________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥११॥
॥ मूलम् ॥-कडुयकसायतरूणं । पुष्पं च फलं च दोवि विरसाई। पुप्फेण प्राश
कु मालाटी. विन । फलेण पावं समायर ॥ ३६ ।। व्याख्या-'कडुय इति ' कटुकाः संयममुखनंग-4 कारकत्वात, एवंनूता ये कषायतरवः कषायरूपा वृक्षास्तेषां कषायवृक्षाणां पुष्पं प्रसून, फलं बीजात्मकं, चः समुच्चयार्थे, अपि विरसे निःस्वादे, कषायवृक्षाणां पुष्पाणि अथ च फलान्यपि विरसानीत्यर्थः, पुष्पेण कारणेन कुपितः सन् ध्यायति, परेषां मारणाद्युपायं चिंतयति, यन्मनसा परस्याऽनर्थचिंतनं तदेव कषायाणां पुष्पं, फलेन कृत्वा पापं समाचरति, यत्परेषां तामनतर्जनादिकं तदेव कषायाणां फलमित्यर्थः, अतः कषायवृक्षाणां पुष्पमपि कटुकं, अथ च फलमपि कटुकं, पुष्पेणापि अथ च फलेनापि नरकगतिः॥ ३६ ॥
॥ मूलम् ॥–संतेवि कोइ न । केवि असंतेवि अहिलस नोए ॥ चयः परपञ्चएणवि । पत्नवो दण जह जंबू ॥ ३७ ॥ व्याख्या- संतेवीति' संतोऽपि विद्यमानानपी. ॥११६ ॥ त्यर्थः, कोऽपि महापुरुष ननति त्यजति नोगान् विद्यमानान्. कोऽपि नीचकर्मा जीवोऽसतोऽपि अविद्यमानानपीत्यर्थः, अनिलपति वांति जोगान सांसारिकसुखानि, 'चय इति'
For Private And Personal