________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥५०३ ॥
'गाइत्ति' गायति, ' इसति' हसति, असंवृतो विकसितमुखः, 'सया इति ' सदैव ‘कंद- पं इति ' कंदर्पोद्दीपको प्रवृत्तिं करोति. अपिचेति समुच्चये, गृहिकार्यचिंतकः, अवसन्नाय द. दाति वस्त्रादि, गृह्णाति च तस्मात् ।। ७३ ॥
॥ मूलम् ॥-धम्मकहान अहिज्ज । घराघरं नम परिकहंतो ॥ अगणणाइपमारोण य । अरित्नं वह नवगरणं ॥ ४ ॥ व्याख्या-'धम्मकहान इति' धर्मकथा अधीते न पति, जनचित्तरंजनार्थमित्यर्थः, च पुनः परिकथयन धर्मकयां कथयन् गृहानृहं भ्रमति गबति, गणनया साधूनां चतुर्दशसंख्यायाः साध्वीनां च पंचविंशतिसंख्याया नपकरणानि, प्रमाणेन यादृशं कल्पते चोलपट्टकादीनां मानं तस्मादतिरिक्तमधिकं संख्यया प्रमाणेन चोपकरणं वहति धारयति ॥ ४ ॥
॥ मूलं ॥-बारस काश्यत्तिय । तिन्नि य नचारकालनूमी ॥ अंतो बहिं च अहिया- सि । अणहियासे न पमिलेहे ॥ ५ ॥ व्याख्या- वारस इति ' हादशसंख्याः ‘ काश्यति' लघुनीतियोग्याः स्थंमिलनूमयः ‘तिनियत्ति ' तिस्र नच्चारकालग्रहणयोग्याः स्थझिल
॥३॥
For Private And Personal