________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥१३३॥
)
तं नो मूर्ख ! पु; मुंच मुंच ? तेनोक्तं मम मात्रा शिक्षा दत्तास्ति यगृहीतं तन्न मोचनीयं. स मूर्यो निजकदाग्रहेण कष्टं प्राप्तः ॥ इति विप्रपुत्रदृष्टांतः ॥ जंबूकुमारः कथयति हे प्रिये एतत्सत्यं खरसदृश्यो नवत्यः, नवतीनामंगीकरणं खरपुत्रग्रहणतुल्यं, लज्जास्थानेन परिणीतानां एतवाक्यं न युक्तं, एतानि वचनानि स सहते यस्य स्थानं न नवति; यो विप्र श्व श पधारी जवति स दासो नूत्वा तद्गृहे तिष्टति, विप्रदृष्टांतस्त्वयं-कुशस्थलपुरे एकः क्षत्रियः, तस्य गृहे एका तुरगी, तस्याः सेवार्थमेको नरश्च रक्षितः, स नरोऽहर्निशं तुरगीनिमित्तं यदशनादि, तन्मध्यात्स्वयमपि प्रचन्नवृत्त्या नदयति. सा तुरगी कृशशरीरा जाता, क्रमेण |च मरणं प्राप्य तस्मिन्नेव नगरे वेश्या जाता. स नरश्च विप्रकुले समुत्पन्नः, एकस्मिन् दिने तेन सा वेश्या दृष्टा, पूर्व नवसंबंधात्स तद् गृहे दासो नूत्वा स्थितः, गृहकर्म च करोति. तदहमपि नोगाशया दासो न नवामीति तुरगीकथा षष्टी ॥ सप्तमी रूपश्रीः कथयति, हे स्वामिनधुनाऽस्मदीयं कथनं न क्रियते परं पश्चान्मासाहसपक्षिवदात्मना दुःखं प्राप्स्यसि. __ यौको मासाहसनामा पनी वने वसति, स पक्षी सुप्तव्याघ्रमुख प्रविश्य दंष्ट्रायां स्थि
॥१३३ ॥
For Private And Personal