________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥१३॥
त्वा, चतुश्चत्वारिंशर्षाणि गुरुसेवारसिको नूत्वा, षड्विशर्षाणि युगप्रधानत्वेन विहृत्याऽ- टाशीतिवर्षाणि सर्वायुः प्रपाल्य, श्रीवीराचतुरशीत्यधिकपंचशतवर्षातिक्रमे देवत्वं प्राप्तः, त. तोऽयमेव धर्मो यत्रैवंविधप्रनावाणामपीदृशी निर्लोन्नता, अतोऽन्यैरपि श्रीवजस्वामिवनिर्लो. नै व्यमित्युपनयः ॥ इति श्रीवजस्वामिनिदर्शनं ॥
॥मूलम् ।।-अंतेनरपुरबलवाहणेहिं । वरसिरिघरेहिं मुशिवसहा ॥ कामेहिं बहुविहे. हिं य । बंदिजंतावि नेचंति ॥ भए ॥ व्याख्या-'अंतेनर इति ' अंतःपुराणि विशिष्टयोषि. समूहास्तैः करणनूतैः, पुराणि नगराणि, बलानि चतुरंगाणि, वाहनानि प्रवरहस्त्यादीनि, तैः करणनूतैः, वरश्रीगृहैः प्रधानकोशैनीडागारैः करणनूतैर्मुनिवृषना मुनिवराः, काम्यते प्रार्थ्यत इति कामाः शब्दादयस्तैः करणनूतैर्बहुविधैर्नानारूपैः, चित्ताकेपहेतुरंतःपुरादिनिरित्येवं सर्वेषां विशेषः, बंद्यमाना अपि निमंत्र्यमाणा अपि पूर्वोक्तैरित्यर्थः, नेचंति नानिलषंति तानीति गम्यते, इतिसंबंधो गाग्रार्थः ॥ ४॥ परिग्रहस्याऽनर्थकारणत्वमाह
॥ मूलम् ॥टेन ने वसण-आयासकिलेसन्नविवान अ॥ मरणं धम्मप्रंसो । अ
॥१३॥
For Private And Personal