________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी,
उपदेश- दृशीनिः? अथ महतीनिः स्वगृहनिर्गमादनंतरं प्रधानान्निः, अथवा प्राकृतनापयाऽहमह-
J मिकया परस्परस्पईया, एतादृशीनिर्यत्प्रार्थ्यतेऽनिलष्यते, ' तश्या इति ' तस्मिन् काले व ॥१६॥ सुदेवनामा कुमारः, तत्सर्वं तपसः फलं, प्राग्नव विहितवैयावृत्त्यादेः फलं, तस्मात्परिग्रहं त्य
त्वा तपश्चरणमेव वरमित्यर्थः, इति पूर्वगाश्रया संबंधः ॥ ५ ॥
॥ मूसम् ॥-किं आसि नंदिसेणस्त । कुलं जे हरिकुलस्स विनलस्स ॥ आसी पि. यामहो सु-चरिएण'वसुदेवनामुनि ॥ ५३ ॥ व्याख्या-' किं आसि इति ' किमासोनंदिषेणस्य कुलं ? नचिन्नत्वाहिग्जातित्वान्न किंचिदित्यर्थः, पूर्व तु दरिश्स्तुनुकुलो बाह्मण आसीदित्यर्थः, तथापि यद्यस्मादसौ नंदिषणजीवो विपुलस्य विस्तीर्णस्य हरिकुलस्य यादववंशस्य
अासीजातः पितामहः पूज्यः सुचरितेन सदनुष्ठानेन हेतुनूतेनेत्यर्थः, वसुदेवनामा राजकुमापरः , तस्मात्किं कुलेन ? सुचरितमेवाचरणीयमित्यर्थः । अधुनानंदिषेणकथानकं लिख्यते-म.
गधदेशे नंदिनामनि ग्रामे चक्रधरनामा चक्रधारी दरिही विप्रो वसतिस्म. तस्य सोमिला स्त्री, तत्कुक्षिसंनूतो नंदिषेणनामा पुत्रः, तस्मिन जातमात्र एव पितरौ मृत्युमापन्नौ, तदा त
॥१६॥
For Private And Personal