________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
मालाटो,
नुपदेश- पुगोवि वेरं जणो वह ॥ १७ ॥ व्याख्या-चोरिक इति' चोरिकं स्तेयकर्म, वंचनं, प-
रेषां कूटशब्देनाऽलीकन्नाषणं, कपटं मायाकरणं, परदारशब्देन परस्त्रीसेवनं, एतेषु पापस्था॥५३॥ नेषु दारुणा मलिना मतिः प्रवृत्तिर्यस्यैतादृशस्य तस्य पुरुषस्य — चिय इति ' निश्चयेन 'तं
इति ' तत्पूर्वोक्तपदाचरणमहितं नरककारणं ज्ञेयं. पुनरपि तस्योपरि जनो लोको वैरं . षं वहति धारयति || ५७ ॥
॥ मूलम् ||-जर ता तणं कंचण । लेछुरयणसरिसोवमो जणो जान ॥ तश्या नअणु वुचिन्नो । अहिलासो दवहरणंमि ॥ ५० ॥ व्याख्या-' जश् इति ' यदि तावतृणं कंच.
नं, लेशदन पाषाणः ‘रयणत्ति' रत्नं, एतेषु सदृशमौपम्यं यस्य, तृणकंचनयोः साम्यं, लेष्टुरत्नयोश्च साम्यं यस्य मनसि वर्तते, एतादृशो जनो लोको यदा जातः 'तश्यानि' तदा ननु निश्चितं व्युछिन्नस्त्रुटितोऽनिलाषः ‘दवहरणमिनि' परव्यदरणविषये ॥ ५॥
॥ मूलम् ॥-आजीवगगणनेया । रज्जसिरिं पहिऊण य जमाली । हियमप्पणो करितो । न य वयशिजे इह पमंतो ॥ एए ॥ व्याख्या-'आजीवग इति ' आजीवका वेष
॥५३॥
For Private And Personal