________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटी,
॥१७॥
मातुलेन स स्वगृहे समानीतो वस्तिश्च. परंतु यौवनेऽपि कुरूपो बृहन्मस्तको लंबोदरो व- | क्रनाशिको वामनशरीरो विकृतनयनस्तुतिकर्णः पीतकेशः पादखंजः पृष्टव्रणो दौाग्यकनिधिः कामिनीनामप्रीतिपात्रं च. एतादृशोऽसौ मातुलगृहकार्याणि करोति. तदा लोकैरुक्तं नो निर्लाग्यशिरोमणे किं परगृहकार्य दासवत्करोषि ? गढ विदेशं ? धनार्जनेन स्त्रीपाणिग्रहणं कुरु ? स्थानांतरितानि नाग्यानीति लोकैरप्युच्यते. एतादृग्लोकवचनं श्रुत्वा गंतुकामस्य तस्य मातुलेनोक्तं, किमर्थं विदेशं व्रजसि ? महे सप्त पुत्र्यो वर्त्तते, तासां मध्यादेकां तव विवाहयिष्यामीति तिष्ट मगृहे ? स स्थितस्तथैव गृहकार्य करोति, एकदा मातुलेन सप्तापि कन्या नंदिषेणस्य दर्शिताः, तानिरुक्तं नो नो तात वयं प्राणघातं करिष्यामः, परं तं नंदिषेणं न वरिष्याम इति तासां प्रतिज्ञां श्रुत्वा स मनसि चिंतयति, अहो ममैवायं कर्मणां दोषः, स्वकृतं नाऽभुक्तं कीयते कर्म. यदुक्तं
कर्मणो हि प्रधानत्वं । किं कुर्वति शुना ग्रहाः ॥ वसिष्टदत्तलग्नोऽपि । रामः प्रबजितो वने ॥१॥ स खगर्नवैराग्येण गृहानिर्गतः, परिभ्रमन् रत्नपुरं गतः, तत्रोपवने क्वचित्प्रदे
२३
For Private And Personal