________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मुपदेशा-
मालाटी.
॥१७॥
र अचान सवाई ॥ ५० ॥ व्याख्या-'न इति ' बेदः कर्णादीनां कर्ननं, नेदःक्रकचादि- ना पाटनं, स्वजनादिन्तिः सह विश्लेषो वा, व्यसनमापत, आयासो व्योपार्जनार्थ स्वयंकतशरीरक्लेशः, क्लेशो विबाधा पीमति यावत्. नयं त्रासः परिग्रहाजायते, विवादः कलहः, च. शब्दः समुच्चयार्थे, मरणं प्राणत्यागः, धर्मभ्रंशः श्रुतचारित्रलकणधर्माच्च्यवनं, सदाचारवि. लोपो वा, अरतिश्रित्नोगः, एतानि सर्वाण्यपि अनियंति, अतोऽनर्थमूलोऽर्ष इत्यर्थः, अर्यते विवेकविकलैः प्रार्थ्यते इत्यों हिरण्यादिरिति व्युत्पतिः ॥ ५० ॥
॥ मूलम् ||—दोससयमूलजालं । पुवरिसिविवजियं जई वंतं ॥ अचं वहसि अगलं । कीस अगचं तवं चरसि ॥ ५१ ॥ व्याख्या- दोससय इति ' दोषा रागादयस्तेषां शतानि, तेषां मूलकारणं च जालं, मत्स्यबंधजालवत्कर्मबंधहेतुत्वादित्यर्थः, पूर्वर्षिन्तिर्वजस्वाम्यादिनिर्विशेषेण वर्जितं त्यक्तं. इदानींतनाः कर्मकालादिदोषादवाहनप्रवणा नूयांसो विवेकि- ना नाऽलंबितव्याः, यदि हे साधो वातं दीक्षाग्रहणेन त्यक्तं, एतादृशमधैं हिरण्यादिकं वह सि धारयसि, किंनूतमर्थ ? अनथै नरकपाताद्यनर्थकारणत्वात्, तर्हि किस इति किमन निः
RECE
॥१४॥
For Private And Personal