________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नपदेश
मालाटी.
॥१५॥
तव जनकेनापि साई मम षट् संबंधाः, स मम पतिः १ मम पिता २ मम बंधुः ३ मम ज्येष्टः ४ मम श्वसुरः ५ मम पुत्रश्च ६, एवं तव मात्रापि साई षट् संबंधाः, सा मम भ्रातृजाया १ मम सपत्नी २ मम माता ३ मम श्वश्रूः ४ मम वधूः ५ मम वृक्ष्माता च ६। ति साध्वीवचनं श्रुत्वा पूर्वनवस्वरूपं ज्ञात्वा कुवेरसेनया व्रतं गृहीतं, नवपारं च प्राप्ता. एवं हे प्रत्नव ! अस्मिन् संसारेऽनंतशः संबंधा जाताः, कस्य कः? अतो धर्म एव परमबंधुः
इत्यष्टादशसंबंधदृष्टांतः ॥ प्रनवः पुनरपि कथयति हे जंबु ! त्वया यउक्तं तत्सत्यं, परंअपुत्रस्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । स्वर्ग गवति मानवः ॥१॥ इति पुराणवाक्यं, अतो लोगान भुक्त्वा सुतं गृहे स्थापयित्वा संयमे मनो रक्ष? जं. बूः प्राद न हि सुतेन सुगतिकुगत्योर्विपर्ययः, सांसारिकजीवानां केवलं मोदभ्रम एवायं. य. था महेश्वरदत्तस्य पुत्रः कार्ये नागतः, प्रनवेण पृष्टं कोऽसौ महेश्वरदत्तः ? जंः प्राह विज- यपुरे नगरे महेश्वरदत्तः श्रेष्टी, तस्य महेश्वरनामा पुत्रः, मरणवेलायां महेश्वरदत्तेनोक्तं म. म श्राइदिने एक महिषं दत्वा तदीयेनामिषेण सर्वोऽपि परिजनः पोषितव्यः, स मृतः, पु.
॥१२५ ॥
For Private And Personal