________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
मालाटी.
उपदेश व्यति, अत्र नपुरपंमितादृष्टांतो वाच्यः, तदुपरि जंबूकुमारण विद्युन्मातिदृष्टांतः कथितः, येन
K मातंगीसंगमेन सर्वा अपि विद्या हारिताः, स चायं-नरते कुशवईनग्रामे विप्रकुले विद्यु॥१३०॥ मालिमेघरधनामानौ बांधवौ. एकदा वने गतौ, केनचिघिद्याधरेण मातंगी विद्या दत्ता, वि
द्याधरेणोक्तं सा मातंगी देवी नोगप्रार्थनां करिष्यति परं मनसि धैर्य रक्षणीयं, न चलितव्य, तदा विद्या लिहिं प्राप्स्यति. हौ बांधवौ साधयितुं लग्नौ. तत्रैको विह्वलमना विद्युन्माली मातंग्या चालितः, अन्यस्तु गुरुवचनं स्मृत्वा न चलितः, तस्य विद्या सिझा, षण्मासमध्ये तेन बहु धनं प्राप्तं. विद्युन्माली तु दु:खी जातः, जंबूकुमारणोक्तं मातंगीसंगतिसदृशा मानुव्यस्त्रीनोगाः, अतो बहुसुखार्थिना ते त्याज्याः ॥ इति तृतीयस्त्रीकथा ॥ अथ चतुर्थी कनकसेना कथयति
यदि मातंगीसदृशा वयं तर्हि कथं परिणीताः ? पानीयं पीत्वा गृहपृच्छा न कर्तव्या, हे । स्वामिन् त्वमपि कौटुंबिकवल्लोनेन पश्चात्तापं प्राप्स्यसि. दृष्टांतश्चायं-सुरपुरे एकः कौटुं बिको वसति, नेन कृषिकर्म कृतं, रात्रौ पहिणां पलायनार्थ शंखं वादयति, एकस्मिन् दिने
॥१३॥
For Private And Personal