________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश- तस्करा गोधनं गृहीत्वा तत्त्रपार्वे समागताः, शंखध्वनि च श्रुत्वा नयातुराः पशून
मु त्वा गताः, स कौटुंबिकः पशून विक्रीय सुखी जातः, एवं वारत्रयं जातं, एकदा तैस्तस्क रैस्तत्कौटुंबिकवृत्तांतो ज्ञातः, ते आगताः, कौटुंबिको बहः, प्रहारेण च सरलः कृतः, एवं स्वामिन अतिलोनानिनूता दुःखं प्राप्नुवंति ।। इति शंखधमककौटुंबिकदृष्टांतः ।। जंबूमारः कथयति अतिकामलालसा वानरवबंधनं प्राप्नुवंति, वानरदृष्टांतस्त्वयं-एको वानरो ग्रीष्मकाले तृषातुरो जलभ्रांत्या चिक्कणे जलरहिते कर्दमे पतितः, यया यथा शरीरे कर्दमस्पों जायते तथा तथा शीतलमंग नवति, समग्रं शरीरं कर्दमेन लिप्तं, तथापि तृषा न ग. ता; सूर्यातपयोगेन कर्दमः शुष्कः, शरीरे पीमा जाता, तहत् हे प्रिये विषयसुखकईमेनादं शरीरं न लिंपयामीति वानरदृष्टांतः । चतुर्थी स्त्री नतःसेना कथयति
हे स्वामिन अतिलोनो न कर्तव्यः, अतिलोनेन बुहिरंधतां गता, तऽपरि सिडिबुद्ध्यो- * दृष्टांतो वाच्यः, जंबूकुमारः कथयति हे प्रिये! बहुकअनेनापि अहं जात्यतुरंगम इवोत्पन न
वजामि, जात्यतुरंगमदृष्टांतस्त्वयं-वसंतपुरे नगरे जितशत्रुराजा, तस्य गृहे एकस्तुरंगमः,
॥१३॥
For Private And Personal