________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश- प्रयोजनं तपोऽनशनादिरूपं चरसि ? अतः परिग्रहत्याग एव साधुनां श्रेयानित्यर्थः ॥ इति मालाटी.
पंचाशत्तमगाभार्थः ॥ ॥१७॥ ॥ मूलम् ॥-वहबंधणमारण-सेहणान कान परिग्गहे नहि ॥ तं जश् परिग्गहु चिय
जधम्मो तो नणु पवंचो ॥ ५१ ॥ व्याख्या-वहबंधणेति' वधस्ताडनं, बंधनं रज्ज्वा-y दिन्तिः, मारणं प्राणच्यवनं, सेहणा नानाप्रकाराः कदर्शनाः, एतेषां इंधः, हे प्राणिन् त्वं कश्रय ? ताः काः? याः परिग्रहे पिदादिसंग्रहे न संति न विद्यते. अपि तु सर्वा अपि संतीत्यपः, तत्तस्मात्कारणात् यद्येवं ज्ञात्वापि परिग्रहः क्रियते, 'चिय इति' निश्चयेन नो इति तस्मात्परिग्रहरणाद्यतिधर्मों न, तु निश्चितं प्रपंच एव विबनैव, अतो न परिग्रहरक्षणं यु. तमिति नावः ॥ १ ॥ ॥ मूलम् ॥-विजाहरीहिं सहरिसं । नरिंदहियाहिं अहमहंतीहिं ॥ जे पछिज्जत- ॥१५॥
। * श्या । वसुदेवो तं तवस्स फलं ॥ ५२ ॥ व्याख्या-विजा इति ' विद्याधरी निविद्याधरकु
लोत्पन्नानिः कन्यानिः सहरिस सहर्ष यथास्याना नरेंहितृनिपतिसुतानिश्चेत्यर्थः, की
For Private And Personal