________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटा,
उपदेशी वस्त्यां कोष्टकवने समवसृतः, तत्र जमालिशरीरे महाज्वरः समुत्पत्रः, तदनामसहमानः
शिष्यमाकार्य संस्तारयेत्यादिष्टवान्. तदा शिष्येणापि स प्रारब्धः, पुनरपि वेदनामसहमानः ॥एएए॥ पृष्टवान्, संस्तारकः कृत ? शिष्येणोक्तं कृतः, स्वयमागतो विलोक्य शिष्यमुक्तवान, त्वया
संस्तारकः क्रियते, कृत इत्यसत्यं करमुक्तं ? शिष्येणोक्तं लगवाक्यं ' कडमाणे कमे' - ति क्रियमाणं कृतमेवेति श्रुत्वा जमालिः प्रोवाच, हे शिष्य एतन्नगवचनमसत्यं, यतः प्रत्यदेणेदं विरुदं दृश्यते, अतीतवर्तमानकालयोर्मदान विरोधः, अतः करणानंतरं कृतमित्युच्यते, न तु क्रियमाणं कृतमिति. तदा शिष्येणोक्तं यथा कश्चिञ्चलनायोद्यतो ग्रामबहिःप्रदेशे स्थितोऽपि चलित इत्युच्यते, स्तोकेऽपि नग्ने नाजने लग्नमितिशब्दव्यवहारः श्रूयते, स्तो केऽपि स्फटिते वस्त्रे स्फटितशब्दव्यवहारः, तथा क्रियमाणमपि कृतमिति कथ्यते, ' कडमाणे को' इति निश्चय सूत्रं. यदा प्रश्रमसमये कार्योत्पत्तिर्न मन्यते, नदा हितीयेऽपि न, एवं तृतीयायेष्वपि न, तदात्यलमये कार्यसिबिरिष्टा, एवं सति प्रथमादिसमयानां वैययं स्यात. न यंत्यसमये एव सर्वकार्यसिदिश्यते, इत्यादियुक्त्या बोधितोऽपि स न कदाग्रहं मुमोच.
॥५॥
For Private And Personal