________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश
मालाटी,
॥१७॥
साधूनामनपानाद्यानीय समर्पयित्वा पश्चात्पारणकं करोति. संघमध्ये तस्य महती प्र शंसा जाता. एकस्मिन्नवसरे सौधर्मपतिना नंदिषेणनियमप्रशंसा कृता. ताम॑श्रद्दधानौ हौ देवौ नंदिषेणस्य नियमपरीक्षार्थ रत्नपुरमागतो. एको देवो नगरबाह्योपवने ग्लानमुनिरूपं कुत्वा स्थितः, वितीयो देवो यतिरूपं कृत्वा नगरमध्ये यत्र नंदिषेणमुनिः षष्टपारणकं कर्तुं स्थितोऽस्ति तत्रागतः, यावत्स प्रथमकवलकं मुखे विपति तावत्साधुवेषो देवोऽपि तत्रांगत्योवाच, अरे नो नंदिषेण मदीयो गुरुनगरबायोपवनेऽतिसाररोगपीमितस्तिष्टति, त्वं तु वै. यावृत्त्यकारी वनसे, तनिश्चितः कथं नोजनं कर्तुं स्थितोऽसि ? तच्चनं श्रुत्वा नंदिषेणस्तयै व कवलं मुक्त्वा, आहारोपरि वस्त्रमाछाद्य, तेन साई मिलित्वा गंतुं लमः, साधुरूपदेवेनो. तं, नो देहशुद्ध्यर्थं प्रश्रमं नगराजलमानय ? नंदिषेणो जलाय गतो, यत्र यत्र याति तत्र तत्राशु मिलति, परं स खेदं न प्राप्नोति. एवं वारध्यं नगरमध्ये परिभ्रमतापि देवोपरोधेन तेन जलं न लब्ध. तृतीयवारं निर्गतेन लानांतरायकर्मक्षयोपशमप्राबल्येन तपोलब्ध्या देवोपरोधे निवृत्ते तेन शुई जलं प्राप्तं. तद् गृहीत्वा तेन साई स वनमध्ये ग्लानपार्श्वे समाया
॥१७॥
For Private And Personal