________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश पंच प्राप्तः, वानर्यपि पतिता स्त्रीरूपा जाता; वानरेणोक्तमेकवारं हृदे पतनेन मनुष्यत्वं प्रा- मालाटी.
Ka; हितीयवारं पतनेन च देवत्वं प्राप्स्यामि, स्त्रिया वारितोऽपि पतितः, पुनरपि वानररूपं ॥१२॥ प्राप्तः, अस्मिन्नवसरे केनचिज्ञज्ञा दिव्यरूपा सा स्त्री स्वगृहमानीता, स वानरश्च कस्यचि.
नटस्य हस्ते चटितः, तेन नृत्ये योजितः, स वानरो नाट्यं कुर्वन राजक्षरे समागतः, वानरो निजस्त्रियं दृष्ट्वाऽतीवपुःखं चकारेतिदृष्टांतः ॥ इति वानरदृष्टांतः ॥ जंबूः कथयति दे प्रि. येऽनेन जीवेनाऽनंतशो देवन्नोगा अनुनूतास्तथापि न तृप्तः, तर्हि मानुष्य सुखं कियन्मात्रं, यथेंगालिकेन वनमध्यंगतेन मध्याह्नसमये पिपासातुरेण सर्वाणि जलनाजनानि निष्टापितानि, परं तस्य पिपासा न गता, स तरुबायायां सुप्तः, स्वप्ने समुश्नदीजलं पोतं, परं स न तृप्तः, एकप्रदेशे कर्दमयुतं जलं मुखे दत्त, तथापि न तुटः, समुजलेन तृप्तिं न प्राप्तस्तदि। कर्दमेन कुतः? समुजलोपमाः सुरजोगाः, कर्दमजलतुल्याश्च मानुषीतनुनोगाः ।। इति क- ॥१२॥ बाडीदृष्टांतः ॥ इति हितीयास्त्रीकथा ॥
तृतीयया पद्मसेनया कश्रितं सहसात्कारेण कार्यकरणेन नूपुरपंमितावत्पश्चात्तापो नवि
For Private And Personal