________________
Shri Mahavir Jain Aradhana Kendra
उपदेश-:
॥ १२७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
श्रीनामा प्रथमस्त्री जाति, दे प्रज्जव ! जगदृशां दुःकर्मकारिणां चारित्रं घटते, दुःखिनः सुखांपेक्षया चारित्रं गृह्णति, परंतु सुखिनां संयमकष्टमनिष्टं, प्रायेण लोकाः परगृहजंजका ज वंति दे जव यदि तव कथनादयं व्रतं गृहीष्यति, तर्हि दालिकस्येव स पश्चात्तापं प्राप्स्यति. प्रजवेोक्तं कोऽयं दालिकः ? समुपश्रीः कथयति -
मरुमंकले बगनामा पामरो वसति, स कृषिकर्म करोति, कोइवकंगुप्रमुखं धान्यं च वपति, स एकदा पुत्र्याः श्वतुरगृहे गतः, स तत्र मिष्टैर्गुडमंड कैनजितः, स इक्षुतो गुमोत्पज्ञात्वा स्वगृहे समागत्य पुष्पितं फलितं क्षेत्र मुन्मूल्येक्षुखंडं वपतिस्म. स्त्रिया वारितोऽपिन स्थितः आत्ममतिको जातः, इक्षुक्षेत्रं तु न निष्पन्नं, पुरातनमपि धान्यं गतं, मनसि पश्चात्तापं कृतवान् मिष्टनोजनाशया पुरातनमपि गतं. तत् हे प्राणवल्लज ! त्वमपि प श्वात्तापं प्राप्स्यसि, प्राप्तं सुखं मुक्त्वाऽधिकस्य वांछा न कर्त्तव्या ॥ इति बगपामरदृष्टांतः ॥ || ४ || जंबूकुमारः कथयति हे प्रिये यत्त्वयोक्तं तत्सत्यं परं ये ऐहिक सुखानिला पिस्ते दुःखं प्राप्नुवंति, ज्ञानात्परं धनं न, समतासदृशं सुखं न जीवितसममाशीर्वचनं न, लोनस
For Private And Personal
मालाटी.
॥ १२३ ॥