तिलिखित चित्राणीव स्थिताः, तदा प्रज्जवेलोक्तं हे जंबूकुमार ! त्वं जीवदयाप्रतिपालकोऽसि, अजयदानात्परमन्यत्पुण्यं नास्ति, प्रातःकाले कोलिकः सर्वानप्यस्मान् मारयिष्यति; अतो मुंच मुंचाऽस्मान् ? गृहाण मदीये तालोद्वाटिन्यवस्वापिन्यौ विद्ये? अपेयैकां त्वदीयां स्तंजिनीं विद्यां ? जंबूकुमारेणोक्तं ममैका धर्मकला महती विद्यास्ति, अपराः सर्वा अपि कुविद्याः, श्रहं तृणवनोगानपदाय व्रतं प्रातर्गृहीष्यामि, इमे जोगा मधुबिंदूपमाः, प्रज्जवेणोक्तं मधुबिंदुदृष्टांतं मे कथय ? जंबूकुमारः कथयति - एकस्मिन्नरण्ये सार्थभ्रष्टः कश्विन्नरो वने परिभ्रमति एतस्मिन्नवसरे आरण्यो दस्ती ह ननाय सन्मुखं धावितः स प्रणष्टः, हस्ती पश्चाल्लमः, अग्रे गत्वा गजनयात् कूपमध्ये स्थितां वटशाखामाश्रित्य लंबायमानः स्थितः, तस्याधस्तादिका सितमुखौ द्वावजगरौ वर्त्तते. कू.
For Private And Personal
॥ १२२ ॥