SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥५०३ ॥ 'गाइत्ति' गायति, ' इसति' हसति, असंवृतो विकसितमुखः, 'सया इति ' सदैव ‘कंद- पं इति ' कंदर्पोद्दीपको प्रवृत्तिं करोति. अपिचेति समुच्चये, गृहिकार्यचिंतकः, अवसन्नाय द. दाति वस्त्रादि, गृह्णाति च तस्मात् ।। ७३ ॥ ॥ मूलम् ॥-धम्मकहान अहिज्ज । घराघरं नम परिकहंतो ॥ अगणणाइपमारोण य । अरित्नं वह नवगरणं ॥ ४ ॥ व्याख्या-'धम्मकहान इति' धर्मकथा अधीते न पति, जनचित्तरंजनार्थमित्यर्थः, च पुनः परिकथयन धर्मकयां कथयन् गृहानृहं भ्रमति गबति, गणनया साधूनां चतुर्दशसंख्यायाः साध्वीनां च पंचविंशतिसंख्याया नपकरणानि, प्रमाणेन यादृशं कल्पते चोलपट्टकादीनां मानं तस्मादतिरिक्तमधिकं संख्यया प्रमाणेन चोपकरणं वहति धारयति ॥ ४ ॥ ॥ मूलं ॥-बारस काश्यत्तिय । तिन्नि य नचारकालनूमी ॥ अंतो बहिं च अहिया- सि । अणहियासे न पमिलेहे ॥ ५ ॥ व्याख्या- वारस इति ' हादशसंख्याः ‘ काश्यति' लघुनीतियोग्याः स्थंमिलनूमयः ‘तिनियत्ति ' तिस्र नच्चारकालग्रहणयोग्याः स्थझिल ॥३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy