________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १२४ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कथ्यतां ? जंबूः कथयति -
मथुरापुर्वी कुबेरसेना वेश्या, तस्याः कुक्षावेकं युगलं जातं, एकस्य कुबेरदत्त इति, प्र परस्याश्च कुबेरदत्तेति नाम प्रतिष्टितं; तद्युगलं मुद्दालंकृतं वस्त्रेण वेष्टयित्वा मंजूषायां च निक्षिप्य यमुनाप्रवादे प्रवाहितं. प्रातः सा मंजूषा सोरीपुरं गता; छायां श्रेष्टियां निष्कासि ता; एकेन पुत्रो गृहीतोऽन्येन च पुत्री गृहीता, यौवनं प्राप्तौ कर्मयोगात्तयोरेव परस्परं वि वादो जातः, सारिपाशकक्रीडां कुर्वत्या कुबेरदत्तया पतिहस्ते मुझ दृष्टा, स्वकीयं भ्रातरमुपलक्ष्य विरक्ता सा संयमं जग्राह; अवधिज्ञानं प्राप्ता. एतस्मिन्नवसरे कुबेरदत्तः कार्यार्थ म थुरां गतः, कुबेरसेनया मात्रा साईं च लग्नः एकः पुत्रो जातः, कुबेरदत्तासाध्या ज्ञानेन ज्ञातं महान जायते तत्प्रतिबोधार्थं सा तत्रागत्य वेश्यागृहे समागता. रोदनं कुर्वतो बालस्य पार्श्वे आगता; साध्वी कथयति रे बालक ! कथं रोदिषि ? मौनं गृहाण ? त्वं ममानीष्टोऽसि, त्वया सार्द्धं मम षटू संबंधा वर्त्तते; त्वं मम पुत्रः १ त्वं मम त्रातृपुत्रः २ त्वं मम बंधुः ३ देवरः । त्वं मम पितृभ्राता ए त्वं मम पौत्रः ६ एवं षट् संबंधाः । पुनर्दे वत्स !
For Private And Personal
मालाटी.
॥ १२४ ॥