________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश त्यजति कश्चिजीवः परप्रत्ययेनापि नोगांस्त्यजति, नोगांस्त्यजंतमन्यपुरुषं दृष्ट्वा स्वयमपिमालाटी.
JA बोधं प्राप्नोति. तत्र दृष्टांतमाह-प्रनवनामा चौरः पंचशतचौरपरिवृतः ‘दण इति ' दृष्ट्वा ॥११॥ जह इति ' यथा जंबूनामानं दृष्ट्वा प्रनवः प्रतिबोध प्राप्तः ॥ ३७ ॥ अथात्र जंबूनिदर्शनं
लिख्यते, तत्र किंचित्पूर्वनवस्वरूपं
एकदा राजगृहे श्रीवईमानः समवसृतः, श्रेणिको वंदनार्थमागतः, तस्मिन्नवसरे कश्चित्सुरः प्रश्रमदेवलोकादागतः, सूर्याजवन्नाव्यं विधाय तेन निजायुःस्वरूपं पृष्ट, नगवतोक्तमितः सप्तमे दिने व्युत्वा त्वं मनुष्यन्नवं प्राप्स्यसि; इति श्रुत्वा स स्वस्थानं गतः, श्रेणिकेनोक्तं स्वामिन् क्वायमवतारं प्राप्स्यति ? वीरेणोक्तं राजगृहे जंबूनामाऽयमंतिमः केवली नविष्यति. श्रेणिकेनोक्तं प्रनो अस्य पूर्वनवस्वरूपं मे कथ्यतां ? जगवानाह जंबूहीपे भरते सुग्रीवनामनि ग्रामे रावनामा पामरोऽस्ति, तस्य रेवती पत्नी, तत्कुक्षिसमुत्पत्रौ नवदेवन्नावदे- ॥११७ ॥ वौ हौ पुत्रौ; एकदा नवदेवेन दीका गृहीता, स विहरन एकदा निजग्रामे समागतः, नवपरिपीतां नागिलां स्त्रियं मुक्त्वा लज्जया जावदेवेनापि बंधुसमीपे चारित्रं गृहीतं. नवदेवो मृत्वा
For Private And Personal