________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
उपदेश-
॥१३॥
पकस्य चतुर्ष पार्श्वेषु चत्वारो लंबकायाः स्थिताः संति, शाखायां रसपूरितो मधुमंडपो वर्तमालाटी. ते. मूषको तां शाखां कर्त्तयतः, मधुमंझपान्निर्गता महिकास्तं दंशंति, एवं कष्टमापन्नः स मूढश्चिरकालेन मधुबिंदु मुख प्राप्य तदास्वादसुखितस्तत्रास्ते. एतस्मिन्नवसरे कश्चिहिद्याधरः समागतः, तेनोक्तं अस्मिन् विमाने समाग ? दुःखानिष्कासयामि. मूर्यो वक्ति कणं यावत्प्रतीकस्व ? एकं बिंदुमास्वाद्यागबामि; स विद्याधरो गतः, मूखों दुःखं प्राप्तः, एवं हे प्रत्नव! मधुबिंऽसदृशोऽयं विषयविपाकः, अत्रोपनयः-जव एव महत्यटवी, जीवो रंकतुल्यः; जरामरणावतरणरूपोऽयं कूपः, विषयजलेन पूर्णः, नरकगतितिर्यग्गतिरूपावजगरौ, कषाया विषधराः, आयुरेव वटशाखा, हौ पदो छौ मूषको, मृत्युरेव गजः, विषयो मधुमंमपस्थानीयः, तस्य स्पृहां कुर्वनयं जीवो रोगशोकवियोगाद्यनेकानुपवान सहते; अतो धम एव महत्सुखं, विद्याधरस्थानीयो गुरुः ॥ इति मधुबिंदूपनयः ॥ पुनरपि प्रनवः कश्यति, ॥१२३ ॥ यौवनवयसि पुत्रकलत्रादि सकलपरिवारस्त्यक्तुं न योग्यः, जंबूकुमारेणोक्तं एकैकस्य जीवस्य परस्परमनंतशः संबंधो जातः, यथाऽष्टादशनातरासंबंधः, प्रनवेणोक्तं तदष्टादशसंबंधस्वरूपं
For Private And Personal