SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटो, नुपदेश- पुगोवि वेरं जणो वह ॥ १७ ॥ व्याख्या-चोरिक इति' चोरिकं स्तेयकर्म, वंचनं, प- रेषां कूटशब्देनाऽलीकन्नाषणं, कपटं मायाकरणं, परदारशब्देन परस्त्रीसेवनं, एतेषु पापस्था॥५३॥ नेषु दारुणा मलिना मतिः प्रवृत्तिर्यस्यैतादृशस्य तस्य पुरुषस्य — चिय इति ' निश्चयेन 'तं इति ' तत्पूर्वोक्तपदाचरणमहितं नरककारणं ज्ञेयं. पुनरपि तस्योपरि जनो लोको वैरं . षं वहति धारयति || ५७ ॥ ॥ मूलम् ||-जर ता तणं कंचण । लेछुरयणसरिसोवमो जणो जान ॥ तश्या नअणु वुचिन्नो । अहिलासो दवहरणंमि ॥ ५० ॥ व्याख्या-' जश् इति ' यदि तावतृणं कंच. नं, लेशदन पाषाणः ‘रयणत्ति' रत्नं, एतेषु सदृशमौपम्यं यस्य, तृणकंचनयोः साम्यं, लेष्टुरत्नयोश्च साम्यं यस्य मनसि वर्तते, एतादृशो जनो लोको यदा जातः 'तश्यानि' तदा ननु निश्चितं व्युछिन्नस्त्रुटितोऽनिलाषः ‘दवहरणमिनि' परव्यदरणविषये ॥ ५॥ ॥ मूलम् ॥-आजीवगगणनेया । रज्जसिरिं पहिऊण य जमाली । हियमप्पणो करितो । न य वयशिजे इह पमंतो ॥ एए ॥ व्याख्या-'आजीवग इति ' आजीवका वेष ॥५३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy