________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥१३॥
.
स घोटको जिनदत्तश्रावकगृहे मुक्तः, स चातावलक्षणोपेतः, एकदा केनचित्पल्लीपतिना त- बोटकगृहणाश्रमेको निजसेवको मुक्तः, तेन कात्रं दत्वा स घोटको निष्कासितः, परंतु स घोटको न चलति, नत्पथं न गति, अनुनूतं राजमार्ग विनाऽन्यमार्गे न गवति. एतस्मिन्नवसरे श्रेष्टिना ज्ञातं, चौरो बहः, घोटकश्च गृहीतः, चौरोऽपि मुक्तः, एवं हे प्रियेऽहमपि स घोटक श्व शुई संयममार्ग मुक्त्वा चौरसदृशीनिवतीनिराकृष्यमाण नुत्पधेन न गवामि. ॥ इति तुरंगमदृष्टांतः॥
पंचमी स्त्री कनकश्रीः कथयति हे प्रिय अतिहग्रहणं न युक्तं, आयतिर्विचारणीया, हिजपुत्र इव रासन्नपुखं न गृहीतव्यं. प्रनवेणोक्तं कोऽयं विजः ? स्त्री कथयति एकस्मिन् कुलग्रामे एको हिजपुत्रः, सोऽतीवमूर्खः, तस्य माता कथयति हे पुत्र! यहीतं तन मो. चनीय, एतत्पंडितस्य लकरां. तेन'मूर्खण'जननीवचनं 'धारितं; एकस्मिन् दिने कुंनकारंगृ
हीत एको रासन्नो नष्टः, पश्चाद्भूतेन कुंनकारेण विजपुत्रस्य कथितं, अहो एनं खरं गृहाण ? - मूर्खेण रासनस्य पुछ गृहीतं, रासनश्चरणलनां ददाति, तथापि स पुचं न मुंचति, लोकै
॥१३॥
For Private And Personal