SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ११८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir स्वर्गं गतः, जावदेवो नवदेवमरणानंतरं चारित्रभ्रष्टो जातः, लज्जां त्यक्त्वा नवपरिणीतां नागिलां संस्मरन् जोगाशया स गृहमागतः, ग्रामादहिः प्रथमं जिनेश्वरप्रासादे स्थितः, एतस्मिन्नवसरे तपःकुशांगी नागिलापि जिनयात्रार्थं तत्रागता; तया स्वकीयः पतिरुपलक्षितः, इंगिताकारेण कामातुरश्च ज्ञातः । नालिया पृष्टं किम ने श्रागतोऽसि, साधुरुवाच मदीया नागिला जार्या, तस्या है. तोः समागतोऽस्मि. लज्जया पूर्वं संयमो गृहीतः परं प्रेमभावः कथं याति ? नागिला यदि मिलति तदा सर्वमपि वांबितं फलति; नागिला कथयति चिंतामा मुक्त्वा कः कर्करं गृह्णाति ? गजं विहाय को रासनारोहणं करोति ? प्रवहणं दूरे त्यक्त्वा को महतीं शिलामाश्रयति ? कः सुरतरुप्य धत्तूरतरुं वपति ? इत्याद्युपदेशं दत्वा तया स्वपतिर्वालितः, तेन स चारित्रे दृढो जातः, चारित्रं पालयित्वा तृतीये स्वर्गे सप्तसागरोपमायुर्देवो जातः, नागिलाtaraarरं कृत्वा मोक्षं गमिष्यति, जावदेवजीवस्ततश्च्युत्वा जंबूद्दीपे पूर्वविदेदे वीतशोकानगर्यो पद्मरथनृपगृहे वनमालाराशी कुक्षौ पुत्रत्वेनोत्पन्नः, तस्यानिधानं शिवकुमार इति, For Private And Personal मालाटी. ॥ ११८ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy