________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ११९ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यौवनं प्राप्तः, पंचशतराजकन्यानां पाणिग्रहणं कारितं; एकस्मिन्नवसरे गवाह स्थितेन शिवकुमारेण कश्चित्साधुर्दष्टः, गवाक्षादुत्तीर्य पृष्टं किमर्थ क्लेशसदनं ? साधुनोक्तं धर्मनिमित्तं, शिवकुमारेणोक्तं कोऽयं धर्मः ? साधुनोक्तं श्रवशेन्वा चेदस्माकं गुरुसमीपे समागन्छ ? तेन साईस धर्मघोषाचार्यसमीपे आगतः, धर्मं श्रुत्वा तेन जातिस्मरणं प्राप्तं गुरुं नत्वा स गृहे आगतः, मातृपितृभ्यां दीक्षाज्ञा न दत्ता, गृहवासे एवं पटनक्तं प्रतिदिनं करोति. पारले चाचाम्लं करोति.
एवं द्वादशवर्षाणि यावत्तपस्तप्त्वा स प्रथमस्वर्गे चतुः पब्योपमायुर्विद्युन्माली नामा देवो जातः इति चत्वारो जवा जंबूस्वामिनो जगवता श्रेणिका नक्ताः, ततः पंचमे नवे ततश्च्युत्वा राजगृहे नगरे रुपनदत्तश्रेष्टिनो गृहे धारिणीकुक्षौ शिवकुमारदेवः पुत्रत्वेनोत्पन्नः, स्वप्ने जंबूतरुदर्शनाबू कुमार इति नाम स्थापितं बाल्येऽपि तेन कलाः सकला अभ्यस्ताः, यौवनं प्राप्तं, अतीवरूपवान, तरुणीहरिणीनां पाशरूपः, तस्मिन्नवसरे तन्नगरवासिनिरष्टाभिः श्रेष्टिनिजैबूकुमाराय स्वकीयकन्यादानार्थं सत्यंकारः कृतोऽस्ति, एतस्मिन्नवसरे तत्र श्रीसु
For Private And Personal
मालाटी.
॥ ११५ ॥