________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश
मालाटी.
॥११५॥
प्राह सर्पः समागबति; त्वया कथं ज्ञातं ? मृगावती प्राद अतिशयेन, आर्यचंदनया पृष्टं कोऽ- यमतिशयः? मृगावती प्राह केवलज्ञानस्वरूपोऽतिशयः, तत् श्रुत्वाऽार्यचंदना पश्चात्तापं कर्नु लग्ना, मृगावत्याश्च चरणयोः पतिता, एवमात्मनिंदापराया आर्यचंदनाया अपि केवलज्ञा. नमुत्पन्न. यथा मृगावत्या कषायो न कृतस्तथाऽन्यैरपि कषायो न कर्तव्य इत्युपनयनोपदेशः ॥ इति कषायोपरि मृगावतीचंदनबालाकथानकं नवमं ।।
॥ मूलम् ॥-किं सक्का वुत्तुं जे । सरागधम्मंमि को अकसान ॥ जो पुण धरिज धणियं । उन्वयणुज्जालिए स मुण ॥ ३५ ॥ व्याख्या-'किं इति ' 'वुत्तु इति ' वक्तुं इदं किं शक्यं ? अपि विदं वक्तुं न शक्यते. 'जे इति ' पदं शोनानिमित्त, यत्सरागधर्मे राग
षसहिते आधुनिके चारित्रे कोऽपि साधुरकषायः सर्वश्रा कषायरहितः, इदं तु न संन्नाव्यते, सर्वश्रा कषायरहितत्वं कुतः ? यः साधुः पुनर्धारयेदुदयमागतानपि कषायान प्रकटीकरो
ति, धणियं इति ' अत्यर्थं, कथंनूतान् ? पुर्वचनरूपेण काष्टसमूहेन प्रज्वालितानपि कषा- यान् यो विशेषेण न प्रकटीकरोति स मुनिः, स महापुरुषः, सर्वश्रा तु कषायत्यागो उर्खन्नः॥
For Private And Personal