________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ५५४॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मात्रेण जीवंतीत्येवंशीला निह्नवा इत्यर्थः तेषां गणः समुदायस्तस्य नेताऽधिकारी गुरुः 'र. ज्जसिरिंति ' राज्यलक्ष्मीं ' पहिकणयत्ति ' त्यक्त्वा च शब्दात्सिद्धांतं पठित्वापि 'जमालीति' जमालिनामा श्रीमहावीरजामाता, यद्यात्मनो हितं धर्मानुष्ठानाद्य करिष्यत्तदा न च वचनीये निंदायां ' इहति ' इह लोकेऽथ च शासनेऽपतिष्यत् ॥ ५ ॥ अत्र जमालिनिदर्शनं लिख्यते
कुंमपुरे नगरे कश्चिन्महर्दिको जमालिनामा क्षत्रियः परिवसति, यौवनं प्राप्तः श्रीमहावीरपुत्र पाणिग्रहणं चकार. अन्या अपि राजकन्यास्तेन परिणीताः, पंचविषयानुपर्भुजन्नेकदा श्रीमन्महावीरवंदनार्थ स गतः, देशनां श्रुत्वा संसारासारतां ज्ञात्वा राजकुमाराणां पंचनिः शतैः सार्द्धं समहोत्सवं स चारित्रं जग्राह सुदर्शनयापि बहुस्त्री परिवारेण चारित्रं गृहीतं, पंचशतान्यपि राजकुमारणां जमालेः शिष्यत्वेन समर्पितानि स एकादशांगान्यवीतवान. पष्टाष्टमादितपः कुर्वन् भगवत्समीपमागत्य निन्नविहाराज्ञां मार्गितवान् परं जगवता न दत्ता, ततो जगवदाज्ञां विनैव पंचशतशिष्यपरिवृतोऽसौ बहिर्विजदार, विहरन्नेकदा श्रा
For Private And Personal
मालाटी.
॥५४॥