________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश- धर्मस्वामिगणनृन्समवसृतः, कोणिको वंदनार्थ समागतः, झपनदत्तो जंबूकुमारेण साईमा- मालाटी.
I गतः, श्रीसुधर्मापि नवदवतापोपशांत्यर्थं पुष्करजलधारोपमा देशनां ददाति, संसारस्वरूप ॥१२॥ स्याऽनित्यता दर्शिता, यथा कामिनां मनश्चंचलं, यथा मूषागतं स्वर्ण, यथा जलसंक्रांत वि.
धुमंझलं, यथा वायुना हतो ध्वजप्रांतस्तदस्थिरं नवस्वरूपं, यथांगुष्टलालापानेन बालः सु.५ खं मन्यते, तथाऽयमपि जीवो निंदितैर्नोगैः सुखं मन्यते; अहो! मुग्धत्वं लोकानां, यत्रोत्पन्नस्तत्रैवानुरक्तः, तानेव स्पर्शन मनसि हृष्यति. इत्यादिदेशनां श्रुत्वा प्रतिबुझे जंबूकुमारः सुधर्माग्रे कथयति, स्वामिन् नवतारिणी दीदां दत्वा मां निस्तारय ? सुधर्मास्वामिनोक्तं हे देवानां प्रिय ! मा प्रमादं कुरु ? इति गुरुवचः श्रुत्वा गृहमागचन स राजमार्गे समागतः, तत्र बहवो राजकुमाराः शास्त्राच्यासं कुर्वति, तत्रैको लोहगोलको जंबूपाधै समागत्य पतितः, जंबूकुमारेण चिंतितं यद्ययं यंत्रगोलको ममाऽलगिष्यत् तदा मनोवांबितं कथमन्न- ॥१०॥ विष्यत् ? एवं ज्ञात्वा पश्चादेत्य गुरुपार्श्वे तेन लघुदीक्षा गृहीता, पश्चात्स गृहमागतः, पित्रो चरणौ प्रणम्य कथयति अहं दीदां गृहीष्यामि, अनित्योऽयं संसारः, किमनेन कुटुंबेन ?
For Private And Personal