________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मुपदेश- शे क्रीमंत विवसनं मदनरसोन्मत्तं परस्परार्पितगाढालिंगनं स्त्रीपुरुषयुग्मं दृष्ट्वा मनसि खेदं मालाटी,
J वहन् आत्मघाताय वनं गतः, तत्र सुस्थितनामा साधुर्मिलितः, साधुनोक्तं नो मुग्ध किमने॥१७॥ नाझानमृत्युना ? अनंतशोऽनुन्नूतेनापि कामेन न कापि सिदिः, किंचिर्मकार्यं कुरु ? येना
यसिदिः स्यात्, किमेनिनोंगिनोगोपमैर्विपाककटुकैः सुखैः? अनित्यमिदं रोगायतनं शरीरं, यतो रोगसंख्या-पणकोमी अमसाठ । लरका नव नव सहस पंचसया॥ चुलसि अहियानिरए । अपश्ठाणंमि वादिन ॥१॥ अतोऽनित्यदेहात्सारं धर्ममेवांगीकुरु ? पुर्वन्नोऽयं मनुप्यन्नवो धर्मविना व्यर्थ एव. यमुक्तं-संसारे मानुष्यं । सारं मानुष्यके च कौलिन्यं ॥ कौर लिन्ये धर्मित्वं । धर्मित्वे चापि सदयत्वं ॥ १ ॥ इति गुरोरमृतोपमा देशनां श्रुत्वा निवृत्तवि. षयतापोऽसौ गुरुसमीपे दीवां 'जग्राह. नाविहारित्वेन गुरुसेवां कुर्वन् स विचरति; षष्टषष्टनतांते पारणं करोति. अतीववैराग्यरसपूरितमनाः पंचशतसाधूनां वैयावृत्त्यं मया विधेयमिः ॥१७॥ ति स नियमं जग्राह. अहो! साधुवैयावृत्त्यस्य महत्पुण्यं. यदुक्तं-वेयावच्चं निययं । करेह नत्तमगुणे धरंताणं ॥ सवं किर पडिवाई । वेयावच्चं अपमिवाई ॥१॥
For Private And Personal