________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १२८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दृशं दुःखं न श्राशासदृशं बंधनं न, स्त्रीसदृशं च जालबंधनं न वर्त्तते यस्तासु स्त्रीष्वतीवलोजवान् स वायस इवानर्थं प्राप्नोति स्त्रिया पृष्टं कोऽयं वायस ? जंबूकुमारः कथयति —
ana रेवानदीतीरे एक गजो मृतः, तत्र बहवः काका मिलिताः संति, गमनागमनं च कुर्वेति, यथा सत्रशालायां द्विजा मिलंति, तत्तत्र वायसा मिलिताः संति तत्रैको वायसो मृतगजकलेवरस्याऽवमद्दारे प्रविष्टः, तत्रैव च स तिष्टत्यामिषलंपटः, तत्र ग्रीष्मकाले द्वारं मिलितं, काकस्तु तत्रैव स्थितः, वर्षाकाले तऊजकलेवरं पानीयप्रवाहेण वाहितं श्रवमद्वारविकसनात्स वराको निःसृतः, चतुर्दिक्षु पानीयपुरं विलोकयन् तत्रैव मरणमापन्नः, अत्रोपनयः — मृतगजकलेवरतुल्याः कामिन्यः, विषयी नरो वायसतुल्यः, स जवजले बुमति, एवं बहुलोजेन शोकं प्राप्नोति ॥ इति वायसदृष्टांतः ॥ प्रथमस्त्रीकथा ||
द्वितीया पद्मश्रीः कथयति - हे स्वामिन्नतिलोजेन वानर इव नरो दुःखं प्राप्नोति, प्रजवचौरः कथयति तं वानरदृष्टांतं कथय ? पद्मश्रीः कथयति एकस्मिन् वने कपियुगं वसति सुखेन च तिष्ठति, एकस्मिन् दिने देवाधिष्टिते जलहदे स वानरः पतितः, मानवरू
For Private And Personal
मालाटी.
॥ १२८ ॥