________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १२६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
त्रेण पितृवचनं धारितं स मृत्वा वनमध्ये महिषो जातः, महेश्वरमाता गृहमोहेन मृत्वा गृहे कुर्कुरी जाता. एवं दैवयोगात्स एव महिष श्रानीतः अथ महेश्वरस्य स्त्री कुलटा, तया सह रममाणो जारपुरुषो महेश्वरेण मारितः, स मृत्वा तङ्गृहे पुत्रत्वेनोत्पन्नः, स लाब्यमानोऽस्ति स महिषो मारितः, कुटुंबेन तन्मांसं नक्षितं एतस्मिन्प्रस्तावे श्रीधर्मघोषनामा मुनिर्मोच तत्रागतः, तङ्गृहचरितं ज्ञानेन ज्ञात्वा जणितं -मारितो वल्लो जातः । पिता पुत्रेण नक्षितः || जननी ताड्यते सेय-मदो मोहविजृंज्ञितं ॥ १ ॥ एवं श्लोकं श्रुत्वा महेश्वरेणोक्तं स्वामिन् किमेतत् ? साधुना सर्वमपि कथितं स न मन्यते, कुर्कुरी पार्श्वान्निधानदर्शनेन प्रत्यय नृत्पादितः, ततो महेश्वरः श्राइं मुक्त्वा श्राक्षे जातः, कुर्कुर्यपि जातिस्मरणं प्राप्य मिथ्यात्वं त्यक्त्वा स्वर्गं गता. प्रतो दे प्रजव ! पुत्रेण का सिद्धिः ? || इति महेश्वदत्तदृष्टांतस्तृतीयः || ३॥
प्रभवः प्राद हे जंबु ! तवैतत्प्रथमं पुण्यं यन्मम जीवितदानं दत्तं ममायं च परिवारो यदि बंधान्मोक्षं प्राप्नोति, तदाहमपि तव सार्थे चारित्रं गृहीष्यामीति निश्चयं श्रुत्वा समु
For Private And Personal
मालाटी.
॥ १२६ ॥